125-a
११हिङ्गु त्रिकटुकं कुष्टं यवक्षारोऽथ सैन्धवम् ।
मातुलुङ्गरसोपेतं प्लीहशूलापहं रजः ॥ ५२ ॥
दग्धमनिर्गतधूमं
मृगशृङ्गं गोघृतेन सह पीतम् ।
हृदयनितम्बजशूलं
हरति शिखी दारुनिवहमिव ॥ ५३ ॥
क्रिमिरिपुचूर्णं लीढं स्वरसेन वङ्गसेनस्य ।
क्षपयत्यचिरान्नियतं लेहोऽजीर्णोद्भवं शूलम् ॥ ५४ ॥
विदारीदाडिमरसः सव्योषलवणान्वितः ।
क्षौद्रयुक्तो जयत्याशु शूलं दोषत्रयोद्भवम् ॥ ५५ ॥
१२एरण्डफलमूलानि बृहतीद्वयगोक्षुरम् ।
पर्णिन्यः सहदेवी च सिंहपुच्छी क्षुरालिका ॥ ५६ ॥
तुल्यैरेतैः शृतं तोयं यवक्षारयुतं पिबेत् ।
पृथग्दोषभवं शूलं हन्यात्सर्वभवं तथा ॥ ५७ ॥