182
BRP044.008.1 evaṃ sarvadhanair yukto guṇaiḥ sarvair alaṅkṛtaḥ |
BRP044.008.2 sarvakāmasamṛddhātmā kurvan rājyam akaṇṭakam || 8 ||
BRP044.009.1 tasyeyaṃ matir utpannā sarvayogeśvaraṃ harim |
BRP044.009.2 katham ārādhayiṣyāmi bhuktimuktipradaṃ prabhum || 9 ||
BRP044.010.1 vicārya sarvaśāstrāṇi tantrāṇy āgamavistaram |
BRP044.010.2 itihāsapurāṇāni vedāṅgāni ca sarvaśaḥ || 10 ||
BRP044.011.1 dharmaśāstrāṇi sarvāṇi niyamān ṛṣibhāṣitān |
BRP044.011.2 vedāṅgāni ca śāstrāṇi vidyāsthānāni yāni ca || 11 ||
BRP044.012.1 guruṃ saṃsevya yatnena brāhmaṇān vedapāragān |
BRP044.012.2 ādhāya paramāṃ kāṣṭhāṃ kṛtakṛtyo 'bhavat tadā || 12 ||
BRP044.013.1 samprāpya paramaṃ tattvaṃ vāsudevākhyam avyayam |
BRP044.013.2 bhrāntijñānād atītas tu mumukṣuḥ saṃyatendriyaḥ || 13 ||
BRP044.014.1 katham ārādhayiṣyāmi devadevaṃ sanātanam |
BRP044.014.2 pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam || 14 ||
BRP044.015.1 vanamālāvṛtoraskaṃ padmapattrāyatekṣaṇam |
BRP044.015.2 śrīvatsoraḥsamāyuktaṃ mukuṭāṅgadaśobhitam || 15 ||
BRP044.016.1 svapurāt sa tu niṣkrānta ujjayinyāḥ prajāpatiḥ |
BRP044.016.2 balena mahatā yuktaḥ sabhṛtyaḥ sapurohitaḥ || 16 ||
BRP044.017.1 anujagmus tu taṃ sarve rathinaḥ śastrapāṇayaḥ |
BRP044.017.2 rathair vimānasaṅkāśaiḥ patākādhvajasevitaiḥ || 17 ||
BRP044.018.1 sādinaś ca tathā sarve prāsatomarapāṇayaḥ |
BRP044.018.2 aśvaiḥ pavanasaṅkāśair anujagmus tu taṃ nṛpam || 18 ||
BRP044.019.1 himavatsambhavair mattair vāraṇaiḥ parvatopamaiḥ |
BRP044.019.2 īṣādantaiḥ sadā mattaiḥ pracaṇḍaiḥ ṣaṣṭihāyanaiḥ || 19 ||
BRP044.020.1 hemakakṣaiḥ sapatākair ghaṇṭāravavibhūṣitaiḥ |
BRP044.020.2 anujagmuś ca taṃ sarve gajayuddhaviśāradāḥ || 20 ||
BRP044.021.1 asaṅkhyeyāś ca pādātā dhanuṣprāsāsipāṇayaḥ |
BRP044.021.2 divyamālyāmbaradharā divyagandhānulepanāḥ || 21 ||
BRP044.022.1 anujagmuś ca taṃ sarve yuvāno mṛṣṭakuṇḍalāḥ |
BRP044.022.2 sarvāstrakuśalāḥ śūrāḥ sadā saṅgrāmalālasāḥ || 22 ||
BRP044.023.1 antaḥpuranivāsinyaḥ striyaḥ sarvāḥ svalaṅkṛtāḥ |
BRP044.023.2 bimbauṣṭhacārudaśanāḥ sarvābharaṇabhūṣitāḥ || 23 ||
BRP044.024.1 divyavastradharāḥ sarvā divyamālyavibhūṣitāḥ |
BRP044.024.2 divyagandhānuliptāṅgāḥ śaraccandranibhānanāḥ || 24 ||
BRP044.025.1 sumadhyamāś cāruveṣāś cārukarṇālakāñcitāḥ |
BRP044.025.2 tāmbūlarañjitamukhā rakṣibhiś ca surakṣitāḥ || 25 ||
BRP044.026.1 yānair uccāvacaiḥ śubhrair maṇikāñcanabhūṣitaiḥ |
BRP044.026.2 upagīyamānās tāḥ sarvā gāyanaiḥ stutipāṭhakaiḥ || 26 ||
BRP044.027.1 veṣṭitāḥ śastrahastaiś ca padmapattrāyatekṣaṇāḥ |
BRP044.027.2 brāhmaṇāḥ kṣatriyā vaiśyā anujagmuś ca taṃ nṛpam || 27 ||