prathamo+adhyāyaḥ/

Ca.5.1.1 athāto varṇasvarīyamindiyaṃ vyākhyāsyāmaḥ//

Ca.5.1.2 iti hasmāha bhagavānātreyaḥ//

Ca.5.1.3 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaścāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca cchāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntāaṇi ca &bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśairāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā//

Ca.5.1.4 tatra tu khalveṣāṃ parīkṣyāṇāṃ kānicit puruṣamanāśritāni, kānicicca puruṣasaṃśrayāṇi/

tatra yāni puruṣamanāśritāni tānyupadeśato yuktitaśca parīkṣeta, puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca//

Ca.5.1.5 tatra prakṛtirjātiprasaktā ca, kulaprasaktā ca, &deśānupātinī ca, kālānupātinī ca, vayo+anupātinī ca, pratyātmaniyatā ceti/

jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti//

Ca.5.1.6 vikṛtiḥ punarlakṣaṇanimittā ca, lakṣyannimittā ca, nimittānurūpā ca//

Ca.5.1.7-1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt; lakṣaṇāni hi kāniciccharīropanibaddhāni bhavanti, yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti//

Ca.5.1.7-2 lakṣyanimittā tu sā yasyā upalabhyate nimittaṃ &yathoktaṃ nidāneṣu//

Ca.5.1.7 nimittānurūpā tu nimittārthānukāriṇī yā, tāmanimittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaścāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ, yāmāyuṣo+&antargatasya jñānārthamupadiśanti dhīrāḥ/

yāṃ cādhikṛtya puruṣasaṃśrayāṇi mumūrṣatāṃ lakṣaṇānyupadekṣyāmaḥ/

ityuddeśaḥ/

taṃ vistareṇānuvyākhyāsyāmaḥ//

Ca.5.1.8 tatrādita eva varṇādhikāraḥ/

tadyathā---kṛṣṇaḥ, &śyāmaḥ, śyāmāvadātaḥ, avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti; &yāṃścāparānupekṣamāṇo vidyādanūkato+anyathā vā+api nirdiśyamānāṃstajjñaiḥ//

Ca.5.1.9a nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti; yāṃścāpara-&anupekṣamāṇo vidyāt &prāgvikṛtānabhūtvotpannān/

iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya//

Ca.5.1.9b tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre, dvāvapi varṇau maryādānibhaktau dṛṣṭvā; yadyevaṃ savyadakṣiṇavibhāgena, yadyevaṃ pūrvapaścimavibhāgena, yadyuttarādharavibhāgena, yadyantarbahirvibhāgena, āturasyāriṣṭamiti vidyāt; evameva varṇabhedo mukhe+&apyanyatra vartamāno maraṇāya bhavati//

Ca.5.1.10 varṇabhedena glāviharṣaraukṣyasnehā vyākhyātāḥ//

Ca.5.1.11 tathā pipluvyaṅgatilakālakapiḍakānāmanyatamasyānane janmāturasyaivamevāpraśastaṃ vidyāt//

Ca.5.1.12 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati//

Ca.5.1.13 yaccānyadapi kiṃcidvarṇavaikṛtamabhūtapūrvaṃ sahasotpadyetānimittameva hīyamānasyāturasya śaśvat, tadariṣṭamiti vidyāt/

iti varṇādhikāraḥ//

Ca.5.1.14 svarādhikārastu---haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti; yāṃścāpara-&anupekṣamāṇo+api vidyādanūkarto+anyathā vā+api virdiśyamānāṃstajñaiḥ/

&eḍakakalagrastānyaktagadgadakṣāmadīnānukīrṇāstvāturāṇāṃ svarā vaikārikā bhavanti; yāṃścāpara-&anupekṣamāṇo+api vidyāt &prāgvikṛtānabhūtvotpannān/

iti prakṛtivikṛtisvarā vyākhyātā bhavanti//

Ca.5.1.15 tatra prakṛtivaikārikāṇāṃ svarāṇāmāśvabhinirvṛttiḥ &svarānekatvamekasya cānekatvamapraśastam/

iti svarādhikāraḥ//

Ca.5.1.16 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti//

Ca.5.1.17 bhavanti cātra---

yasya vaikāriko varṇaḥ śarīra upapadyate/
ardhe vā yadi vā kṛtsne nimittaṃ na ca nāsti saḥ//
Ca.5.1.18 nīlaṃ vā yadi vā śyāvaṃ tāmraṃ vā yadi vā+aruṇam/
mukhārdhamanyathā varaṇo mukhārdhe+ariṣṭamucyate//
Ca.5.1.19 sneho mukhārdhe suvyakto &raukṣyamardhamukhe bhṛśam/
glānirardhe tathā harṣo mukhārdhe pretalakṣaṇam//
Ca.5.1.20 tilakāḥ pipalavo vyaṅgā rājayaśca pṛthagvidhāḥ/
āturasyāśu jāyante mukhe prāṇān mumukṣataḥ//
Ca.5.1.21 puṣpāṇi nakhadanteṣu paṅko vā dantasaṃśritaḥ/
cūrṇako vā+api danteṣu lakṣaṇaṃ &maraṇasya tat//
Ca.5.1.22 auṣṭhayoḥ pādayoḥ pāṇyorakṣṇormūtrapurīṣayoḥ/
nakheṣvapi ca vaivarṇyametat kṣīṇabale+antakṛt//
Ca.5.1.23 yasya nīlāvubhāvoṣṭhau pakvajāmbavasannibhau/
mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam//
Ca.5.1.24 eko vā yadi vā+aneko yasya vaikārikaḥ svaraḥ/
sahasotpadyate jantorhīyamānasya nāsti saḥ//
Ca.5.1.25 yaccānyadapi kiñcit syādvaikṛtaṃ svaravarṇayoḥ/
balamāṃsavihīnasya tat sarvaṃ &maraṇodayam//

Ca.5.1.26 tatra ślokaḥ---

iti varṇasvarāvuktau lakṣaṇārthaṃ mumūrṣatām/
&yastau samyagvijānāti nāyurjñāne sa muhyati//
ityagviceśakṛte tantre carakapratisaṃskṛte indriyasthāne varṇasvarīyamindriyaṃ nāma prathamo+adhyāyaḥ//1//