Chapter 47: Story of Indradyumna (cont.): Construction of temple; Indradyumna's horse-sacrifice

SS 102-103

brahmovāca:

BRP047.001.1 evaṃ sa pṛthivīpālaś cintayitvā dvijottamāḥ |
BRP047.001.2 prāsādārthaṃ hares tatra prārambham akarot tadā || 1 ||
BRP047.002.1 ānāyya gaṇakān sarvān ācāryāñ śāstrapāragān |
BRP047.002.2 bhūmiṃ saṃśodhya yatnena rājā tu parayā mudā || 2 ||
BRP047.003.1 brāhmaṇair jñānasampannair vedaśāstrārthapāragaiḥ |
BRP047.003.2 amātyair mantribhiś caiva vāstuvidyāviśāradaiḥ || 3 ||
BRP047.004.1 taiḥ sārdhaṃ sa samālocya sumuhūrte śubhe dine |
BRP047.004.2 sucandratārāsaṃyoge grahānukūlyasaṃyute || 4 ||
BRP047.005.1 jayamaṅgalaśabdaiś ca nānāvādyair manoharaiḥ |
BRP047.005.2 vedādhyayananirghoṣair gītaiḥ sumadhurasvaraiḥ || 5 ||
BRP047.006.1 puṣpalājākṣatair gandhaiḥ pūrṇakumbhaiḥ sadīpakaiḥ |
BRP047.006.2 dadāv arghyaṃ tato rājā śraddhayā susamāhitaḥ || 6 ||
BRP047.007.1 dattvaivam arghyaṃ vidhivad ānāyya sa mahīpatiḥ |
BRP047.007.2 kaliṅgādhipatiṃ śūram utkalādhipatiṃ tathā |
BRP047.007.3 kośalādhipatiṃ caiva tān uvāca tadā nṛpaḥ || 7 ||

rājovāca:

BRP047.008.1 gacchadhvaṃ sahitāḥ sarve śilārthe susamāhitāḥ |
BRP047.008.2 gṛhītvā śilpimukhyāṃś ca śilākarmaviśāradān || 8 ||
BRP047.009.1 vindhyācalaṃ suvistīrṇaṃ bahukandaraśobhitam |
BRP047.009.2 nirūpya sarvasānūni cchedayitvā śilāḥ śubhāḥ |
BRP047.009.3 saṃvāhyantāṃ ca śakaṭair naukābhir mā vilambatha || 9 ||
193

brahmovāca:

BRP047.010.1 evaṃ gantuṃ samādiśya tān nṛpān sa mahīpatiḥ |
BRP047.010.2 punar evābravīd vākyaṃ sāmātyān sapurohitān || 10 ||

rājovāca:

BRP047.011.1 gacchantu dūtāḥ sarvatra mamājñāṃ pravadantu vai |
BRP047.011.2 yatra tiṣṭhanti rājānaḥ pṛthivyāṃ tān suśīghragāḥ || 11 ||
BRP047.012.1 hastyaśvarathapādātaiḥ sāmātyaiḥ sapurohitaiḥ |
BRP047.012.2 gacchata sahitāḥ sarva indradyumnasya śāsanāt || 12 ||

brahmovāca:

BRP047.013.1 evaṃ dūtāḥ samājñātā rājñā tena mahātmanā |
BRP047.013.2 gatvā tadā nṛpān ūcur vacanaṃ tasya bhūpateḥ || 13 ||
BRP047.014.1 śrutvā tu te tathā sarve dūtānāṃ vacanaṃ nṛpāḥ |
BRP047.014.2 ājagmus tvaritāḥ sarve svasainyaiḥ parivāritāḥ || 14 ||
BRP047.015.1 ye nṛpāḥ sarvadigbhāge ye ca dakṣiṇataḥ sthitāḥ |
BRP047.015.2 paścimāyāṃ sthitā ye ca uttarāpathasaṃsthitāḥ || 15 ||
BRP047.016.1 pratyantavāsino ye 'pi ye ca sannidhivāsinaḥ |
BRP047.016.2 pārvatīyāś ca ye kecit tathā dvīpanivāsinaḥ || 16 ||
BRP047.017.1 rathair nāgaiḥ padātaiś ca vājibhir dhanavistaraiḥ |
BRP047.017.2 samprāptā bahuśo viprāḥ śrutvendradyumnaśāsanam || 17 ||
BRP047.018.1 tān āgatān nṛpān dṛṣṭvā sāmātyān sapurohitān |
BRP047.018.2 provāca rājā hṛṣṭātmā kāryam uddiśya sādaram || 18 ||

rājovāca:

BRP047.019.1 śṛṇudhvaṃ nṛpaśārdūlā yathā kiñcid bravīmy aham |
BRP047.019.2 asmin kṣetravare puṇye bhuktimuktiprade śive || 19 ||
BRP047.020.1 hayamedhaṃ mahāyajñaṃ prāsādaṃ caiva vaiṣṇavam |
BRP047.020.2 kathaṃ śaknomy ahaṃ kartum iti cintākulaṃ manaḥ || 20 ||
BRP047.021.1 bhavadbhiḥ susahāyais tu sarvam etat karomy aham |
BRP047.021.2 yadi yūyaṃ sahāyā me bhavadhvaṃ nṛpasattamāḥ || 21 ||

brahmovāca:

BRP047.022.1 ity evaṃ vadamānasya rājarājasya dhīmataḥ |
BRP047.022.2 sarve pramuditā hṛṣṭā bhūpās te tasya śāsanāt || 22 ||
BRP047.023.1 vavṛṣur dhanaratnaiś ca suvarṇamaṇimauktikaiḥ |
BRP047.023.2 kambalājinaratnaiś ca rāṅkavāstaraṇaiḥ śubhaiḥ || 23 ||
BRP047.024.1 vajravaidūryamāṇikyaiḥ padmarāgendranīlakaiḥ |
BRP047.024.2 gajair aśvair dhanaiś cānyai rathaiś caiva kareṇubhiḥ || 24 ||
BRP047.025.1 asaṅkhyeyair bahuvidhair dravyair uccāvacais tathā |
BRP047.025.2 śālivrīhiyavaiś caiva māṣamudgatilais tathā || 25 ||
BRP047.026.1 siddhārthacaṇakaiś caiva godhūmair masurādibhiḥ |
BRP047.026.2 śyāmākair madhukaiś caiva nīvāraiḥ sakulatthakaiḥ || 26 ||
BRP047.027.1 anyaiś ca vividhair dhānyair grāmyāraṇyaiḥ sahasraśaḥ |
BRP047.027.2 bahudhānyasahasrāṇāṃ taṇḍulānāṃ ca rāśibhiḥ || 27 ||
194
BRP047.028.1 gavyasya haviṣaḥ kumbhaiḥ śataśo 'tha sahasraśaḥ |
BRP047.028.2 tathānyair vividhair dravyair bhakṣyabhojyānulepanaiḥ || 28 ||
BRP047.029.1 rājānaḥ pūrayām āsur yat kiñcid dravyasambhavaiḥ |
BRP047.029.2 tān dṛṣṭvā yajñasambhārān sarvasampatsamanvitān || 29 ||
BRP047.030.1 yajñakarmavido viprān vedavedāṅgapāragān |
BRP047.030.2 śāstreṣu nipuṇān dakṣān kuśalān sarvakarmasu || 30 ||
BRP047.031.1 ṛṣīṃś caiva maharṣīṃś ca devarṣīṃś caiva tāpasān |
BRP047.031.2 brahmacārigṛhasthāṃś ca vānaprasthān yatīṃs tathā || 31 ||
BRP047.032.1 snātakān brāhmaṇāṃś cānyān agnihotre sadā sthitān |
BRP047.032.2 ācāryopādhyāyavarān svādhyāyatapasānvitān || 32 ||
BRP047.033.1 sadasyāñ śāstrakuśalāṃs tathānyān pāvakān bahūn |
BRP047.033.2 dṛṣṭvā tān nṛpatiḥ śrīmān uvāca svaṃ purohitam || 33 ||

rājovāca:

BRP047.034.1 tataḥ prayāntu vidvāṃso brāhmaṇā vedapāragāḥ |
BRP047.034.2 vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam || 34 ||

brahmovāca:

BRP047.035.1 ity uktaḥ sa tathā cakre vacanaṃ tasya bhūpateḥ |
BRP047.035.2 hṛṣṭaḥ sa mantribhiḥ sārdhaṃ tadā rājapurohitaḥ || 35 ||
BRP047.036.1 tato yayau purodhāś ca prājñaḥ sthapatibhiḥ saha |
BRP047.036.2 brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmaṇi || 36 ||
BRP047.037.1 taṃ deśaṃ dhīvaragrāmaṃ sapratoliviṭaṅkinam |
BRP047.037.2 kārayām āsa vipro 'sau yajñavāṭaṃ yathāvidhi || 37 ||
BRP047.038.1 prāsādaśatasambādhaṃ maṇipravaraśobhitam |
BRP047.038.2 indrasadmanibhaṃ ramyaṃ hemaratnavibhūṣitam || 38 ||
BRP047.039.1 stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca |
BRP047.039.2 yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam || 39 ||
BRP047.040.1 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām |
BRP047.040.2 kārayām āsa dharmātmā tatra tatra yathāvidhi || 40 ||
BRP047.041.1 brāhmaṇānāṃ ca vaiśyānāṃ nānādeśasamīyuṣām |
BRP047.041.2 kārayām āsa vidhivac chālās tatrāpy anekaśaḥ || 41 ||
BRP047.042.1 priyārthaṃ tasya nṛpater āyayur nṛpasattamāḥ |
BRP047.042.2 ratnāny anekāny ādāya striyaś cāyayur utsave || 42 ||
BRP047.043.1 teṣāṃ nirviśatāṃ sveṣu śibireṣu mahātmanām |
BRP047.043.2 nadataḥ sāgarasyeva divispṛg abhavad dhvaniḥ || 43 ||
BRP047.044.1 teṣām abhyāgatānāṃ ca sa rājā munisattamāḥ |
BRP047.044.2 vyādideśāyatanāni śayyāś cāpy upacārataḥ || 44 ||
BRP047.045.1 bhojanāni vicitrāṇi śālīkṣuyavagorasaiḥ |
BRP047.045.2 upetya nṛpatiśreṣṭho vyādideśa svayaṃ tadā || 45 ||
BRP047.046.1 tathā tasmin mahāyajñe bahavo brahmavādinaḥ |
BRP047.046.2 ye ca dvijātipravarās tatrāsan dvijasattamāḥ || 46 ||
195
BRP047.047.1 samājagmuḥ saśiṣyās tān pratijagrāha pārthivaḥ |
BRP047.047.2 sarvāṃś ca tān anuyayau yāvad āvasathān iti || 47 ||
BRP047.048.1 svayam eva mahātejā dambhaṃ tyaktvā nṛpottamaḥ |
BRP047.048.2 tataḥ kṛtvā svaśilpaṃ ca śilpino 'nye ca ye tadā || 48 ||
BRP047.049.1 kṛtsnaṃ yajñavidhiṃ rājñe tadā tasmai nyavedayan |
BRP047.049.2 tataḥ śrutvā nṛpaśreṣṭhaḥ kṛtaṃ sarvam atandritaḥ |
BRP047.049.3 hṛṣṭaromābhavad rājā saha mantribhir acyutaḥ || 49 ||

brahmovāca:

BRP047.050.1 tasmin yajñe pravṛtte tu vāgmino hetuvādibhiḥ |
BRP047.050.2 hetuvādān bahūn āhuḥ parasparajigīṣavaḥ || 50 ||
BRP047.051.1 devendrasyeva vihitaṃ rājasiṃhena bho dvijāḥ |
BRP047.051.2 dadṛśus toraṇāny atra śātakumbhamayāni ca || 51 ||
BRP047.052.1 śayyāsanavikārāṃś ca subahūn ratnasañcayān |
BRP047.052.2 ghaṭapātrīkaṭāhāni kalaśān vardhamānakān || 52 ||
BRP047.053.1 nahi kaścid asauvarṇam apaśyad vasudhādhipaḥ |
BRP047.053.2 yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān || 53 ||
BRP047.054.1 upakṣiptān yathākālaṃ vidhivad bhūrivarcasaḥ |
BRP047.054.2 sthalajā jalajā ye ca paśavaḥ kecana dvijāḥ || 54 ||
BRP047.055.1 sarvān eva samānītān apaśyaṃs tatra te nṛpāḥ |
BRP047.055.2 gāś caiva mahiṣīś caiva tathā vṛddhastriyo 'pi ca || 55 ||
BRP047.056.1 audakāni ca sattvāni śvāpadāni vayāṃsi ca |
BRP047.056.2 jarāyujāṇḍajātāni svedajāny udbhidāni ca || 56 ||
BRP047.057.1 parvatāny upadhānyāni bhūtāni dadṛśuś ca te |
BRP047.057.2 evaṃ pramuditaṃ sarvaṃ paśuto dhanadhānyataḥ || 57 ||
BRP047.058.1 yajñavāṭaṃ nṛpā dṛṣṭvā vismayaṃ paramaṃ gatāḥ |
BRP047.058.2 brāhmaṇānāṃ viśāṃ caiva bahumiṣṭānnam ṛddhimat || 58 ||
BRP047.059.1 pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām |
BRP047.059.2 dundubhir meghanirghoṣān muhurmuhur athākarot || 59 ||
BRP047.060.1 vinanādāsakṛc cāpi divase divase gate |
BRP047.060.2 evaṃ sa vavṛdhe yajñas tasya rājñas tu dhīmataḥ || 60 ||
BRP047.061.1 annasya subahūn viprā utsargān nirgatopamān |
BRP047.061.2 dadhikulyāś ca dadṛśuḥ payasaś ca hradāṃs tathā || 61 ||
BRP047.062.1 jambūdvīpo hi sakalo nānājanapadair yutaḥ |
BRP047.062.2 dvijāś ca tatra dṛśyante rājñas tasya mahāmakhe || 62 ||
BRP047.063.1 tatra yāni sahasrāṇi puruṣāṇāṃ tatas tataḥ |
BRP047.063.2 gṛhītvā bhājanaṃ jagmur bahūni dvijasattamāḥ || 63 ||
BRP047.064.1 śrāviṇaś cāpi te sarve sumṛṣṭamaṇikuṇḍalāḥ |
BRP047.064.2 paryaveṣayan dvijātīñ śataśo 'tha sahasraśaḥ || 64 ||
BRP047.065.1 vividhāny anupānāni puruṣā ye 'nuyāyinaḥ |
BRP047.065.2 te vai nṛpopabhojyāni brāhmaṇebhyo daduḥ saha || 65 ||
196
BRP047.066.1 samāgatān vedavido rājñaś ca pṛthivīśvarān |
BRP047.066.2 pūjāṃ cakre tadā teṣāṃ vidhivad bhūridakṣiṇaḥ || 66 ||
BRP047.067.1 digdeśād āgatān rājño mahāsaṅgrāmaśālinaḥ |
BRP047.067.2 naṭanartakakādīṃś ca gītastutiviśāradān || 67 ||
BRP047.068.1 patnyo manoramās tasya pīnonnatapayodharāḥ |
BRP047.068.2 indīvarapalāśākṣyaḥ śaraccandranibhānanāḥ || 68 ||
BRP047.069.1 kulaśīlaguṇopetāḥ sahasraikaṃ śatādhikam |
BRP047.069.2 evaṃ tadbhūpaparamapatnīgaṇasamanvitam || 69 ||
BRP047.070.1 ratnamālākulaṃ divyaṃ patākādhvajasevitam |
BRP047.070.2 ratnahārayutaṃ ramyaṃ candrakāntisamaprabham || 70 ||
BRP047.071.1 kariṇaḥ parvatākārān madasiktān mahābalān |
BRP047.071.2 śataśaḥ koṭisaṅghātair dantibhir dantabhūṣaṇaiḥ || 71 ||
BRP047.072.1 vātavegajavair aśvaiḥ sindhujātaiḥ suśobhanaiḥ |
BRP047.072.2 śvetāśvaiḥ śyāmakarṇaiś ca koṭyanekair javānvitaiḥ || 72 ||
BRP047.073.1 sannaddhabaddhakakṣaiś ca nānāpraharaṇodyataiḥ |
BRP047.073.2 asaṅkhyeyaiḥ padātaiś ca devaputropamais tathā || 73 ||
BRP047.074.1 ity evaṃ dadṛśe rājā yajñasambhāravistaram |
BRP047.074.2 mudaṃ lebhe tadā rājā saṃhṛṣṭo vākyam abravīt || 74 ||

rājovāca:

BRP047.075.1 ānayadhvaṃ hayaśreṣṭhaṃ sarvalakṣaṇalakṣitam |
BRP047.075.2 cārayadhvaṃ pṛthivyāṃ vai rājaputrāḥ susaṃyatāḥ || 75 ||
BRP047.076.1 vidvadbhir dharmavidbhiś ca atra homo vidhīyatām |
BRP047.076.2 kṛṣṇacchāgaṃ ca mahiṣaṃ kṛṣṇasāramṛgaṃ dvijān || 76 ||
BRP047.077.1 anaḍvāhaṃ ca gāś caiva sarvāṃś ca paśupālakān |
BRP047.077.2 iṣṭayaś ca pravartantāṃ prāsādaṃ vaiṣṇavaṃ tataḥ || 77 ||
BRP047.078.1 sarvam etac ca viprebhyo dīyatāṃ manasepsitam |
BRP047.078.2 striyaś ca ratnakoṭyaś ca grāmāś ca nagarāṇi ca || 78 ||
BRP047.079.1 samyak samṛddhabhūmyaś ca viṣayāś caivam arthinām |
BRP047.079.2 anyāni dravyajātāni manojñāni bahūni ca || 79 ||
BRP047.080.1 sarveṣāṃ yācamānānāṃ nāsti hy etan na bhāṣayet |
BRP047.080.2 tāvat pravartatāṃ yajño yāvad devaḥ purā tv iha |
BRP047.080.3 pratyakṣaṃ mama cābhyeti yajñasyāsya samīpataḥ || 80 ||

brahmovāca:

BRP047.081.1 evam uktvā tadā viprā rājasiṃho mahābhujaḥ |
BRP047.081.2 dadau suvarṇasaṅghātaṃ koṭīnāṃ caiva bhūṣaṇam || 81 ||
BRP047.082.1 kareṇuśatasāhasraṃ vājino niyutāni ca |
BRP047.082.2 arbudaṃ caiva vṛṣabhaṃ svarṇaśṛṅgīś ca dhenukāḥ || 82 ||
BRP047.083.1 surūpāḥ surabhīś caiva kāṃsyadohāḥ payasvinīḥ |
BRP047.083.2 prāyacchat sa tu viprebhyo vedavidbhyo mudā yutaḥ || 83 ||
197
BRP047.084.1 vāsāṃsi ca mahārhāṇi rāṅkavāstaraṇāni ca |
BRP047.084.2 suśuklāni ca śubhrāṇi pravālamaṇim uttamam || 84 ||
BRP047.085.1 adadāt sa mahāyajñe ratnāni vividhāni ca || 85 ||
BRP047.086.1 vajravaidūryamāṇikyamuktikādyāni yāni ca |
BRP047.086.2 alaṅkāravatīḥ śubhrāḥ kanyā rājīvalocanāḥ || 86 ||
BRP047.087.1 śatāni pañca viprebhyo rājā hṛṣṭaḥ pradattavān |
BRP047.087.2 striyaḥ pīnapayobhārāḥ kañcukaiḥ svastanāvṛtāḥ || 87 ||
BRP047.088.1 madhyahīnāś ca suśroṇyaḥ padmapattrāyatekṣaṇāḥ |
BRP047.088.2 hāvabhāvānvitagrīvā bahvyo valayabhūṣitāḥ || 88 ||
BRP047.089.1 pādanūpurasaṃyuktāḥ paṭṭadukūlavāsasaḥ |
BRP047.089.2 ekaikaśo 'dadāt tasmin kāmyāś ca kāminīr bahūḥ || 89 ||
BRP047.090.1 arthibhyo brāhmaṇādibhyo hayamedhe dvijottamāḥ |
BRP047.090.2 bhakṣyaṃ bhojyaṃ ca sampūrṇaṃ nānāsambhārasaṃyutam || 90 ||
BRP047.091.1 khaṇḍakādyāny anekāni svinnapakvāṃś ca piṣṭakān |
BRP047.091.2 annāny anyāni medhyāṃś ca ghṛtapūrāṃś ca khāṇḍavān || 91 ||
BRP047.092.1 madhurāṃs tarjitān pūpān annaṃ mṛṣṭaṃ supākikam |
BRP047.092.2 prītyarthaṃ sarvasattvānāṃ dīyate 'nnaṃ punaḥ punaḥ || 92 ||
BRP047.093.1 dattasya dīyamānasya dhanasyānto na vidyate |
BRP047.093.2 evaṃ dṛṣṭvā mahāyajñaṃ devadaityāḥ savāraṇāḥ || 93 ||
BRP047.094.1 gandharvāpsarasaḥ siddhā ṛṣayaś ca prajeśvarāḥ |
BRP047.094.2 vismayaṃ paramaṃ yātā dṛṣṭvā kratuvaraṃ śubham || 94 ||
BRP047.095.1 purodhā mantriṇo rājā hṛṣṭās tatraiva sarvaśaḥ |
BRP047.095.2 na tatra malinaḥ kaścin na dīno na kṣudhānvitaḥ || 95 ||
BRP047.096.1 na vopasargo na glānir nādhayo vyādhayas tathā |
BRP047.096.2 nākālamaraṇaṃ tatra na daṃśo na grahā viṣam || 96 ||
BRP047.097.1 hṛṣṭapuṣṭajanāḥ sarve tasmin rājño mahotsave |
BRP047.097.2 ye ca tatra tapaḥsiddhā munayaś cirajīvinaḥ || 97 ||
BRP047.098.1 na jātaṃ tādṛśaṃ yajñaṃ dhanadhānyasamanvitam |
BRP047.098.2 evaṃ sa rājā vidhivad vājimedhaṃ dvijottamāḥ |
BRP047.098.3 kratuṃ samāpayām āsa prāsādaṃ vaiṣṇavaṃ tathā || 98 ||