20
BRP004.102.1 pitṝṇāṃ rājataṃ pātraṃ yamo vatsaḥ pratāpavān |
BRP004.102.2 antakaś cābhavad dogdhā kṣīraṃ teṣāṃ sudhā smṛtā || 102 ||
BRP004.103.1 nāgānāṃ takṣako vatsaḥ pātraṃ cālābusañjñakam |
BRP004.103.2 dogdhā tv airāvato nāgas teṣāṃ kṣīraṃ viṣaṃ smṛtam || 103 ||
BRP004.104.1 asurāṇāṃ madhur dogdhā kṣīraṃ māyāmayaṃ smṛtam |
BRP004.104.2 virocanas tu vatso 'bhūd āyasaṃ pātram eva ca || 104 ||
BRP004.105.1 yakṣāṇām āmapātraṃ tu vatso vaiśravaṇaḥ prabhuḥ |
BRP004.105.2 dogdhā rajatanābhas tu kṣīrāntardhānam eva ca || 105 ||
BRP004.106.1 sumālī rākṣasendrāṇāṃ vatsaḥ kṣīraṃ ca śoṇitam |
BRP004.106.2 dogdhā rajatanābhas tu kapālaṃ pātram eva ca || 106 ||
BRP004.107.1 gandharvāṇāṃ citraratho vatsaḥ pātraṃ ca paṅkajam |
BRP004.107.2 dogdhā ca suruciḥ kṣīraṃ teṣāṃ gandhaḥ śuciḥ smṛtaḥ || 107 ||
BRP004.108.1 śailaṃ pātraṃ parvatānāṃ kṣīraṃ ratnauṣadhīs tathā |
BRP004.108.2 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ || 108 ||
BRP004.109.1 plakṣo vatsas tu vṛkṣāṇāṃ dogdhā śālas tu puṣpitaḥ |
BRP004.109.2 pālāśapātraṃ kṣīraṃ ca cchinnadagdhaprarohaṇam || 109 ||
BRP004.110.1 seyaṃ dhātrī vidhātrī ca pāvanī ca vasundharā |
BRP004.110.2 carācarasya sarvasya pratiṣṭhā yonir eva ca || 110 ||
BRP004.111.1 sarvakāmadughā dogdhrī sarvasasyaprarohaṇī |
BRP004.111.2 āsīd iyaṃ samudrāntā medinī pariviśrutā || 111 ||
BRP004.112.1 madhukaiṭabhayoḥ kṛtsnā medasā samabhiplutā |
BRP004.112.2 teneyaṃ medinī devī ucyate brahmavādibhiḥ || 112 ||
BRP004.113.1 tato 'bhyupagamād rājñaḥ pṛthor vaiṇyasya bho dvijāḥ |
BRP004.113.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate || 113 ||
BRP004.114.1 pṛthunā pravibhaktā ca śodhitā ca vasundharā |
BRP004.114.2 sasyākaravatī sphītā purapattanaśālinī || 114 ||
BRP004.115.1 evamprabhāvo vaiṇyaḥ sa rājāsīd rājasattamaḥ |
BRP004.115.2 namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ || 115 ||
BRP004.116.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ |
BRP004.116.2 pṛthur eva namaskāryo brahmayoniḥ sanātanaḥ || 116 ||
BRP004.117.1 pārthivaiś ca mahābhāgaiḥ pārthivatvam ihecchubhiḥ |
BRP004.117.2 ādirājo namaskāryaḥ pṛthur vaiṇyaḥ pratāpavān || 117 ||
BRP004.118.1 yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi |
BRP004.118.2 ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ || 118 ||
BRP004.119.1 yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam |
BRP004.119.2 sa ghorarūpāt saṅgrāmāt kṣemī bhavati kīrtimān || 119 ||
BRP004.120.1 vaiśyair api ca vittāḍhyair vaiśyavṛttividhāyibhiḥ |
BRP004.120.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ || 120 ||
BRP004.121.1 tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ |
BRP004.121.2 pṛthur eva namaskāryaḥ śreyaḥ param ihepsubhiḥ || 121 ||