caturtho+adhyāyaḥ/

Ca.5.4.1 athāta indriyānīkamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.4.3 indriyāṇi yathā jantoḥ parīkṣeta viśeṣavit/
jñātumicchan bhiṣaṅnānam-&āyuṣastannibodhata//
Ca.5.4.4 anumānāt parīkṣeta darśanādīni tattvataḥ/
addhā hi &viditaṃ jñānamindriyāṇāmatīndriyam//
Ca.5.4.5 svasthebhyo vikṛtaṃ yasya &jñānamindriyasaṃśrayam/
ālakṣyetānimittena lakṣaṇaṃ maraṇasya tat//
Ca.5.4.6 ityuktaṃ lakṣaṇaṃ samyagindriyeṣvaśubhodayam/
tadeva tu punarbhūyo vistareṇa vibodhata//
Ca.5.4.7 ghanībhūtamivākāśamākāśamiva medinīm/
vigītamubhayaṃ hyetat paśyan maraṇamṛcchati//
Ca.5.4.8 yasya darśanamāyāti māruto+ambaragocaraḥ/
agnirnāyāti cādīptastasyāyuḥkṣayamādiśet//
Ca.5.4.9 jale suvimale jālamajālāvatate naraḥ/
sthite gacchati vā dṛṣṭvā jīvitāt parimucyate//
Ca.5.4.10 jāgrat paśyati yaḥ pretān rakṣāṃsi vividhāni ca/
anyadvā+apyadbhutaṃ &kiñcinna sa jīvatumarhati//
Ca.5.4.11 yo+agniṃ prakṛtivarṇasthaṃ nīlaṃ paśyati niṣprabham/
kṛṣṇaṃ vā yadi vā śuklaṃ niśāṃ vrajati saptamīm//
Ca.5.4.12 marīvcīnasato meghānmeghān vā+apyasato+ambare/
vidyuto vā vinā meghaiḥ &paśyan maraṇamṛcchati//
Ca.5.4.13 mṛnmayīmiva yaḥ pātrīṃ kṛṣṇāmbarasamāvṛtām/
ādityamīkṣate śuddhaṃ candraṃ vā na sa jīvati//
Ca.5.4.14 aparvaṇi yadā paśyet sūryācandramasorgraham/
avyādhito vyādhito vā tadantaṃ tasya jīvitam//
Ca.5.4.15 naktaṃ sūryamahaścandramanagnau dhūmamutthitam/ agniṃ vā niṣprabhaṃ rātrau dṛṣṭvā maraṇamṛcchati//
Ca.5.4.16 prabhāvataḥ prabhāhīnānniṣprabhāṃśca prabhāvataḥ/
narā viliṅgān paśyanti bhāvān &bhāvāñjihāsavaḥ//
Ca.5.4.17 vyākṛtīni vivarṇāni visaṃkhyopagatāni ca/
vinimittāni paśyanti rūpāṇyāyuḥkṣaye narāḥ//
Ca.5.4.18 yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati/
&tāvubhau paśyataḥ kṣipraṃ yamakṣayamasaṃśayam//
Ca.5.4.19 aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate/
dvāvapyetau yathā pretau tathā jñeyau &vijānatā//
Ca.5.4.20 saṃvṛtyāṅgulibhiḥ karṇau jvālāśabdaṃ ya āturaḥ/
na śṛṇoti gatāsuṃ taṃ buddhimān parivārjayet//
Ca.5.4.21 viparyayeṇa yo vidyādgandhānāṃ sādhvasādhutām/
na vā &tān sarvaśo vidyāttaṃ vidyādvigatāyuṣam//
Ca.5.4.22 yo rasānna vijānāti na vā jānāti tattvataḥ/
mukhapākādṛte pakvaṃ tamāhuḥ kuśalā naram//
Ca.5.4.23 uṣṇāñchītān kharāñchlakṣṇānmṛdūnapi ca dāruṇān/
spṛśyān spṛṣṭvā tato+anyatvaṃ mumūrṣusteṣu manyate//
Ca.5.4.24 antareṇa tapastīvraṃ yogaṃ vā vidhipūrvakam/
indiyairadhikaṃ paśyan pañcatvamadhigacchati//
Ca.5.4.25 &indriyāṇāmṛte dṛṣṭerindriyārthānadoṣajān/
naraḥ paśyati yaḥ kaścidindriyairna sa jīvati//
Ca.5.4.26 svasthāḥ prajñāviparyāsairindiyārtheṣu vaikṛtam/
paśyanti ye+&asadvbahuśasteṣāṃ maraṇamādiśet//

Ca.5.4.27 tatra ślokaḥ---

etadindriyavijñānaṃ yaḥ paśyati yathātatham/
maraṇaṃ jīvitaṃ caiva sa bhiṣak jñātumarhati//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne indriyānīkamindriyaṃ nāma caturtho+adhyāyaḥ//4//