98
BRP025.057.1 vīraṃ pramokṣaṃ sindhūttham ṛṣa kulyā sakṛttikam |
BRP025.057.2 urvīsaṅkramaṇaṃ caiva māyāvidyodbhavaṃ tathā || 57 ||
BRP025.058.1 mahāśramo vaitasikārūpaṃ sundarikāśramam |
BRP025.058.2 bāhutīrthaṃ cārunadīṃ vimalāśokam eva ca || 58 ||
BRP025.059.1 tīrthaṃ pañcanadaṃ caiva mārkaṇḍeyasya dhīmataḥ |
BRP025.059.2 somatīrthaṃ sitodaṃ ca tīrthaṃ matsyodarīṃ tathā || 59 ||
BRP025.060.1 sūryaprabhaṃ sūryatīrtham aśokavanam eva ca |
BRP025.060.2 aruṇāspadaṃ kāmadaṃ ca śukratīrthaṃ savālukam || 60 ||
BRP025.061.1 piśācamocanaṃ caiva subhadrāhradam eva ca |
BRP025.061.2 kuṇḍaṃ vimaladaṇḍasya tīrthaṃ caṇḍeśvarasya ca || 61 ||
BRP025.062.1 jyeṣṭhasthānahradaṃ caiva puṇyaṃ brahmasaraṃ tathā |
BRP025.062.2 jaigīṣavyaguhā caiva harikeśavanaṃ tathā || 62 ||
BRP025.063.1 ajāmukhasaraṃ caiva ghaṇṭākarṇahradaṃ tathā |
BRP025.063.2 puṇḍarīkahradaṃ caiva vāpī karkoṭakasya ca || 63 ||
BRP025.064.1 suvarṇasyodapānaṃ ca śvetatīrthahradaṃ tathā |
BRP025.064.2 kuṇḍaṃ ghargharikāyāś ca śyāmakūpaṃ ca candrikā || 64 ||
BRP025.065.1 śmaśānastambhakūpaṃ ca vināyakahradaṃ tathā |
BRP025.065.2 kūpaṃ sindhūdbhavaṃ caiva puṇyaṃ brahmasaraṃ tathā || 65 ||
BRP025.066.1 rudrāvāsaṃ tathā tīrthaṃ nāgatīrthaṃ pulomakam |
BRP025.066.2 bhaktahradaṃ kṣīrasaraḥ pretādhāraṃ kumārakam || 66 ||
BRP025.067.1 brahmāvartaṃ kuśāvartaṃ dadhikarṇodapānakam |
BRP025.067.2 śṛṅgatīrthaṃ mahātīrthaṃ tīrthaśreṣṭhā mahānadī || 67 ||
BRP025.068.1 divyaṃ brahmasaraṃ puṇyaṃ gayāśīrṣākṣayaṃ vaṭam |
BRP025.068.2 dakṣiṇaṃ cottaraṃ caiva gomayaṃ rūpaśītikam || 68 ||
BRP025.069.1 kapilāhradaṃ gṛdhravaṭaṃ sāvitrīhradam eva ca |
BRP025.069.2 prabhāsanaṃ sītavanaṃ yonidvāraṃ ca dhenukam || 69 ||
BRP025.070.1 dhanyakaṃ kokilākhyaṃ ca mataṅgahradam eva ca |
BRP025.070.2 pitṛkūpaṃ rudratīrthaṃ śakratīrthaṃ sumālinam || 70 ||
BRP025.071.1 brahmasthānaṃ saptakuṇḍaṃ maṇiratnahradaṃ tathā |