181
BRP043.079.1 sarvakāmasamṛddhena kāmagenāsthireṇa ca |
BRP043.079.2 upagīyamāno gandharvair viṣṇuloke mahīyate || 79 ||
BRP043.080.1 bhuṅkte ca vividhān kāmān nirātaṅko gatajvaraḥ |
BRP043.080.2 ābhūtasamplavaṃ yāvat surūpaḥ subhagaḥ sukhī || 80 ||
BRP043.081.1 kālenāgatya matimān brāhmaṇaḥ syān mahītale |
BRP043.081.2 pravare yogināṃ gehe vedaśāstrārthatattvavit || 81 ||
BRP043.082.1 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt |
BRP043.082.2 vikramasvāmināmānaṃ viṣṇuṃ tatraiva bho dvijāḥ || 82 ||
BRP043.083.1 dṛṣṭvā naro vā nārī vā phalaṃ pūrvoditaṃ labhet |
BRP043.083.2 anye 'pi tatra tiṣṭhanti devāḥ śakrapurogamāḥ || 83 ||
BRP043.084.1 mātaraś ca muniśreṣṭhāḥ sarvakāmaphalapradāḥ |
BRP043.084.2 dṛṣṭvā tān vidhivad bhaktyā sampūjya praṇipatya ca || 84 ||
BRP043.085.1 sarvapāpavinirmukto naro yāti triviṣṭapam |
BRP043.085.2 evaṃ sā nagarī ramyā rājasiṃhena pālitā || 85 ||
BRP043.086.1 nityotsavapramuditā yathendrasyāmarāvatī |
BRP043.086.2 purāṣṭādaśasaṃyuktā suvistīrṇacatuṣpathā || 86 ||
BRP043.087.1 dhanurjyāghoṣaninadā siddhasaṅgamabhūṣitā |
BRP043.087.2 vidyāvadgaṇabhūyiṣṭhā vedanirghoṣanāditā || 87 ||
BRP043.088.1 itihāsapurāṇāni śāstrāṇi vividhāni ca |
BRP043.088.2 kāvyālāpakathāś caiva śrūyante 'harniśaṃ dvijāḥ || 88 ||
BRP043.089.1 evaṃ mayā guṇāḍhyā sā taduyinī?? samudāhṛtā |
BRP043.089.2 yasyāṃ rājābhavat pūrvam indradyumno mahāmatiḥ || 89 ||

Chapter 44: Story of Indradyumna (cont.): The journey to the southern ocean

SS 97-98

brahmovāca:

BRP044.001.1 tasyāṃ sa nṛpatiḥ pūrvaṃ kurvan rājyam anuttamam |
BRP044.001.2 pālayām āsa matimān prajāḥ putrān ivaurasān || 1 ||
BRP044.002.1 satyavādī mahāprājñaḥ śūraḥ sarvaguṇākaraḥ |
BRP044.002.2 matimān dharmasampannaḥ sarvaśastrabhṛtāṃ varaḥ || 2 ||
BRP044.003.1 satyavāñ śīlavān dāntaḥ śrīmān parapurañjayaḥ |
BRP044.003.2 āditya iva tejobhī rūpair āśvinayor iva || 3 ||
BRP044.004.1 vardhamānasurāścaryaḥ śakratulyaparākramaḥ |
BRP044.004.2 śāradendur ivābhāti lakṣaṇaiḥ samalaṅkṛtaḥ || 4 ||
BRP044.005.1 āhartā sarvayajñānāṃ hayamedhādikṛt tathā |
BRP044.005.2 dānair yajñais tapobhiś ca tattulyo nāsti bhūpatiḥ || 5 ||
BRP044.006.1 suvarṇamaṇimuktānāṃ gajāśvānāṃ ca bhūpatiḥ |
BRP044.006.2 pradadau vipramukhyebhyo yāge yāge mahādhanam || 6 ||
BRP044.007.1 hastyaśvarathamukhyānāṃ kambalājinavāsasām |
BRP044.007.2 ratnānāṃ dhanadhānyānām antas tasya na vidyate || 7 ||