200
BRP049.021.1 devadeva suraśreṣṭha bhaktānām abhayaprada |
BRP049.021.2 trāhi māṃ padmapattrākṣa magnaṃ viṣayasāgare || 21 ||
BRP049.022.1 nānyaṃ paśyāmi lokeśa yasyāhaṃ śaraṇaṃ vraje |
BRP049.022.2 tvām ṛte kamalākānta prasīda madhusūdana || 22 ||
BRP049.023.1 jarāvyādhiśatair yukto nānāduḥkhair nipīḍitaḥ |
BRP049.023.2 harṣaśokānvito mūḍhaḥ karmapāśaiḥ suyantritaḥ || 23 ||
BRP049.024.1 patito 'haṃ mahāraudre ghore saṃsārasāgare |
BRP049.024.2 viṣamodakaduṣpāre rāgadveṣajhaṣākule || 24 ||
BRP049.025.1 indriyāvartagambhīre tṛṣṇāśokormisaṅkule |
BRP049.025.2 nirāśraye nirālambe niḥsāre 'tyantacañcale || 25 ||
BRP049.026.1 māyayā mohitas tatra bhramāmi suciraṃ prabho |
BRP049.026.2 nānājātisahasreṣu jāyamānaḥ punaḥ punaḥ || 26 ||
BRP049.027.1 mayā janmāny anekāni sahasrāṇy ayutāni ca |
BRP049.027.2 vividhāny anubhūtāni saṃsāre 'smiñ janārdana || 27 ||
BRP049.028.1 vedāḥ sāṅgā mayādhītāḥ śāstrāṇi vividhāni ca |
BRP049.028.2 itihāsapurāṇāni tathā śilpāny anekaśaḥ || 28 ||
BRP049.029.1 asantoṣāś ca santoṣāḥ sañcayāpacayā vyayāḥ |
BRP049.029.2 mayā prāptā jagannātha kṣayavṛddhyakṣayetarāḥ || 29 ||
BRP049.030.1 bhāryārimitrabandhūnāṃ viyogāḥ saṅgamās tathā |
BRP049.030.2 pitaro vividhā dṛṣṭā mātaraś ca tathā mayā || 30 ||
BRP049.031.1 duḥkhāni cānubhūtāni yāni saukhyāny anekaśaḥ |
BRP049.031.2 prāptāś ca bāndhavāḥ putrā bhrātaro jñātayas tathā || 31 ||
BRP049.032.1 mayoṣitaṃ tathā strīṇāṃ koṣṭhe viṇmūtrapicchale |
BRP049.032.2 garbhavāse mahāduḥkham anubhūtaṃ tathā prabho || 32 ||
BRP049.033.1 duḥkhāni yāny anekāni bālyayauvanagocare |
BRP049.033.2 vārdhake ca hṛṣīkeśa tāni prāptāni vai mayā || 33 ||
BRP049.034.1 maraṇe yāni duḥkhāni yamamārge yamālaye |
BRP049.034.2 mayā tāny anubhūtāni narake yātanās tathā || 34 ||
BRP049.035.1 kṛmikīṭadrumāṇāṃ ca hastyaśvamṛgapakṣiṇām |
BRP049.035.2 mahiṣoṣṭragavāṃ caiva tathānyeṣāṃ vanaukasām || 35 ||
BRP049.036.1 dvijātīnāṃ ca sarveṣāṃ śūdrāṇāṃ caiva yoniṣu |
BRP049.036.2 dhanināṃ kṣatriyāṇāṃ ca daridrāṇāṃ tapasvinām || 36 ||
BRP049.037.1 nṛpāṇāṃ nṛpabhṛtyānāṃ tathānyeṣāṃ ca dehinām |
BRP049.037.2 gṛheṣu teṣām utpanno deva cāhaṃ punaḥ punaḥ || 37 ||
BRP049.038.1 gato 'smi dāsatāṃ nātha bhṛtyānāṃ bahuśo nṛṇām |
BRP049.038.2 daridratvaṃ ceśvaratvaṃ svāmitvaṃ ca tathā gataḥ || 38 ||
BRP049.039.1 hato mayā hatāś cānye ghātito ghātitās tathā |
BRP049.039.2 dattaṃ mamānyair anyebhyo mayā dattam anekaśaḥ || 39 ||
BRP049.040.1 pitṛmātṛsuhṛdbhrātṛkalatrāṇāṃ kṛtena ca |
BRP049.040.2 dhanināṃ śrotriyāṇāṃ ca daridrāṇāṃ tapasvinām || 40 ||