Chapter 34: Story of Satī; the birth of Umā

SS 81-83

brahmovāca:

BRP034.001.1 yo 'sau sarvagato devas tripurāris trilocanaḥ |
BRP034.001.2 umāpriyakaro rudraś candrārdhakṛtaśekharaḥ || 1 ||
BRP034.002.1 vidrāvya vibudhān sarvān siddhavidyādharān ṛṣīn |
BRP034.002.2 gandharvayakṣanāgāṃś ca tathānyāṃś ca samāgatān || 2 ||
BRP034.003.1 jaghāna pūrvaṃ dakṣasya yajato dharaṇītale |
BRP034.003.2 yajñaṃ samṛddhaṃ ratnāḍhyaṃ sarvasambhārasambhṛtam || 3 ||
BRP034.004.1 yasya pratāpasantrastāḥ śakrādyās tridivaukasaḥ |
BRP034.004.2 śāntiṃ na lebhire viprāḥ kailāsaṃ śaraṇaṃ gatāḥ || 4 ||
BRP034.005.1 sa āste tatra varadaḥ śūlapāṇir vṛṣadhvajaḥ |
BRP034.005.2 pinākapāṇir bhagavān dakṣayajñavināśanaḥ || 5 ||
BRP034.006.1 mahādevo 'kale deśe kṛttivāsā vṛṣadhvajaḥ |
BRP034.006.2 ekāmrake muniśreṣṭhāḥ sarvakāmaprado haraḥ || 6 ||

munaya ūcuḥ:

BRP034.007.1 kimarthaṃ sa bhavo devaḥ sarvabhūtahite rataḥ |
BRP034.007.2 jaghāna yajñaṃ dakṣasya devaiḥ sarvair alaṅkṛtam || 7 ||
BRP034.008.1 na hy alpaṃ kāraṇaṃ tatra prabho manyāmahe vayam |
BRP034.008.2 śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ || 8 ||
132

brahmovāca:

BRP034.009.1 dakṣasyāsann aṣṭa kanyā yāś caivaṃ patisaṅgatāḥ |
BRP034.009.2 svebhyo gṛhebhyaś cānīya tāḥ pitābhyarcayad gṛhe || 9 ||
BRP034.010.1 tatas tv abhyarcitā viprā nyavasaṃs tāḥ pitur gṛhe |
BRP034.010.2 tāsāṃ jyeṣṭhā satī nāma patnī yā tryambakasya vai || 10 ||
BRP034.011.1 nājuhāvātmajāṃ tāṃ vai dakṣo rudram abhidviṣan |
BRP034.011.2 akarot sannatiṃ dakṣe na ca kāñcin maheśvaraḥ || 11 ||
BRP034.012.1 jāmātā śvaśure tasmin svabhāvāt tejasi sthitaḥ |
BRP034.012.2 tato jñātvā satī sarvās tās tu prāptāḥ pitur gṛham || 12 ||
BRP034.013.1 jagāma sāpy anāhūtā satī tu svapitur gṛham |
BRP034.013.2 tābhyo hīnāṃ pitā cakre satyāḥ pūjām asammatām |
BRP034.013.3 tato 'bravīt sā pitaraṃ devī krodhasamākulā || 13 ||

saty uvāca:

BRP034.014.1 yavīyasībhyaḥ śreṣṭhāhaṃ kiṃ na pūjasi māṃ prabho |
BRP034.014.2 asatkṛtām avasthāṃ yaḥ kṛtavān asi garhitām |
BRP034.014.3 ahaṃ jyeṣṭhā variṣṭhā ca māṃ tvaṃ satkartum arhasi || 14 ||

brahmovāca:

BRP034.015.1 evam ukto 'bravīd enāṃ dakṣaḥ saṃraktalocanaḥ || 15 ||

dakṣa uvāca:

BRP034.016.1 tvattaḥ śreṣṭhā variṣṭhāś ca pūjyā bālāḥ sutā mama |
BRP034.016.2 tāsāṃ ye caiva bhartāras te me bahumatāḥ sati || 16 ||
BRP034.017.1 brahmiṣṭhāś ca vratasthāś ca mahāyogāḥ sudhārmikāḥ |
BRP034.017.2 guṇaiś caivādhikāḥ ślāghyāḥ sarve te tryambakāt sati || 17 ||
BRP034.018.1 vasiṣṭho 'triḥ pulastyaś ca aṅgirāḥ pulahaḥ kratuḥ |
BRP034.018.2 bhṛgur marīciś ca tathā śreṣṭhā jāmātaro mama || 18 ||
BRP034.019.1 taiś cāpi spardhate śarvaḥ sarve te caiva taṃ prati |
BRP034.019.2 tena tvāṃ na bubhūṣāmi pratikūlo hi me bhavaḥ || 19 ||
BRP034.020.1 ity uktavāṃs tadā dakṣaḥ sampramūḍhena cetasā |
BRP034.020.2 śāpārtham ātmanaś caiva yenoktā vai maharṣayaḥ |
BRP034.020.3 tathoktā pitaraṃ sā vai kruddhā devī tam abravīt || 20 ||

saty uvāca:

BRP034.021.1 vāṅmanaḥkarmabhir yasmād aduṣṭāṃ māṃ vigarhasi |
BRP034.021.2 tasmāt tyajāmy ahaṃ deham imaṃ tāta tavātmajam || 21 ||

brahmovāca:

BRP034.022.1 tatas tenāpamānena satī duḥkhād amarṣitā |
BRP034.022.2 abravīd vacanaṃ devī namaskṛtya svayambhuve || 22 ||

saty uvāca:

BRP034.023.1 yenāham apadehā vai punar dehena bhāsvatā |
BRP034.023.2 tatrāpy aham asammūḍhā sambhūtā dhārmikī punaḥ |
BRP034.023.3 gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ || 23 ||
133

brahmovāca:

BRP034.024.1 tatraivātha samāsīnā ruṣṭātmānaṃ samādadhe |
BRP034.024.2 dhārayām āsa cāgneyīṃ dhāraṇām ātmanātmani || 24 ||
BRP034.025.1 tataḥ svātmānam utthāpya vāyunā samudīritaḥ |
BRP034.025.2 sarvāṅgebhyo viniḥsṛtya vahnir bhasma cakāra tām || 25 ||
BRP034.026.1 tad upaśrutya nidhanaṃ satyā devyāḥ sa śūladhṛk |
BRP034.026.2 saṃvādaṃ ca tayor buddhvā yāthātathyena śaṅkaraḥ |
BRP034.026.3 dakṣasya ca vināśāya cukopa bhagavān prabhuḥ || 26 ||

śrīśaṅkara uvāca:

BRP034.027.1 yasmād avamatā dakṣa sahasaivāgatā satī |
BRP034.027.2 praśastāś cetarāḥ sarvās tvatsutā bhartṛbhiḥ saha || 27 ||
BRP034.028.1 tasmād vaivasvate prāpte punar ete maharṣayaḥ |
BRP034.028.2 utpatsyanti dvitīye vai tava yajñe hy ayonijāḥ || 28 ||
BRP034.029.1 hute vai brahmaṇaḥ sattre cākṣuṣasyāntare manoḥ |
BRP034.029.2 abhivyāhṛtya saptarṣīn dakṣaṃ so 'bhyaśapat punaḥ || 29 ||
BRP034.030.1 bhavitā mānuṣo rājā cākṣuṣasyāntare manoḥ |
BRP034.030.2 prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasaḥ || 30 ||
BRP034.031.1 dakṣa ity eva nāmnā tvaṃ māriṣāyāṃ janiṣyasi |
BRP034.031.2 kanyāyāṃ śākhināṃ caiva prāpte vai cākṣuṣāntare || 31 ||
BRP034.032.1 ahaṃ tatrāpi te vighnam ācariṣyāmi durmate |
BRP034.032.2 dharmakāmārthayukteṣu karmasv iha punaḥ punaḥ || 32 ||
BRP034.033.1 tato vai vyāhṛto dakṣo rudraṃ so 'bhyaśapat punaḥ || 33 ||

dakṣa uvāca:

BRP034.034.1 yasmāt tvaṃ matkṛte krūra ṛṣīn vyāhṛtavān asi |
BRP034.034.2 tasmāt sārdhaṃ surair yajñe na tvāṃ yakṣyanti vai dvijāḥ || 34 ||
BRP034.035.1 kṛtvāhutiṃ tava krūra apaḥ spṛśanti karmasu |
BRP034.035.2 ihaiva vatsyase loke divaṃ hitvāyugakṣayāt |
BRP034.035.3 tato devais tu te sārdhaṃ na tu pūjā bhaviṣyati || 35 ||

rudra uvāca:

BRP034.036.1 cāturvarṇyaṃ tu devānāṃ te cāpy ekatra bhuñjate |
BRP034.036.2 na bhokṣye sahitas tais tu tato bhokṣyāmy ahaṃ pṛthak || 36 ||
BRP034.037.1 sarveṣāṃ caiva lokānām ādir bhūrloka ucyate |
BRP034.037.2 tam ahaṃ dhārayāmy ekaḥ svecchayā na tavājñayā || 37 ||
BRP034.038.1 tasmin dhṛte sarvalokāḥ sarve tiṣṭhanti śāśvatāḥ |
BRP034.038.2 tasmād ahaṃ vasāmīha satataṃ na tavājñayā || 38 ||

brahmovāca:

BRP034.039.1 tato 'bhivyāhṛto dakṣo rudreṇāmitatejasā |
BRP034.039.2 svāyambhuvīṃ tanuṃ tyaktvā utpanno mānuṣeṣv iha || 39 ||
BRP034.040.1 yadā gṛhapatir dakṣo yajñānām īśvaraḥ prabhuḥ |
BRP034.040.2 samasteneha yajñena so 'yajad daivataiḥ saha || 40 ||
134
BRP034.041.1 atha devī satī yat te prāpte vaivasvate 'ntare |
BRP034.041.2 menāyāṃ tām umāṃ devīṃ janayām āsa śailarāṭ || 41 ||
BRP034.042.1 sā tu devī satī pūrvam āsīt paścād umābhavat |
BRP034.042.2 sahavratā bhavasyaiṣā naitayā mucyate bhavaḥ || 42 ||
BRP034.043.1 yāvad icchati saṃsthānaṃ prabhur manvantareṣv iha |
BRP034.043.2 mārīcaṃ kaśyapaṃ devī yathāditir anuvratā || 43 ||
BRP034.044.1 sārdhaṃ nārāyaṇaṃ śrīs tu maghavantaṃ śacī yathā |
BRP034.044.2 viṣṇuṃ kīrtir uṣā sūryaṃ vasiṣṭhaṃ cāpy arundhatī || 44 ||
BRP034.045.1 naitāṃs tu vijahaty etā bhartṝn devyaḥ kathañcana |
BRP034.045.2 evaṃ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare || 45 ||
BRP034.046.1 prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasām |
BRP034.046.2 daśabhyas tu pracetobhyo māriṣāyāṃ punar nṛpa || 46 ||
BRP034.047.1 jajñe rudrābhiśāpena dvitīyam iti naḥ śrutam |
BRP034.047.2 bhṛgvādayas tu te sarve jajñire vai maharṣayaḥ || 47 ||
BRP034.048.1 ādye tretāyuge pūrvaṃ manor vaivasvatasya ha |
BRP034.048.2 devasya mahato yajñe vāruṇīṃ bibhratas tanum || 48 ||
BRP034.049.1 ity eṣo 'nuśayo hy āsīt tayor jātyantare gataḥ |
BRP034.049.2 prajāpateś ca dakṣasya tryambakasya ca dhīmataḥ || 49 ||
BRP034.050.1 tasmān nānuśayaḥ kāryo vareṣv iha kadācana |
BRP034.050.2 jātyantaragatasyāpi bhāvitasya śubhāśubhaiḥ |
BRP034.050.3 jantor na bhūtaye khyātis tan na kāryaṃ vijānatā || 50 ||

munaya ūcuḥ:

BRP034.051.1 kathaṃ roṣeṇa sā pūrvaṃ dakṣasya duhitā satī |
BRP034.051.2 tyaktvā dehaṃ punar jātā girirājagṛhe prabho || 51 ||
BRP034.052.1 dehāntare kathaṃ tasyāḥ pūrvadeho babhūva ha |
BRP034.052.2 bhavena saha saṃyogaḥ saṃvādaś ca tayoḥ katham || 52 ||
BRP034.053.1 svayaṃvaraḥ kathaṃ vṛttas tasmin mahati janmani |
BRP034.053.2 vivāhaś ca jagannātha sarvāścaryasamanvitaḥ || 53 ||
BRP034.054.1 tat sarvaṃ vistarād brahman vaktum arhasi sāmpratam |
BRP034.054.2 śrotum icchāmahe puṇyāṃ kathāṃ cātimanoharām || 54 ||

brahmovāca:

BRP034.055.1 śṛṇudhvaṃ muniśārdūlāḥ kathāṃ pāpapraṇāśinīm |
BRP034.055.2 umāśaṅkarayoḥ puṇyāṃ sarvakāmaphalapradām || 55 ||
BRP034.056.1 kadācit svagṛhāt prāptaṃ kaśyapaṃ dvipadāṃ varam |
BRP034.056.2 apṛcchad dhimavān vṛttaṃ loke khyātikaraṃ hitam || 56 ||
BRP034.057.1 kenākṣayāś ca lokāḥ syuḥ khyātiś ca paramā mune |
BRP034.057.2 tathaiva cārcanīyatvaṃ satsu tat kathayasva me || 57 ||
135

kaśyapa uvāca:

BRP034.058.1 apatyena mahābāho sarvam etad avāpyate |
BRP034.058.2 mamākhyātir apatyena brahmaṇā ṛṣibhiḥ saha || 58 ||
BRP034.059.1 kiṃ na paśyasi śailendra yato māṃ paripṛcchasi |
BRP034.059.2 vartayiṣyāmi yac cāpi yathādṛṣṭaṃ purācala || 59 ||
BRP034.060.1 vārāṇasīm ahaṃ gacchann apaśyaṃ saṃsthitaṃ divi |
BRP034.060.2 vimānaṃ sunavaṃ divyam anaupamyaṃ mahardhimat || 60 ||
BRP034.061.1 tasyādhastād ārtanādaṃ gartasthāne śṛṇomy aham |
BRP034.061.2 tam ahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ || 61 ||
BRP034.062.1 athāgāt tatra śailendra vipro niyamavāñ śuciḥ |
BRP034.062.2 tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ || 62 ||
BRP034.063.1 atha sa vrajamānas tu vyāghreṇābhīṣito dvijaḥ |
BRP034.063.2 viveśa taṃ tadā deśaṃ sa garto yatra bhūdhara || 63 ||
BRP034.064.1 gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn |
BRP034.064.2 apaśyad ārto duḥkhārtāṃs tān apṛcchac ca sa dvijaḥ || 64 ||

dvija uvāca:

BRP034.065.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ |
BRP034.065.2 duḥkhitāḥ kena mokṣaś ca yuṣmākaṃ bhavitānaghāḥ || 65 ||

pitara ūcuḥ:

BRP034.066.1 vayaṃ te kṛtapuṇyasya pitaraḥ sapitāmahāḥ |
BRP034.066.2 prapitāmahāś ca kliśyāmas tava duṣṭena karmaṇā || 66 ||
BRP034.067.1 narako 'yaṃ mahābhāga gartarūpeṇa saṃsthitaḥ |
BRP034.067.2 tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam || 67 ||
BRP034.068.1 yāvat tvaṃ jīvase vipra tāvad eva vayaṃ sthitāḥ |
BRP034.068.2 mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ || 68 ||
BRP034.069.1 yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram |
BRP034.069.2 utpādayasi tenāsmān mucyema vayam enasaḥ || 69 ||
BRP034.070.1 nānyena tapasā putra tīrthānāṃ ca phalena ca |
BRP034.070.2 etat kuru mahābuddhe tārayasva pitṝn bhayāt || 70 ||

kaśyapa uvāca:

BRP034.071.1 sa tatheti pratijñāya ārādhya vṛṣabhadhvajam |
BRP034.071.2 pitṝn gartāt samuddhṛtya gaṇapān pracakāra ha || 71 ||
BRP034.072.1 svayaṃ rudrasya dayitaḥ suveśo nāma nāmataḥ |
BRP034.072.2 sammato balavāṃś caiva rudrasya gaṇapo 'bhavat || 72 ||
BRP034.073.1 tasmāt kṛtvā tapo ghoram apatyaṃ guṇavad bhṛśam |
BRP034.073.2 utpādayasva śailendra sutāṃ tvaṃ varavarṇinīm || 73 ||

brahmovāca:

BRP034.074.1 sa evam uktvā ṛṣiṇā śailendro niyamasthitaḥ |
BRP034.074.2 tapaś cakārāpy atulaṃ yena tuṣṭir abhūn mama || 74 ||
BRP034.075.1 tadā tam utpapātāhaṃ varado 'smīti cābravam |
BRP034.075.2 brūhi tuṣṭo 'smi śailendra tapasānena suvrata || 75 ||
136

himavān uvāca:

BRP034.076.1 bhagavan putram icchāmi guṇaiḥ sarvair alaṅkṛtam |
BRP034.076.2 evaṃ varaṃ prayacchasva yadi tuṣṭo 'si me prabho || 76 ||

brahmovāca:

BRP034.077.1 tasya tad vacanaṃ śrutvā girirājasya bho dvijāḥ |
BRP034.077.2 tadā tasmai varaṃ cāhaṃ dattavān manasepsitam || 77 ||
BRP034.078.1 kanyā bhavitrī śailendra tapasānena suvrata |
BRP034.078.2 yasyāḥ prabhāvāt sarvatra kīrtim āpsyasi śobhanām || 78 ||
BRP034.079.1 arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ |
BRP034.079.2 pāvanaś caiva puṇyena devānām api sarvataḥ || 79 ||
BRP034.080.1 jyeṣṭhā ca sā bhavitrī te anye cātra tataḥ śubhe || 80 ||
BRP034.081.1 so 'pi kālena śailendro menāyām udapādayat |
BRP034.081.2 aparṇām ekaparṇāṃ ca tathā caivaikapāṭalām || 81 ||
BRP034.082.1 nyagrodham ekaparṇaṃ tu pāṭalaṃ caikapāṭalām |
BRP034.082.2 aśitvā tv ekaparṇāṃ tu aniketas tapo 'carat || 82 ||
BRP034.083.1 śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ |
BRP034.083.2 āhāram ekaparṇaṃ tu ekaparṇā samācarat || 83 ||
BRP034.084.1 pāṭalena tathaikena vidadhe caikapāṭalā |
BRP034.084.2 pūrṇe varṣasahasre tu āhāraṃ tāḥ pracakratuḥ || 84 ||
BRP034.085.1 aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata |
BRP034.085.2 niṣedhayantī co meti mātṛsnehena duḥkhitā || 85 ||
BRP034.086.1 sā tathoktā tayā mātrā devī duścaracāriṇī |
BRP034.086.2 tenaiva nāmnā lokeṣu vikhyātā surapūjitā || 86 ||
BRP034.087.1 etat tu trikumārīkaṃ jagat sthāvarajaṅgamam |
BRP034.087.2 etāsāṃ tapasāṃ vṛttaṃ yāvad bhūmir dhariṣyati || 87 ||
BRP034.088.1 tapaḥśarīrās tāḥ sarvās tisro yogaṃ samāśritāḥ |
BRP034.088.2 sarvāś caiva mahābhāgās tathā ca sthirayauvanāḥ || 88 ||
BRP034.089.1 tā lokamātaraś caiva brahmacāriṇya eva ca |
BRP034.089.2 anugṛhṇanti lokāṃś ca tapasā svena sarvadā || 89 ||
BRP034.090.1 umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī |
BRP034.090.2 mahāyogabalopetā mahādevam upasthitā || 90 ||
BRP034.091.1 dattakaś cośanā tasya putraḥ sa bhṛgunandanaḥ |
BRP034.091.2 āsīt tasyaikaparṇā tu devalaṃ suṣuve sutam || 91 ||
BRP034.092.1 yā tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā |
BRP034.092.2 putraṃ sā tam alarkasya jaigīṣavyam upasthitā || 92 ||
137
BRP034.093.1 tasyāś ca śaṅkhalikhitau smṛtau putrāv ayonijau |
BRP034.093.2 umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī || 93 ||
BRP034.094.1 atha tasyās tapoyogāt trailokyam akhilaṃ tadā |
BRP034.094.2 pradhūpitam ihālakṣya vacas tām aham abravam || 94 ||
BRP034.095.1 devi kiṃ tapasā lokāṃs tāpayiṣyasi śobhane |
BRP034.095.2 tvayā sṛṣṭam idaṃ sarvaṃ mā kṛtvā tad vināśaya || 95 ||
BRP034.096.1 tvaṃ hi dhārayase lokān imān sarvān svatejasā |
BRP034.096.2 brūhi kiṃ te jaganmātaḥ prārthitaṃ sampratīha naḥ || 96 ||

devy uvāca:

BRP034.097.1 yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha |
BRP034.097.2 tvam eva tad vijānīṣe tataḥ pṛcchasi kiṃ punaḥ || 97 ||

brahmovāca:

BRP034.098.1 tatas tām abravaṃ cāhaṃ yadarthaṃ tapyase śubhe |
BRP034.098.2 sa tvāṃ svayam upāgamya ihaiva varayiṣyati || 98 ||
BRP034.099.1 śarva eva patiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ |
BRP034.099.2 vayaṃ sadaiva yasyeme vaśyā vai kiṅkarāḥ śubhe || 99 ||
BRP034.100.1 sa devadevaḥ parameśvaraḥ svayaṃ |
BRP034.100.2 svayambhur āyāsyati devi te 'ntikam |
BRP034.100.3 udārarūpo vikṛtādirūpaḥ |
BRP034.100.4 samānarūpo 'pi na yasya kasyacit || 100 ||
BRP034.101.1 maheśvaraḥ parvatalokavāsī |
BRP034.101.2 carācareśaḥ prathamo 'prameyaḥ |
BRP034.101.3 vinendunā hīndrasamānavarcasā |
BRP034.101.4 vibhīṣaṇaṃ rūpam ivāsthito yaḥ || 101 ||