Chapter 3: Creation of beings; descendants of Dakṣa

SS 4-8

munaya ūcuḥ:

BRP003.001.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
BRP003.001.2 utpattiṃ vistareṇaiva lomaharṣaṇa kīrtaya || 1 ||

lomaharṣaṇa uvāca:

BRP003.002.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā |
BRP003.002.2 yathā sasarja bhūtāni tathā śṛṇuta bho dvijāḥ || 2 ||
BRP003.003.1 mānasāny eva bhūtāni pūrvam evāsṛjat prabhuḥ |
BRP003.003.2 ṛṣīn devān sagandharvān asurān yakṣarākṣasān || 3 ||
BRP003.004.1 yadāsya mānasī viprā na vyavardhata vai prajā |
BRP003.004.2 tadā sañcintya dharmātmā prajāhetoḥ prajāpatiḥ || 4 ||
BRP003.005.1 sa maithunena dharmeṇa sisṛkṣur vividhāḥ prajāḥ |
BRP003.005.2 asiknīm āvahat patnīṃ vīraṇasya prajāpateḥ || 5 ||
BRP003.006.1 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm |
BRP003.006.2 atha putrasahasrāṇi vairaṇyāṃ pañca vīryavān || 6 ||
BRP003.007.1 asiknyāṃ janayām āsa dakṣa eva prajāpatiḥ |
BRP003.007.2 tāṃs tu dṛṣṭvā mahābhāgān saṃvivardhayiṣūn prajāḥ || 7 ||
8
BRP003.008.1 devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam |
BRP003.008.2 nāśāya vacanaṃ teṣāṃ śāpāyaivātmanas tathā || 8 ||
BRP003.009.1 yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat |
BRP003.009.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ || 9 ||
BRP003.010.1 pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ |
BRP003.010.2 asiknyām atha vairaṇyāṃ bhūyo devarṣisattamaḥ || 10 ||
BRP003.011.1 taṃ bhūyo janayām āsa piteva munipuṅgavam |
BRP003.011.2 tena dakṣasya vai putrā haryaśvā iti viśrutāḥ || 11 ||
BRP003.012.1 nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ |
BRP003.012.2 tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ || 12 ||
BRP003.013.1 brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā |
BRP003.013.2 tato 'bhisandhiś cakre vai dakṣasya parameṣṭhinā || 13 ||
BRP003.014.1 kanyāyāṃ nārado mahyaṃ tava putro bhaved iti |
BRP003.014.2 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine |
BRP003.014.3 sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayād ṛṣiḥ || 14 ||

munaya ūcuḥ:

BRP003.015.1 kathaṃ praṇāśitāḥ putrā nāradena maharṣiṇā |
BRP003.015.2 prajāpateḥ sūtavarya śrotum icchāma tattvataḥ || 15 ||

lomaharṣaṇa uvāca:

BRP003.016.1 dakṣasya putrā haryaśvā vivardhayiṣavaḥ prajāḥ |
BRP003.016.2 samāgatā mahāvīryā nāradas tān uvāca ha || 16 ||

nārada uvāca:

BRP003.017.1 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ |
BRP003.017.2 pramāṇaṃ sraṣṭukāmā vai prajāḥ prācetasātmajāḥ || 17 ||
BRP003.018.1 antar ūrdhvam adhaś caiva kathaṃ sṛjatha vai prajāḥ |
BRP003.018.2 te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśaḥ || 18 ||
BRP003.019.1 adyāpi na nivartante samudrebhya ivāpagāḥ |
BRP003.019.2 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ || 19 ||
BRP003.020.1 vairaṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ |
BRP003.020.2 vivardhayiṣavas te tu śabalāśvās tathā prajāḥ || 20 ||
BRP003.021.1 pūrvoktaṃ vacanaṃ te tu nāradena pracoditāḥ |
BRP003.021.2 anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ || 21 ||
BRP003.022.1 bhrātṝṇāṃ padavīṃ jñātuṃ gantavyaṃ nātra saṃśayaḥ |
BRP003.022.2 jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ || 22 ||
BRP003.023.1 te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam |
BRP003.023.2 adyāpi na nivartante samudrebhya ivāpagāḥ || 23 ||
BRP003.024.1 tadā prabhṛti vai bhrātā bhrātur anveṣaṇe dvijāḥ |
BRP003.024.2 prayāto naśyati kṣipraṃ tan na kāryaṃ vipaścitā || 24 ||
BRP003.025.1 tāṃś caiva naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ |
BRP003.025.2 ṣaṣṭiṃ tato 'sṛjat kanyā vairaṇyām iti naḥ śrutam || 25 ||
9
BRP003.026.1 tās tadā pratijagrāha bhāryārthaṃ kaśyapaḥ prabhuḥ |
BRP003.026.2 somo dharmaś ca bho viprās tathaivānye maharṣayaḥ || 26 ||
BRP003.027.1 dadau sa daśa dharmāya kaśyapāya trayodaśa |
BRP003.027.2 saptaviṃśati somāya catasro 'riṣṭanemine || 27 ||
BRP003.028.1 dve caiva bahuputrāya dve caivāṅgirase tathā |
BRP003.028.2 dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu || 28 ||
BRP003.029.1 arundhatī vasur yāmī lambā bhānur marutvatī |
BRP003.029.2 saṅkalpā ca muhūrtā ca sādhyā viśvā ca bho dvijāḥ || 29 ||
BRP003.030.1 dharmapatnyo daśa tv etās tāsv apatyāni bodhata |
BRP003.030.2 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata || 30 ||
BRP003.031.1 marutvatyāṃ marutvanto vasos tu vasavaḥ sutāḥ |
BRP003.031.2 bhānos tu bhānavaḥ putrā muhūrtās tu muhūrtajāḥ || 31 ||
BRP003.032.1 lambāyāś caiva ghoṣo 'tha nāgavīthī ca yāmijā |
BRP003.032.2 pṛthivī viṣayaṃ sarvam arundhatyāṃ vyajāyata || 32 ||
BRP003.033.1 saṅkalpāyās tu viśvātmā jajñe saṅkalpa eva hi |
BRP003.033.2 nāgavīthyāṃ ca yāminyāṃ vṛṣalaś ca vyajāyata || 33 ||
BRP003.034.1 parā yāḥ somapatnīś ca dakṣaḥ prācetaso dadau |
BRP003.034.2 sarvā nakṣatranāmnyas tā jyotiṣe parikīrtitāḥ || 34 ||
BRP003.035.1 ye tv anye khyātimanto vai devā jyotiṣpurogamāḥ |
BRP003.035.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram || 35 ||
BRP003.036.1 āpo dhruvaś ca somaś ca dhavaś caivānilo 'nalaḥ |
BRP003.036.2 pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ || 36 ||
BRP003.037.1 āpasya putro vaitaṇḍyaḥ śramaḥ śrānto munis tathā |
BRP003.037.2 dhruvasya putro bhagavān kālo lokaprakālanaḥ || 37 ||
BRP003.038.1 somasya bhagavān varcā varcasvī yena jāyate |
BRP003.038.2 dhavasya putro draviṇo hutahavyavahas tathā |
BRP003.038.3 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā || 38 ||
BRP003.039.1 anilasya śivā bhāryā tasyāḥ putro manojavaḥ |
BRP003.039.2 avijñātagatiś caiva dvau putrāv anilasya ca || 39 ||
BRP003.040.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ |
BRP003.040.2 tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajaḥ || 40 ||
BRP003.041.1 apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ |
BRP003.041.2 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam || 41 ||
BRP003.042.1 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau |
BRP003.042.2 bṛhaspates tu bhaginī varastrī brahmavādinī || 42 ||
BRP003.043.1 yogasiddhā jagat kṛtsnam asaktā vicacāra ha |
BRP003.043.2 prabhāsasya tu sā bhāryā vasūnām aṣṭamasya tu || 43 ||
10
BRP003.044.1 viśvakarmā mahābhāgo yasyāṃ jajñe prajāpatiḥ |
BRP003.044.2 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārdhakiḥ || 44 ||
BRP003.045.1 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ |
BRP003.045.2 yaḥ sarveṣāṃ vimānāni daivatānāṃ cakāra ha || 45 ||
BRP003.046.1 mānuṣāś copajīvanti yasya śilpaṃ mahātmanaḥ |
BRP003.046.2 surabhī kaśyapād rudrān ekādaśa vinirmame || 46 ||
BRP003.047.1 mahādevaprasādena tapasā bhāvitā satī |
BRP003.047.2 ajaikapād ahirbudhnyas tvaṣṭā rudraś ca vīryavān || 47 ||
BRP003.048.1 haraś ca bahurūpaś ca tryambakaś cāparājitaḥ |
BRP003.048.2 vṛṣākapiś ca śambhuś ca kapardī raivatas tathā || 48 ||
BRP003.049.1 mṛgavyādhaś ca śarvaś ca kapālī ca dvijottamāḥ |
BRP003.049.2 ekādaśaite vikhyātā rudrās tribhuvaneśvarāḥ || 49 ||
BRP003.050.1 śataṃ tv evaṃ samākhyātaṃ rudrāṇām amitaujasām |
BRP003.050.2 purāṇe muniśārdūlā yair vyāptaṃ sacarācaram || 50 ||
BRP003.051.1 dārāñ śṛṇudhvaṃ viprendrāḥ kaśyapasya prajāpateḥ |
BRP003.051.2 aditir ditir danuś caiva ariṣṭā surasā khasā || 51 ||
BRP003.052.1 surabhir vinatā caiva tāmrā krodhavaśā irā |
BRP003.052.2 kadrur muniś ca bho viprās tāsv apatyāni bodhata || 52 ||
BRP003.053.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ |
BRP003.053.2 tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare || 53 ||
BRP003.054.1 upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ |
BRP003.054.2 hitārthaṃ sarvalokānāṃ samāgamya parasparam || 54 ||
BRP003.055.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai |
BRP003.055.2 manvantare prasūyāmas tan naḥ śreyo bhaviṣyati || 55 ||

lomaharṣaṇa uvāca:

BRP003.056.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ |
BRP003.056.2 mārīcāt kaśyapāj jātās tv adityā dakṣakanyayā || 56 ||
BRP003.057.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi |
BRP003.057.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca || 57 ||
BRP003.058.1 vivasvān savitā caiva mitro varuṇa eva ca |
BRP003.058.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ || 58 ||
BRP003.059.1 saptaviṃśati yāḥ proktāḥ somapatnyo mahāvratāḥ |
BRP003.059.2 tāsām apatyāny abhavan dīptāny amitatejasaḥ || 59 ||
BRP003.060.1 ariṣṭanemipatnīnām apatyānīha ṣoḍaśa |
BRP003.060.2 bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ || 60 ||
BRP003.061.1 cākṣuṣasyāntare pūrve ṛco brahmarṣisatkṛtāḥ |
BRP003.061.2 kṛśāśvasya ca devarṣer devapraharaṇāḥ smṛtāḥ || 61 ||
BRP003.062.1 ete yugasahasrānte jāyante punar eva hi |
BRP003.062.2 sarve devagaṇāś cātra trayastriṃśat tu kāmajāḥ || 62 ||
11
BRP003.063.1 teṣām api ca bho viprā nirodhotpattir ucyate |
BRP003.063.2 yathā sūryasya gagana udayāstamayāv iha || 63 ||
BRP003.064.1 evaṃ devanikāyās te sambhavanti yuge yuge |
BRP003.064.2 dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam || 64 ||
BRP003.065.1 hiraṇyakaśipuś caiva hiraṇyākṣaś ca vīryavān |
BRP003.065.2 siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ || 65 ||
BRP003.066.1 saiṃhikeyā iti khyātā yasyāḥ putrā mahābalāḥ |
BRP003.066.2 hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ || 66 ||
BRP003.067.1 hrādaś ca anuhrādaś ca prahrādaś caiva vīryavān |
BRP003.067.2 saṃhrādaś ca caturtho 'bhūd dhrādaputro hradas tathā || 67 ||
BRP003.068.1 hradasya putrau dvau vīrau śivaḥ kālas tathaiva ca |
BRP003.068.2 virocanaś ca prāhrādir balir jajñe virocanāt || 68 ||
BRP003.069.1 baleḥ putraśatam āsīd bāṇajyeṣṭhaṃ tapodhanāḥ |
BRP003.069.2 dhṛtarāṣṭraś ca sūryaś ca candramāś candratāpanaḥ || 69 ||
BRP003.070.1 kumbhanābho gardabhākṣaḥ kukṣir ity evamādayaḥ |
BRP003.070.2 bāṇas teṣām atibalo jyeṣṭhaḥ paśupateḥ priyaḥ || 70 ||
BRP003.071.1 purā kalpe tu bāṇena prasādyomāpatiṃ prabhum |
BRP003.071.2 pārśvato vihariṣyāmi ity evaṃ yācito varaḥ || 71 ||
BRP003.072.1 hiraṇyākṣasutāś caiva vidvāṃsaś ca mahābalāḥ |
BRP003.072.2 bharbharaḥ śakuniś caiva bhūtasantāpanas tathā || 72 ||
BRP003.073.1 mahānābhaś ca vikrāntaḥ kālanābhas tathaiva ca |
BRP003.073.2 abhavan danuputrāś ca śataṃ tīvraparākramāḥ || 73 ||
BRP003.074.1 tapasvino mahāvīryāḥ prādhānyena bravīmi tān |
BRP003.074.2 dvimūrdhā śaṅkukarṇaś ca tathā hayaśirā vibhuḥ || 74 ||
BRP003.075.1 ayomukhaḥ śambaraś ca kapilo vāmanas tathā |
BRP003.075.2 mārīcir maghavāṃś caiva ilvalaḥ svasṛmas tathā || 75 ||
BRP003.076.1 vikṣobhaṇaś ca ketuś ca ketuvīryaśatahradau |
BRP003.076.2 indrajit sarvajic caiva vajranābhas tathaiva ca || 76 ||
BRP003.077.1 ekacakro mahābāhus tārakaś ca mahābalaḥ |
BRP003.077.2 vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirāḥ || 77 ||
BRP003.078.1 svarbhānur vṛṣaparvā ca vipracittiś ca vīryavān |
BRP003.078.2 sarva ete danoḥ putrāḥ kaśyapād abhijajñire || 78 ||
BRP003.079.1 vipracittipradhānās te dānavāḥ sumahābalāḥ |
BRP003.079.2 eteṣāṃ putrapautraṃ tu na tac chakyaṃ dvijottamāḥ || 79 ||
BRP003.080.1 prasaṅkhyātuṃ bahutvāc ca putrapautram anantakam |
BRP003.080.2 svarbhānos tu prabhā kanyā pulomnas tu śacī sutā || 80 ||
BRP003.081.1 upadīptir hayaśirāḥ śarmiṣṭhā vārṣaparvaṇī |
BRP003.081.2 pulomā kālikā caiva vaiśvānarasute ubhe || 81 ||
12
BRP003.082.1 bahvapatye mahāpatye marīces tu parigrahaḥ |
BRP003.082.2 tayoḥ putrasahasrāṇi ṣaṣṭir dānavanandanāḥ || 82 ||
BRP003.083.1 caturdaśaśatān anyān hiraṇyapuravāsinaḥ |
BRP003.083.2 marīcir janayām āsa mahatā tapasānvitaḥ || 83 ||
BRP003.084.1 paulomāḥ kālakeyāś ca dānavās te mahābalāḥ |
BRP003.084.2 avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ || 84 ||
BRP003.085.1 pitāmahaprasādena ye hatāḥ savyasācinā |
BRP003.085.2 tato 'pare mahāvīryā dānavās tv atidāruṇāḥ || 85 ||
BRP003.086.1 siṃhikāyām athotpannā vipracitteḥ sutās tathā |
BRP003.086.2 daityadānavasaṃyogāj jātās tīvraparākramāḥ || 86 ||
BRP003.087.1 saiṃhikeyā iti khyātās trayodaśa mahābalāḥ |
BRP003.087.2 vaṃśyaḥ śalyaś ca balinau nalaś caiva tathā balaḥ || 87 ||
BRP003.088.1 vātāpir namuciś caiva ilvalaḥ svasṛmas tathā |
BRP003.088.2 añjiko narakaś caiva kālanābhas tathaiva ca || 88 ||
BRP003.089.1 saramānas tathā caiva svarakalpaś ca vīryavān |
BRP003.089.2 ete vai dānavāḥ śreṣṭhā danor vaṃśavivardhanāḥ || 89 ||
BRP003.090.1 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ |
BRP003.090.2 saṃhrādasya tu daityasya nivātakavacāḥ kule || 90 ||
BRP003.091.1 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ |
BRP003.091.2 tisraḥ koṭyaḥ sutās teṣāṃ maṇivatyāṃ nivāsinaḥ || 91 ||
BRP003.092.1 avadhyās te 'pi devānām arjunena nipātitāḥ |
BRP003.092.2 ṣaṭ sutāḥ sumahābhāgās tāmrāyāḥ parikīrtitāḥ || 92 ||
BRP003.093.1 krauñcī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā |
BRP003.093.2 krauñcī tu janayām āsa ulūkapratyulūkakān || 93 ||
BRP003.094.1 śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃś ca gṛdhry api |
BRP003.094.2 śucir audakān pakṣigaṇān sugrīvī tu dvijottamāḥ || 94 ||
BRP003.095.1 aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśaḥ prakīrtitaḥ |
BRP003.095.2 vinatāyās tu dvau putrau vikhyātau garuḍāruṇau || 95 ||
BRP003.096.1 garuḍaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā |
BRP003.096.2 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām || 96 ||
BRP003.097.1 anekaśirasāṃ viprāḥ khacarāṇāṃ mahātmanām |
BRP003.097.2 kādraveyās tu balinaḥ sahasram amitaujasaḥ || 97 ||
BRP003.098.1 suparṇavaśagā nāgā jajñire naikamastakāḥ |
BRP003.098.2 yeṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ || 98 ||
13
BRP003.099.1 airāvato mahāpadmaḥ kambalāśvatarāv ubhau |
BRP003.099.2 elāpattraś ca śaṅkhaś ca karkoṭakadhanañjayau || 99 ||
BRP003.100.1 mahānīlamahākarṇau dhṛtarāṣṭrabalāhakau |
BRP003.100.2 kuharaḥ puṣpadaṃṣṭraś ca durmukhaḥ sumukhas tathā || 100 ||
BRP003.101.1 śaṅkhaś ca śaṅkhapālaś ca kapilo vāmanas tathā |
BRP003.101.2 nahuṣaḥ śaṅkharomā ca maṇir ity evamādayaḥ || 101 ||
BRP003.102.1 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ |
BRP003.102.2 caturdaśasahasrāṇi krūrāṇām anilāśinām || 102 ||
BRP003.103.1 gaṇaṃ krodhavaṃśaṃ viprās tasya sarve ca daṃṣṭriṇaḥ |
BRP003.103.2 sthalajāḥ pakṣiṇo 'bjāś ca dharāyāḥ prasavāḥ smṛtāḥ || 103 ||
BRP003.104.1 gās tu vai janayām āsa surabhir mahiṣīs tathā |
BRP003.104.2 irā vṛkṣalatā vallīs tṛṇajātīś ca sarvaśaḥ || 104 ||
BRP003.105.1 khasā tu yakṣarakṣāṃsi munir apsarasas tathā |
BRP003.105.2 ariṣṭā tu mahāsiddhā gandharvān amitaujasaḥ || 105 ||
BRP003.106.1 ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ |
BRP003.106.2 yeṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ || 106 ||
BRP003.107.1 eṣa manvantare viprāḥ sargaḥ svārociṣe smṛtaḥ |
BRP003.107.2 vaivasvate 'timahati vāruṇe vitate kratau || 107 ||
BRP003.108.1 juhvānasya brahmaṇo vai prajāsarga ihocyate |
BRP003.108.2 pūrvaṃ yatra samutpannān brahmarṣīn sapta mānasān || 108 ||
BRP003.109.1 putratve kalpayām āsa svayam eva pitāmahaḥ |
BRP003.109.2 tato virodhe devānāṃ dānavānāṃ ca bho dvijāḥ || 109 ||
BRP003.110.1 ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam |
BRP003.110.2 kaśyapas tu prasannātmā samyag ārādhitas tayā || 110 ||
BRP003.111.1 vareṇa cchandayām āsa sā ca vavre varaṃ tadā |
BRP003.111.2 putram indravadhārthāya samartham amitaujasam || 111 ||
BRP003.112.1 sa ca tasmai varaṃ prādāt prārthitaḥ sumahātapāḥ |
BRP003.112.2 dattvā ca varam atyugro mārīcaḥ samabhāṣata || 112 ||
BRP003.113.1 indraṃ putro nihantā te garbhaṃ vai śaradāṃ śatam |
BRP003.113.2 yadi dhārayase śaucatatparā vratam āsthitā || 113 ||
BRP003.114.1 tathety abhihito bhartā tayā devyā mahātapāḥ |
BRP003.114.2 dhārayām āsa garbhaṃ tu śuciḥ sā munisattamāḥ || 114 ||
BRP003.115.1 tato 'bhyupāgamad dityāṃ garbham ādhāya kaśyapaḥ |
BRP003.115.2 rodhayan vai gaṇaṃ śreṣṭhaṃ devānām amitaujasam || 115 ||
BRP003.116.1 tejaḥ saṃhṛtya durdharṣam avadhyam amarair api |
BRP003.116.2 jagāma parvatāyaiva tapase saṃśitavratā || 116 ||
BRP003.117.1 tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ |
BRP003.117.2 jāte varṣaśate cāsyā dadarśāntaram acyutaḥ || 117 ||
14
BRP003.118.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat |
BRP003.118.2 nidrāṃ cāhārayām āsa tasyāṃ kukṣiṃ praviśya saḥ || 118 ||
BRP003.119.1 vajrapāṇis tato garbhaṃ saptadhā taṃ nyakṛntayat |
BRP003.119.2 sa pāṭyamāno garbho 'tha vajreṇa praruroda ha || 119 ||
BRP003.120.1 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt |
BRP003.120.2 so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ || 120 ||
BRP003.121.1 ekaikaṃ saptadhā cakre vajreṇaivārikarṣaṇaḥ |
BRP003.121.2 maruto nāma te devā babhūvur dvijasattamāḥ || 121 ||
BRP003.122.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan |
BRP003.122.2 devāś caikonapañcāśat sahāyā vajrapāṇinaḥ || 122 ||
BRP003.123.1 teṣām evaṃ pravṛttānāṃ bhūtānāṃ dvijasattamāḥ |
BRP003.123.2 rocayan vai gaṇaśreṣṭhān devānām amitaujasām || 123 ||
BRP003.124.1 nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn |
BRP003.124.2 kramaśas tāni rājyāni pṛthupūrvāṇi bho dvijāḥ || 124 ||
BRP003.125.1 sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ |
BRP003.125.2 parjanyas tapano 'nantas tasya sarvam idaṃ jagat || 125 ||
BRP003.126.1 bhūtasargam imaṃ samyag jānato dvijasattamāḥ |
BRP003.126.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ || 126 ||