dvitīyo+adhyāyaḥ/

Ca.5.2.1 athātaḥ puṣpitakamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.2.3 puṣpaṃ yathā pūrvarūpaṃ phalasyeha bhaviṣyataḥ/
tathā liṅgamariṣṭākhyaṃ pūrvarūpaṃ mariṣyataḥ//
Ca.5.2.4 apyevaṃ tu bhavet puṣpaṃ phalenānanubandhi yat/
phalaṃ cāpi bhavet kiñcidyasya puṣpaṃ na &pūrvajam//
Ca.5.2.5 na tvariṣṭasya jātasya nāśo+asti maraṇādṛte/
maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram//
Ca.5.2.6 mithyādṛṣṭamariṣṭābhamanariṣṭamajānatā/
ariṣṭaṃ vā+apyasaṃbuddhametat prajñāparādhajam//
Ca.5.2.7 jñānasaṃbodhanārthaṃ tu liṅgairmaraṇapūrvajaiḥ/
puṣpitānupadekṣyāmo narān &bahuvidhairbahūn/
Ca.5.2.8 nānāpuṣpopamo gandho yasya &bhāti divāniśam/
puṣpitasya vanasyeva nānādrumalatāvataḥ//
Ca.5.2.9 tamāhuḥ puṣpitaṃ dhīrā naraṃ maraṇalakṣaṇaiḥ/
sa &nā saṃvatsarāddehaṃ jahātīti viniścayaḥ//
Ca.5.2.10 evamekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet/
iṣṭairvā yadi vā+aniṣṭaiḥ sa ca puṣpita ucyate//
Ca.5.2.11 samāsenāśubhān gandhānekatvenāthavā punaḥ/
ājighredyasya gātreṣu taṃ vidyāt puṣpitaṃ bhiṣak//
Ca.5.2.12 āpulutānāplute kāye yasya gandhāḥ śubhāśubhāḥ/
vyatyāsenānimittāḥ syuḥ sa ca puṣpita ucyate//
Ca.5.2.13 tadyathā-candanaṃ kuṣṭhaṃ tagarāguruṇī madhu/
mālyaṃ mūtrapurīṣe ca &mṛtāni kuṇapāni ca//
Ca.5.2.14 ye cānye vividhātmāno gandhā vividhayonayaḥ/
te+apyanenānumānena vijñeyā vikṛtiṃ gatāḥ//
Ca.5.2.15 idaṃ cāpyatideśārthaṃ lakṣaṇaṃ gandhasaṃśrayam/
vakṣyāmo yadabhijñāya bhiṣaṅnaraṇamādiśet//
Ca.5.2.16 &viyonirviduro gandho yasya gātreṣu jāyate/
iṣṭo vā yadi vā+aniṣṭo na sa jīvati tāṃ samām//
Ca.5.2.17 etāvadgandhavijñānaṃ,rasajñānamataḥ param/
āturāṇaṃ śarīreṣu vakṣyate vidhipūrvakam//
Ca.5.2.18 yo rasaḥ prakṛtisthānāṃ narāṇāṃ dehasaṃbhavaḥ/
sa eṣāṃ carame kāle vikāraṃ bhajate dvayam//
Ca.5.2.19 kaścidevāsyavairasyamatyarthamupapadyate/
svādutvamaparaścāpi vipulaṃ bhajate rasaḥ//
Ca.5.2.20 tamanenānumānena vidyādvikṛtimāgatam/
manuṣyo hi manuṣyasya kathaṃ rasamavāpnuyāt//
Ca.5.2.21 makṣikāścaiva yūkāśca maśakaiḥ saha/
virasādapasarpanti jantoḥ kāyānmumūrṣataḥ//
Ca.5.2.22 atyartharasikaṃ kāyaṃ kālapakvasya makṣikāḥ/
api snātānuliptasya bhṛśamāyānti sarvaśaḥ//

Ca.5.2.23 tatra ślokaḥ---

sāmānyena mayoktāni liṅgāni rasagandhayīḥ/
puṣpitasya narasyaitatphalaṃ maraṇamādiśet//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne puṣpitakamindriyaṃ nāma dvitīyo+adhyāyaḥ//2//