196
BRP047.066.1 samāgatān vedavido rājñaś ca pṛthivīśvarān |
BRP047.066.2 pūjāṃ cakre tadā teṣāṃ vidhivad bhūridakṣiṇaḥ || 66 ||
BRP047.067.1 digdeśād āgatān rājño mahāsaṅgrāmaśālinaḥ |
BRP047.067.2 naṭanartakakādīṃś ca gītastutiviśāradān || 67 ||
BRP047.068.1 patnyo manoramās tasya pīnonnatapayodharāḥ |
BRP047.068.2 indīvarapalāśākṣyaḥ śaraccandranibhānanāḥ || 68 ||
BRP047.069.1 kulaśīlaguṇopetāḥ sahasraikaṃ śatādhikam |
BRP047.069.2 evaṃ tadbhūpaparamapatnīgaṇasamanvitam || 69 ||
BRP047.070.1 ratnamālākulaṃ divyaṃ patākādhvajasevitam |
BRP047.070.2 ratnahārayutaṃ ramyaṃ candrakāntisamaprabham || 70 ||
BRP047.071.1 kariṇaḥ parvatākārān madasiktān mahābalān |
BRP047.071.2 śataśaḥ koṭisaṅghātair dantibhir dantabhūṣaṇaiḥ || 71 ||
BRP047.072.1 vātavegajavair aśvaiḥ sindhujātaiḥ suśobhanaiḥ |
BRP047.072.2 śvetāśvaiḥ śyāmakarṇaiś ca koṭyanekair javānvitaiḥ || 72 ||
BRP047.073.1 sannaddhabaddhakakṣaiś ca nānāpraharaṇodyataiḥ |
BRP047.073.2 asaṅkhyeyaiḥ padātaiś ca devaputropamais tathā || 73 ||
BRP047.074.1 ity evaṃ dadṛśe rājā yajñasambhāravistaram |
BRP047.074.2 mudaṃ lebhe tadā rājā saṃhṛṣṭo vākyam abravīt || 74 ||

rājovāca:

BRP047.075.1 ānayadhvaṃ hayaśreṣṭhaṃ sarvalakṣaṇalakṣitam |
BRP047.075.2 cārayadhvaṃ pṛthivyāṃ vai rājaputrāḥ susaṃyatāḥ || 75 ||
BRP047.076.1 vidvadbhir dharmavidbhiś ca atra homo vidhīyatām |
BRP047.076.2 kṛṣṇacchāgaṃ ca mahiṣaṃ kṛṣṇasāramṛgaṃ dvijān || 76 ||
BRP047.077.1 anaḍvāhaṃ ca gāś caiva sarvāṃś ca paśupālakān |
BRP047.077.2 iṣṭayaś ca pravartantāṃ prāsādaṃ vaiṣṇavaṃ tataḥ || 77 ||
BRP047.078.1 sarvam etac ca viprebhyo dīyatāṃ manasepsitam |
BRP047.078.2 striyaś ca ratnakoṭyaś ca grāmāś ca nagarāṇi ca || 78 ||
BRP047.079.1 samyak samṛddhabhūmyaś ca viṣayāś caivam arthinām |
BRP047.079.2 anyāni dravyajātāni manojñāni bahūni ca || 79 ||
BRP047.080.1 sarveṣāṃ yācamānānāṃ nāsti hy etan na bhāṣayet |
BRP047.080.2 tāvat pravartatāṃ yajño yāvad devaḥ purā tv iha |
BRP047.080.3 pratyakṣaṃ mama cābhyeti yajñasyāsya samīpataḥ || 80 ||

brahmovāca:

BRP047.081.1 evam uktvā tadā viprā rājasiṃho mahābhujaḥ |
BRP047.081.2 dadau suvarṇasaṅghātaṃ koṭīnāṃ caiva bhūṣaṇam || 81 ||
BRP047.082.1 kareṇuśatasāhasraṃ vājino niyutāni ca |
BRP047.082.2 arbudaṃ caiva vṛṣabhaṃ svarṇaśṛṅgīś ca dhenukāḥ || 82 ||
BRP047.083.1 surūpāḥ surabhīś caiva kāṃsyadohāḥ payasvinīḥ |
BRP047.083.2 prāyacchat sa tu viprebhyo vedavidbhyo mudā yutaḥ || 83 ||