172
BRP041.049.1 kāraṇḍavaiḥ plavair haṃsais tathānyair jalacāribhiḥ |
BRP041.049.2 evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhair varaiḥ || 49 ||
BRP041.050.1 nānājalāśayaiḥ puṇyaiḥ śobhitaṃ tat samantataḥ |
BRP041.050.2 āste tatra svayaṃ devaḥ kṛttivāsā vṛṣadhvajaḥ || 50 ||
BRP041.051.1 hitāya sarvalokasya bhuktimuktipradaḥ śivaḥ |
BRP041.051.2 pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca || 51 ||
BRP041.052.1 puṣkariṇyas taḍāgāni vāpyaḥ kūpāś ca sāgarāḥ |
BRP041.052.2 tebhyaḥ pūrvaṃ samāhṛtya jalabindūn pṛthak pṛthak || 52 ||
BRP041.053.1 sarvalokahitārthāya rudraḥ sarvasuraiḥ saha |
BRP041.053.2 tīrthaṃ bindusaro nāma tasmin kṣetre dvijottamāḥ || 53 ||
BRP041.054.1 cakāra ṛṣibhiḥ sārdhaṃ tena bindusaraḥ smṛtam |
BRP041.054.2 aṣṭamyāṃ bahule pakṣe mārgaśīrṣe dvijottamāḥ || 54 ||
BRP041.055.1 yas tatra yātrāṃ kurute viṣuve vijitendriyaḥ |
BRP041.055.2 vidhivad bindusarasi snātvā śraddhāsamanvitaḥ || 55 ||
BRP041.056.1 devān ṛṣīn manuṣyāṃś ca pitṝn santarpya vāgyataḥ |
BRP041.056.2 tilodakena vidhinā nāmagotravidhānavit || 56 ||
BRP041.057.1 snātvaivaṃ vidhivat tatra so 'śvamedhaphalaṃ labhet |
BRP041.057.2 grahoparāge viṣuve saṅkrāntyām ayane tathā || 57 ||
BRP041.058.1 yugādiṣu ṣaḍaśītyāṃ tathānyatra śubhe tithau |
BRP041.058.2 ye tatra dānaṃ viprebhyaḥ prayacchanti dhanādikam || 58 ||
BRP041.059.1 anyatīrthāc chataguṇaṃ phalaṃ te prāpnuvanti vai |
BRP041.059.2 piṇḍaṃ ye samprayacchanti pitṛbhyaḥ sarasas taṭe || 59 ||
BRP041.060.1 pitṝṇām akṣayāṃ tṛptiṃ te kurvanti na saṃśayaḥ |
BRP041.060.2 tataḥ śambhor gṛhaṃ gatvā vāgyataḥ saṃyatendriyaḥ || 60 ||
BRP041.061.1 praviśya pūjayec charvaṃ kṛtvā taṃ triḥ pradakṣiṇam |
BRP041.061.2 ghṛtakṣīrādibhiḥ snānaṃ kārayitvā bhavaṃ śuciḥ || 61 ||
BRP041.062.1 candanena sugandhena vilipya kuṅkumena ca |
BRP041.062.2 tataḥ sampūjayed devaṃ candramaulim umāpatim || 62 ||
BRP041.063.1 puṣpair nānāvidhair medhyair bilvārkakamalādibhiḥ |
BRP041.063.2 āgamoktena mantreṇa vedoktena ca śaṅkaram || 63 ||
BRP041.064.1 adīkṣitas tu nāmnaiva mūlamantreṇa cārcayet |
BRP041.064.2 evaṃ sampūjya taṃ devaṃ gandhapuṣpānurāgibhiḥ || 64 ||
BRP041.065.1 dhūpadīpaiś ca naivedyair upahārais tathā stavaiḥ |
BRP041.065.2 daṇḍavatpraṇipātaiś ca gītair vādyair manoharaiḥ || 65 ||
BRP041.066.1 nṛtyajapyanamaskārair jayaśabdaiḥ pradakṣiṇaiḥ |
BRP041.066.2 evaṃ sampūjya vidhivad devadevam umāpatim || 66 ||
BRP041.067.1 sarvapāpavinirmukto rūpayauvanagarvitaḥ |
BRP041.067.2 kulaikaviṃśam uddhṛtya divyābharaṇabhūṣitāḥ || 67 ||