97
BRP025.040.1 snānalomāpahaṃ caiva māsasaṃsarakaṃ tathā |
BRP025.040.2 daśāśvamedhaṃ kedāraṃ brahmodumbaram eva ca || 40 ||
BRP025.041.1 saptarṣikuṇḍaṃ ca tathā tīrthaṃ devyāḥ sujambukam |
BRP025.041.2 īṭāspadaṃ koṭikūṭaṃ kindānaṃ kiñjapaṃ tathā || 41 ||
BRP025.042.1 kāraṇḍavaṃ cāvedhyaṃ ca triviṣṭapam athāparam |
BRP025.042.2 pāṇiṣātaṃ miśrakaṃ ca madhūvaṭamanojavau || 42 ||
BRP025.043.1 kauśikī devatīrthaṃ ca tīrthaṃ ca ṛṇamocanam |
BRP025.043.2 divyaṃ ca nṛgadhūmākhyaṃ tīrthaṃ viṣṇupadaṃ tathā || 43 ||
BRP025.044.1 amarāṇāṃ hradaṃ puṇyaṃ koṭitīrthaṃ tathāparam |
BRP025.044.2 śrīkuñjaṃ śālitīrthaṃ ca naimiṣeyaṃ ca viśrutam || 44 ||
BRP025.045.1 brahmasthānaṃ somatīrthaṃ kanyātīrthaṃ tathaiva ca |
BRP025.045.2 brahmatīrthaṃ manastīrthaṃ tīrthaṃ vai kārupāvanam || 45 ||
BRP025.046.1 saugandhikavanaṃ caiva maṇitīrthaṃ sarasvatī |
BRP025.046.2 īśānatīrthaṃ pravaraṃ pāvanaṃ pāñcayajñikam || 46 ||
BRP025.047.1 triśūladhāraṃ māhendraṃ devasthānaṃ kṛtālayam |
BRP025.047.2 śākambharī devatīrthaṃ suvarṇākhyaṃ kilaṃ hradam || 47 ||
BRP025.048.1 kṣīraśravaṃ virūpākṣaṃ bhṛgutīrthaṃ kuśodbhavam |
BRP025.048.2 brahmatīrthaṃ brahmayoniṃ nīlaparvatam eva ca || 48 ||
BRP025.049.1 kubjāmbakaṃ bhadravaṭaṃ vasiṣṭhapadam eva ca |
BRP025.049.2 svargadvāraṃ prajādvāraṃ kālikāśramam eva ca || 49 ||
BRP025.050.1 rudrāvartaṃ sugandhāśvaṃ kapilāvanam eva ca |
BRP025.050.2 bhadrakarṇahradaṃ caiva śaṅkukarṇahradaṃ tathā || 50 ||
BRP025.051.1 saptasārasvataṃ caiva tīrtham auśanasaṃ tathā |
BRP025.051.2 kapālamocanaṃ caiva avakīrṇaṃ ca kāmyakam || 51 ||
BRP025.052.1 catuḥsāmudrikaṃ caiva śatakiṃ ca sahasrikam |
BRP025.052.2 reṇukaṃ pañcavaṭakaṃ vimocanam athaujasam || 52 ||
BRP025.053.1 sthāṇutīrthaṃ kuros tīrthaṃ svargadvāraṃ kuśadhvajam |
BRP025.053.2 viśveśvaraṃ mānavakaṃ kūpaṃ nārāyaṇāśrayam || 53 ||
BRP025.054.1 gaṅgāhradaṃ vaṭaṃ caiva badarīpāṭanaṃ tathā |
BRP025.054.2 indramārgam ekarātraṃ kṣīrakāvāsam eva ca || 54 ||
BRP025.055.1 somatīrthaṃ dadhīcaṃ ca śrutatīrthaṃ ca bho dvijāḥ |
BRP025.055.2 koṭitīrthasthalīṃ caiva bhadrakālīhradaṃ tathā || 55 ||
BRP025.056.1 arundhatīvanaṃ caiva brahmāvartaṃ tathottamam |
BRP025.056.2 aśvavedī kubjāvanaṃ yamunāprabhavaṃ tathā || 56 ||