151

Chapter 37: Praise of Śiva by the gods

SS 87-88

brahmovāca:

BRP037.001.1 atha vṛtte vivāhe tu bhavasyāmitatejasaḥ |
BRP037.001.2 praharṣam atulaṃ gatvā devāḥ śakrapurogamāḥ |
BRP037.001.3 tuṣṭuvur vāgbhir ādyābhiḥ praṇemus te maheśvaram || 1 ||

devā ūcuḥ:

BRP037.002.1 namaḥ parvataliṅgāya parvateśāya vai namaḥ |
BRP037.002.2 namaḥ pavanavegāya virūpāyājitāya ca |
BRP037.002.3 namaḥ kleśavināśāya dātre ca śubhasampadām || 2 ||
BRP037.003.1 namo nīlaśikhaṇḍāya ambikāpataye namaḥ |
BRP037.003.2 namaḥ pavanarūpāya śatarūpāya vai namaḥ || 3 ||
BRP037.004.1 namo bhairavarūpāya virūpanayanāya ca |
BRP037.004.2 namaḥ sahasranetrāya sahasracaraṇāya ca || 4 ||
BRP037.005.1 namo devavayasyāya vedāṅgāya namo namaḥ |
BRP037.005.2 viṣṭambhanāya śakrasya bāhvor vedāṅkurāya ca || 5 ||
BRP037.006.1 carācarādhipataye śamanāya namo namaḥ |
BRP037.006.2 salilāśayaliṅgāya yugāntāya namo namaḥ || 6 ||
BRP037.007.1 namaḥ kapālamālāya kapālasūtradhāriṇe |
BRP037.007.2 namaḥ kapālahastāya daṇḍine gadine namaḥ || 7 ||
BRP037.008.1 namas trailokyanāthāya paśulokaratāya ca |
BRP037.008.2 namaḥ khaṭvāṅgahastāya pramathārtiharāya ca || 8 ||
BRP037.009.1 namo yajñaśirohantre kṛṣṇakeśāpahāriṇe |
BRP037.009.2 bhaganetranipātāya pūṣṇo dantaharāya ca || 9 ||
BRP037.010.1 namaḥ pinākaśūlāsikhaḍgamudgaradhāriṇe |
BRP037.010.2 namo 'stu kālakālāya tṛtīyanayanāya ca || 10 ||
BRP037.011.1 antakāntakṛte caiva namaḥ parvatavāsine |
BRP037.011.2 suvarṇaretase caiva namaḥ kuṇḍaladhāriṇe || 11 ||
BRP037.012.1 daityānāṃ yoganāśāya yogināṃ gurave namaḥ |
BRP037.012.2 śaśāṅkādityanetrāya lalāṭanayanāya ca || 12 ||
BRP037.013.1 namaḥ śmaśānarataye śmaśānavaradāya ca |
BRP037.013.2 namo daivatanāthāya tryambakāya namo namaḥ || 13 ||
BRP037.014.1 gṛhasthasādhave nityaṃ jaṭile brahmacāriṇe |
BRP037.014.2 namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ || 14 ||
BRP037.015.1 salile tapyamānāya yogaiśvaryapradāya ca |
BRP037.015.2 namaḥ śāntāya dāntāya pralayotpattikāriṇe || 15 ||
BRP037.016.1 namo 'nugrahakartre ca sthitikartre namo namaḥ |
BRP037.016.2 namo rudrāya vasava ādityāyāśvine namaḥ || 16 ||
152
BRP037.017.1 namaḥ pitre 'tha sāṅkhyāya viśvedevāya vai namaḥ |
BRP037.017.2 namaḥ śarvāya ugrāya śivāya varadāya ca || 17 ||
BRP037.018.1 namo bhīmāya senānye paśūnāṃ pataye namaḥ |
BRP037.018.2 śucaye vairihānāya sadyojātāya vai namaḥ || 18 ||
BRP037.019.1 mahādevāya citrāya vicitrāya ca vai namaḥ |
BRP037.019.2 pradhānāyāprameyāya kāryāya kāraṇāya ca || 19 ||
BRP037.020.1 puruṣāya namas te 'stu puruṣecchākarāya ca |
BRP037.020.2 namaḥ puruṣasaṃyogapradhānaguṇakāriṇe || 20 ||
BRP037.021.1 pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ |
BRP037.021.2 kṛtākṛtasya satkartre phalasaṃyogadāya ca || 21 ||
BRP037.022.1 kālajñāya ca sarveṣāṃ namo niyamakāriṇe |
BRP037.022.2 namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca || 22 ||
BRP037.023.1 namas te devadeveśa namas te bhūtabhāvana |
BRP037.023.2 śiva saumyamukho draṣṭuṃ bhava saumyo hi naḥ prabho || 23 ||

brahmovāca:

BRP037.024.1 evaṃ sa bhagavān devo jagatpatir umāpatiḥ |
BRP037.024.2 stūyamānaḥ suraiḥ sarvair amarān idam abravīt || 24 ||

śrīśaṅkara uvāca:

BRP037.025.1 draṣṭuṃ sukhaś ca saumyaś ca devānām asmi bhoḥ surāḥ |
BRP037.025.2 varaṃ varayata kṣipraṃ dātāsmi tam asaṃśayam || 25 ||

brahmovāca:

BRP037.026.1 tatas te praṇatāḥ sarve surā ūcus trilocanam || 26 ||

devā ūcuḥ:

BRP037.027.1 tavaiva bhagavan haste vara eṣo 'vatiṣṭhatām |
BRP037.027.2 yadā kāryaṃ tadā nas tvaṃ dāsyase varam īpsitam || 27 ||

brahmovāca:

BRP037.028.1 evam astv iti tān uktvā visṛjya ca surān haraḥ |
BRP037.028.2 lokāṃś ca pramathaiḥ sārdhaṃ viveśa bhavanaṃ svakam || 28 ||
BRP037.029.1 yas tu harotsavam adbhutam enaṃ |
BRP037.029.2 gāyati daivataviprasamakṣam |
BRP037.029.3 so 'pratirūpagaṇeśasamāno |
BRP037.029.4 dehaviparyayam etya sukhī syāt || 29 ||

brahmovāca:

BRP037.030.1 vipravaryāḥ stavaṃ hīmaṃ śṛṇuyād vā paṭhec ca yaḥ |
BRP037.030.2 sa sarvalokago devaiḥ pūjyate 'mararāḍ iva || 30 ||