179
BRP043.038.1 sukeśāś cāruvadanāḥ sukapolāḥ sthirālakāḥ |
BRP043.038.2 hāvabhāvānatagrīvāḥ karṇābharaṇabhūṣitāḥ || 38 ||
BRP043.039.1 bimbauṣṭhyo rañjitamukhās tāmbūlena virājitāḥ |
BRP043.039.2 suvarṇābharaṇopetāḥ sarvālaṅkārabhūṣitāḥ || 39 ||
BRP043.040.1 śyāmāvadātāḥ suśroṇyaḥ kāñcīnūpuranāditāḥ |
BRP043.040.2 divyamālyāmbaradharā divyagandhānulepanāḥ || 40 ||
BRP043.041.1 vidagdhāḥ subhagāḥ kāntāś cārvaṅgyaḥ priyadarśanāḥ |
BRP043.041.2 rūpalāvaṇyasaṃyuktāḥ sarvāḥ prahasitānanāḥ || 41 ||
BRP043.042.1 krīḍantyaś ca madonmattāḥ ca |
BRP043.042.2 gītavādyakathālāpai ramayantyaś ca tāḥ striyaḥ || 42 ||
BRP043.043.1 vāramukhyāś ca dṛśyante nṛtyagītaviśāradāḥ |
BRP043.043.2 prekṣaṇālāpakuśalāḥ sarvayoṣidguṇānvitāḥ || 43 ||
BRP043.044.1 anyāś ca tatra dṛśyante guṇācāryāḥ kulastriyaḥ |
BRP043.044.2 pativratāś ca subhagā guṇaiḥ sarvair alaṅkṛtāḥ || 44 ||
BRP043.045.1 vanaiś copavanaiḥ puṇyair udyānaiś ca manoramaiḥ |
BRP043.045.2 devatāyatanair divyair nānākusumaśobhitaiḥ || 45 ||
BRP043.046.1 śālais tālais tamālaiś ca bakulair nāgakesaraiḥ |
BRP043.046.2 pippalaiḥ karṇikāraiś ca candanāgurucampakaiḥ || 46 ||
BRP043.047.1 punnāgair nārikeraiś ca panasaiḥ saraladrumaiḥ |
BRP043.047.2 nāraṅgair lakucair lodhraiḥ saptaparṇaiḥ śubhāñjanaiḥ || 47 ||
BRP043.048.1 cūtabilvakadambaiś ca śiṃśapair dhavakhādiraiḥ |
BRP043.048.2 pāṭalāśokatagaraiḥ karavīraiḥ sitetaraiḥ || 48 ||
BRP043.049.1 pītārjunakabhallātaiḥ siddhair āmrātakais tathā |
BRP043.049.2 nyagrodhāśvatthakāśmaryaiḥ palāśair devadārubhiḥ || 49 ||
BRP043.050.1 mandāraiḥ pārijātaiś ca tintiḍīkavibhītakaiḥ |
BRP043.050.2 prācīnāmalakaiḥ plakṣair jambūśirīṣapādapaiḥ || 50 ||
BRP043.051.1 kāleyaiḥ kāñcanāraiś ca madhujambīratindukaiḥ |
BRP043.051.2 kharjūrāgastyabakulaiḥ śākhoṭakaharītakaiḥ || 51 ||
BRP043.052.1 kaṅkolair mucukundaiś ca hintālair bījapūrakaiḥ |
BRP043.052.2 ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ || 52 ||
BRP043.053.1 mallikākundabāṇaiś ca kadalīkhaṇḍamaṇḍitaiḥ |
BRP043.053.2 mātuluṅgaiḥ pūgaphalaiḥ karuṇaiḥ sindhuvārakaiḥ || 53 ||
BRP043.054.1 bahuvāraiḥ kovidārair badaraiḥ sakarañjakaiḥ |
BRP043.054.2 anyaiś ca vividhaiḥ puṣpavṛkṣaiś cānyair manoharaiḥ || 54 ||
BRP043.055.1 latāgulmair vitānaiś ca udyānair nandanopamaiḥ |
BRP043.055.2 sadā kusumagandhāḍhyaiḥ sadā phalabharānataiḥ || 55 ||
BRP043.056.1 nānāpakṣirutai ramyair nānāmṛgagaṇāvṛtaiḥ |
BRP043.056.2 cakoraiḥ śatapattraiś ca bhṛṅgāraiḥ priyaputrakaiḥ || 56 ||
BRP043.057.1 kalaviṅkair mayūraiś ca śukaiḥ kokilakais tathā |
BRP043.057.2 kapotaiḥ khañjarīṭaiś ca śyenaiḥ pārāvatais tathā || 57 ||