150
BRP036.123.1 bakulāś ca nitambeṣu viśāleṣu mahībhṛtaḥ |
BRP036.123.2 utsasarja manojñāni kusumāni samantataḥ || 123 ||
BRP036.124.1 iti kusumavicitrasarvavṛkṣā |
BRP036.124.2 vividhavihaṅgamanādaramyadeśāḥ |
BRP036.124.3 himagiritanayāvivāhabhūtyai |
BRP036.124.4 ṣaḍ upayayur ṛtavo munipravīrāḥ || 124 ||
BRP036.125.1 tata evaṃ pravṛtte tu sarvabhūtasamāgame |
BRP036.125.2 nānāvādyasamākīrṇe ahaṃ tatra dvijātayaḥ || 125 ||
BRP036.126.1 śailaputrīm alaṅkṛtya yogyābharaṇasampadā |
BRP036.126.2 puraṃ praveśitavāṃs tāṃ svayam ādāya bho dvijāḥ || 126 ||
BRP036.127.1 tatas tu punar eveśam ahaṃ caivoktavān vibhum |
BRP036.127.2 havir juhomi vahnau te upādhyāyapade sthitaḥ || 127 ||
BRP036.128.1 dadāsi mahyaṃ yady ājñāṃ kartavyo 'yaṃ kriyāvidhiḥ |
BRP036.128.2 mām āha śaṅkaraś caivaṃ devadevo jagatpatiḥ || 128 ||

śiva uvāca:

BRP036.129.1 yad uddiṣṭaṃ sureśāna tat kuruṣva yathepsitam |
BRP036.129.2 kartāsmi vacanaṃ sarvaṃ brahmaṃs tava jagadvibho || 129 ||

brahmovāca:

BRP036.130.1 tataś cāhaṃ prahṛṣṭātmā kuśān ādāya satvaram |
BRP036.130.2 hastaṃ devasya devyāś ca yogabandhena yuktavān || 130 ||
BRP036.131.1 jvalanaś ca svayaṃ tatra kṛtāñjalipuṭaḥ sthitaḥ |
BRP036.131.2 śrutigītair mahāmantrair mūrtimadbhir upasthitaiḥ || 131 ||
BRP036.132.1 yathoktavidhinā hutvā sarpis tad amṛtaṃ haviḥ |
BRP036.132.2 tatas taṃ jvalanaṃ sarvaṃ kārayitvā pradakṣiṇam || 132 ||
BRP036.133.1 muktvā hastasamāyogaṃ sahitaḥ sarvadaivataiḥ |
BRP036.133.2 putraiś ca mānasaiḥ siddhaiḥ prahṛṣṭenāntarātmanā || 133 ||
BRP036.134.1 vṛtta udvāhakāle tu praṇamya ca vṛṣadhvajam |
BRP036.134.2 yogenaiva tayor viprās tad umāparameśayoḥ || 134 ||
BRP036.135.1 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit |
BRP036.135.2 iti vaḥ sarvam ākhyātaṃ svayaṃvaram idaṃ śubham |
BRP036.135.3 udvāhaś caiva devasya śṛṇudhvaṃ paramādbhutam || 135 ||