162

Chapter 40: Dakṣa's hymn of the thousand names of Śiva; the distribution of fever

SS 91-93

brahmovāca:

BRP040.001.1 evaṃ dṛṣṭvā tadā dakṣaḥ śambhor vīryaṃ dvijottamāḥ |
BRP040.001.2 prāñjaliḥ praṇato bhūtvā saṃstotum upacakrame || 1 ||

dakṣa uvāca:

BRP040.002.1 namas te devadeveśa namas te 'ndhakasūdana |
BRP040.002.2 devendra tvaṃ balaśreṣṭha devadānavapūjita || 2 ||
BRP040.003.1 sahasrākṣa virūpākṣa tryakṣa yakṣādhipapriya |
BRP040.003.2 sarvataḥpāṇipādas tvaṃ sarvatokṣiśiromukhaḥ || 3 ||
BRP040.004.1 sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi |
BRP040.004.2 śaṅkukarṇo mahākarṇaḥ kumbhakarṇo 'rṇavālayaḥ || 4 ||
BRP040.005.1 gajendrakarṇo gokarṇaḥ śatakarṇo namo 'stu te |
BRP040.005.2 śatodaraḥ śatāvartaḥ śatajihvaḥ sanātanaḥ || 5 ||
BRP040.006.1 gāyanti tvāṃ gāyatriṇo arcayanty arkam arkiṇaḥ |
BRP040.006.2 devadānavagoptā ca brahmā ca tvaṃ śatakratuḥ || 6 ||
BRP040.007.1 mūrtimāṃs tvaṃ mahāmūrtiḥ samudraḥ sarasāṃ nidhiḥ |
BRP040.007.2 tvayi sarvā devatā hi gāvo goṣṭha ivāsate || 7 ||
BRP040.008.1 tvattaḥ śarīre paśyāmi somam agnijaleśvaram |
BRP040.008.2 ādityam atha viṣṇuṃ ca brahmāṇaṃ sabṛhaspatim || 8 ||
BRP040.009.1 kriyā karaṇakārye ca kartā kāraṇam eva ca |
BRP040.009.2 asac ca sadasac caiva tathaiva prabhavāvyayau || 9 ||
BRP040.010.1 namo bhavāya śarvāya rudrāya varadāya ca |
BRP040.010.2 paśūnāṃ pataye caiva namo 'stv andhakaghātine || 10 ||
BRP040.011.1 trijaṭāya triśīrṣāya triśūlavaradhāriṇe |
BRP040.011.2 tryambakāya trinetrāya tripuraghnāya vai namaḥ || 11 ||
BRP040.012.1 namaś caṇḍāya muṇḍāya viśvacaṇḍadharāya ca |
BRP040.012.2 daṇḍine śaṅkukarṇāya daṇḍidaṇḍāya vai namaḥ || 12 ||
BRP040.013.1 namo 'rdhadaṇḍikeśāya śuṣkāya vikṛtāya ca |
BRP040.013.2 vilohitāya dhūmrāya nīlagrīvāya vai namaḥ || 13 ||
BRP040.014.1 namo 'stv apratirūpāya virūpāya śivāya ca |
BRP040.014.2 sūryāya sūryapataye sūryadhvajapatākine || 14 ||
BRP040.015.1 namaḥ pramathanāśāya vṛṣaskandhāya vai namaḥ |
BRP040.015.2 namo hiraṇyagarbhāya hiraṇyakavacāya ca || 15 ||
BRP040.016.1 hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ |
BRP040.016.2 śatrughātāya caṇḍāya parṇasaṅghaśayāya ca || 16 ||
BRP040.017.1 namaḥ stutāya stutaye stūyamānāya vai namaḥ |
BRP040.017.2 sarvāya sarvabhakṣāya sarvabhūtāntarātmane || 17 ||
BRP040.018.1 namo homāya mantrāya śukladhvajapatākine |
BRP040.018.2 namo 'namyāya namyāya namaḥ kilakilāya ca || 18 ||