153

Chapter 38: Story of how Kāma was burnt by Śiva; Menā's reproach of Śiva

SS 88-89

brahmovāca:

BRP038.001.1 praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane |
BRP038.001.2 sa vakro manmathaḥ krūro devaṃ veddhumanā bhavat || 1 ||
BRP038.002.1 tam anācārasaṃyuktaṃ durātmānaṃ kulādhamam |
BRP038.002.2 lokān sarvān pīḍayantaṃ sarvāṅgāvaraṇātmakam || 2 ||
BRP038.003.1 ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha |
BRP038.003.2 cakrāhvayasya rūpeṇa ratyā saha samāgatam || 3 ||
BRP038.004.1 athātatāyinaṃ viprā veddhukāmaṃ sureśvaraḥ |
BRP038.004.2 nayanena tṛtīyena sāvajñaṃ samavaikṣata || 4 ||
BRP038.005.1 tato 'sya netrajo vahnir jvālāmālāsahasravān |
BRP038.005.2 sahasā ratibhartāram adahat saparicchadam || 5 ||
BRP038.006.1 sa dahyamānaḥ karuṇam ārto 'krośata visvaram |
BRP038.006.2 prasādayaṃś ca taṃ devaṃ papāta dharaṇītale || 6 ||
BRP038.007.1 atha so 'gniparītāṅgo manmatho lokatāpanaḥ |
BRP038.007.2 papāta sahasā mūrchāṃ kṣaṇena samapadyata || 7 ||
BRP038.008.1 patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā |
BRP038.008.2 devīṃ devaṃ ca duḥkhārtā ayācat karuṇāvatī || 8 ||
BRP038.009.1 tasyāś ca karuṇāṃ jñātvā devau tau karuṇātmakau |
BRP038.009.2 ūcatus tāṃ samālokya samāśvāsya ca duḥkhitām || 9 ||

umāmaheśvarāv ūcatuḥ:

BRP038.010.1 dagdha eva dhruvaṃ bhadre nāsyotpattir iheṣyate |
BRP038.010.2 aśarīro 'pi te bhadre kāryaṃ sarvaṃ kariṣyati || 10 ||
BRP038.011.1 yadā tu viṣṇur bhagavān vasudevasutaḥ śubhe |
BRP038.011.2 tadā tasya suto yaś ca patis te sambhaviṣyati || 11 ||

brahmovāca:

BRP038.012.1 tataḥ sā tu varaṃ labdhvā kāmapatnī śubhānanā |
BRP038.012.2 jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā || 12 ||
BRP038.013.1 dagdhvā kāmaṃ tato viprāḥ sa tu devo vṛṣadhvajaḥ |
BRP038.013.2 reme tatromayā sārdhaṃ prahṛṣṭas tu himācale || 13 ||
BRP038.014.1 kandareṣu ca ramyeṣu padminīṣu guhāsu ca |
BRP038.014.2 nirjhareṣu ca ramyeṣu karṇikāravaneṣu ca || 14 ||
BRP038.015.1 nadītīreṣu kānteṣu kinnarācariteṣu ca |
BRP038.015.2 śṛṅgeṣu śailarājasya taḍāgeṣu saraḥsu ca || 15 ||
BRP038.016.1 vanarājiṣu ramyāsu nānāpakṣiruteṣu ca |
BRP038.016.2 tīrtheṣu puṇyatoyeṣu munīnām āśrameṣu ca || 16 ||
BRP038.017.1 eteṣu puṇyeṣu manohareṣu |
BRP038.017.2 deśeṣu vidyādharabhūṣiteṣu |
BRP038.017.3 gandharvayakṣāmaraseviteṣu |
BRP038.017.4 reme sa devyā sahitas trinetraḥ || 17 ||
154
BRP038.018.1 devaiḥ sahendrair muniyakṣasiddhair |
BRP038.018.2 gandharvavidyādharadaityamukhyaiḥ |
BRP038.018.3 anyaiś ca sarvair vividhair vṛto 'sau |
BRP038.018.4 tasmin nage harṣam avāpa śambhuḥ || 18 ||
BRP038.019.1 nṛtyanti tatrāpsarasaḥ sureśā |
BRP038.019.2 gāyanti gandharvagaṇāḥ prahṛṣṭāḥ |
BRP038.019.3 divyāni vādyāny atha vādayanti |
BRP038.019.4 kecid drutaṃ devavaraṃ stuvanti || 19 ||
BRP038.020.1 evaṃ sa devaḥ svagaṇair upeto |
BRP038.020.2 mahābalaiḥ śakrayamāgnitulyaiḥ |
BRP038.020.3 devyāḥ priyārthaṃ bhaganetrahantā |
BRP038.020.4 giriṃ na tatyāja tadā mahātmā || 20 ||

ṛṣaya ūcuḥ:

BRP038.021.1 devyāḥ samaṃ tu bhagavāṃs tiṣṭhaṃs tatra sa kāmahā |
BRP038.021.2 akarot kiṃ mahādeva etad icchāma veditum || 21 ||

brahmovāca:

BRP038.022.1 bhagavān himavacchṛṅge sa hi devyāḥ priyecchayā |
BRP038.022.2 gaṇeśair vividhākārair hāsaṃ sañjanayan muhuḥ || 22 ||
BRP038.023.1 devīṃ bālendutilako ramayaṃś ca rarāma ca |
BRP038.023.2 mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ || 23 ||
BRP038.024.1 atha devy āsasādaikā mātaraṃ parameśvarī |
BRP038.024.2 āsīnāṃ kāñcane śubhra āsane paramādbhute || 24 ||
BRP038.025.1 atha dṛṣṭvā satīṃ devīm āgatāṃ surarūpiṇīm |
BRP038.025.2 āsanena mahārheṇa 'sampādayad aninditām |
BRP038.025.3 āsīnāṃ tām athovāca menā himavataḥ priyā || 25 ||

menovāca:

BRP038.026.1 cirasyāgamanaṃ te 'dya vada putri śubhekṣaṇe |
BRP038.026.2 daridrā krīḍanais tvaṃ hi bhartrā krīḍasi saṅgatā || 26 ||
BRP038.027.1 ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ |
BRP038.027.2 ume ta evaṃ krīḍanti yathā tava patiḥ śubhe || 27 ||

brahmovāca:

BRP038.028.1 saivam uktātha mātrā tu nātihṛṣṭamanā bhavat |
BRP038.028.2 mahatyā kṣamayā yuktā na kiñcit tām uvāca ha |
BRP038.028.3 visṛṣṭā ca tadā mātrā gatvā devam uvāca ha || 28 ||

pārvaty uvāca:

BRP038.029.1 bhagavan devadeveśa neha vatsyāmi bhūdhare |
BRP038.029.2 anyaṃ kuru mamāvāsaṃ bhuvaneṣu mahādyute || 29 ||

deva uvāca:

BRP038.030.1 sadā tvam ucyamānā vai mayā vāsārtham īśvari |
BRP038.030.2 anyaṃ na rocitavatī vāsaṃ vai devi karhicit || 30 ||
155
BRP038.031.1 idānīṃ svayam eva tvaṃ vāsam anyatra śobhane |
BRP038.031.2 kasmān mṛgayase devi brūhi tan me śucismite || 31 ||

devy uvāca:

BRP038.032.1 gṛhaṃ gatāsmi deveśa pitur adya mahātmanaḥ |
BRP038.032.2 dṛṣṭvā ca tatra me mātā vijane lokabhāvane || 32 ||
BRP038.033.1 āsanādibhir abhyarcya sā mām evam abhāṣata |
BRP038.033.2 ume tava sadā bhartā daridraḥ krīḍanaiḥ śubhe || 33 ||
BRP038.034.1 krīḍate nahi devānāṃ krīḍā bhavati tādṛśī |
BRP038.034.2 yat kila tvaṃ mahādeva gaṇaiś ca vividhais tathā |
BRP038.034.3 ramase tad aniṣṭaṃ hi mama mātur vṛṣadhvaja || 34 ||

brahmovāca:

BRP038.035.1 tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ || 35 ||

deva uvāca:

BRP038.036.1 evam eva na sandehaḥ kasmān manyur abhūt tava |
BRP038.036.2 kṛttivāsā hy avāsāś ca śmaśānanilayaś ca ha || 36 ||
BRP038.037.1 aniketo hy araṇyeṣu parvatānāṃ guhāsu ca |
BRP038.037.2 vicarāmi gaṇair nagnair vṛto 'mbhojavilocane || 37 ||
BRP038.038.1 mā krudho devi mātre tvaṃ tathyaṃ mātāvadat tava |
BRP038.038.2 nahi mātṛsamo bandhur jantūnām asti bhūtale || 38 ||

devy uvāca:

BRP038.039.1 na me 'sti bandhubhiḥ kiñcit kṛtyaṃ suravareśvara |
BRP038.039.2 tathā kuru mahādeva yathāhaṃ sukham āpnuyām || 39 ||

brahmovāca:

BRP038.040.1 śrutvā sa devyā vacanaṃ sureśas |
BRP038.040.2 tasyāḥ priyārthe svagiriṃ vihāya |
BRP038.040.3 jagāma meruṃ surasiddhasevitaṃ |
BRP038.040.4 bhāryāsahāyaḥ svagaṇaiś ca yuktaḥ || 40 ||