aṣṭamo+adhyāyaḥ/

Ca.6.8.1 athāto rājayakṣmacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.8.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.8.3 divaukasāṃ kathayatāmṛṣibhirvai śrutā kathā/
kāmavyasanasaṃyuktā paurāṇī śaśinaṃ prati//
Ca.6.8.4 rohiṇyāmatisaktasya śarīraṃ nānurakṣataḥ/
ājagāmālpatāmindordehaḥ snehaparikṣayāt//
Ca.6.8.5 duhitṝṇāmasaṃbhogāccheṣāṇāṃ ca prajāpateḥ/
krodho niḥśvāsarūpeṇa mūrtimān niḥsṛto mukhāt//
Ca.6.8.6 prajāpaterhi duhitṝraṣṭāviṃśatimaṃśumān/
bhāryārthaṃ pratijagrāha na ca sarvāsvavartata//
Ca.6.8.7 guruṇā tamavadhyātaṃ bhāryāsvasamavartinam/
rajaḥparītamabalaṃ yakṣmā śaśinamāviśat//
Ca.6.8.8 so+abhibhūto+&atimahatā gurukrodhena niṣprabhaḥ/
devadevarṣisahito jagāma śaraṇaṃ gurum//
Ca.6.8.9 atha candramasaḥ śuddhāṃ matiṃ buddhā prajāpatiḥ/
prasādaṃ kṛtavān somastato+aśvibhyāṃ cikitsitaḥ//
Ca.6.8.10 sa vimuktagrahaścandro virarāja viśeṣataḥ/
&aujasā vardhito+aśvibhyāṃ śuddhaṃ sattvamavāpa ca//
Ca.6.8.11 krodho yakṣmā jvaro roga ekārtho duḥkhasaṃjñakaḥ/
yasmāt sa rājñaḥ prāgāsīdrājayakṣmā tato mataḥ//
Ca.6.8.12 sa yakṣmā huṅkṛto+aśvibhyāṃ mānuṣaṃ lokamāgataḥ/
labdhvā caturvidhaṃ hetuṃ samāviśati mānavān//
Ca.6.8.13 ayathābalamārambhaṃ vegasaṃdhāraṇaṃ kṣayam/
yakṣmaṇaḥ kāraṇaṃ vidyāccaturthaṃ viṣamāśanam//
Ca.6.8.14 yuddhādhyayanabhārādhvalaṅghanaplavanādibhiḥ/
patanairabhighātairvā sāhasairvā tathā+aparaiḥ//
Ca.6.8.15 ayathābalamārambhairjantorurasi vikṣate/
vāyuḥ prakupito doṣāvudīryobhau pradhāvati//
Ca.6.8.16 sa śiraḥsthaḥ śiraḥśūlaṃ karoti galamāśritaḥ/
kaṇṭhoddhvaṃsaṃ ca kāsaṃ ca svarabhedamarocakam//
Ca.6.8.17 pārśvaśūlaṃ ca pārśvastho varcobhedaṃ gude sthitaḥ/
jṛmbhāṃ jvaraṃ ca sandhistha uraḥsthaścoraso rujam//
Ca.6.8.18 &kṣaṇanādurasaḥ kāsāt kaphaṃ ṣṭhīvet saśoṇitam/
jarjareṇorasā kṛcchramuraḥśūlātipīṭitaḥ//
Ca.6.8.19 iti sāhasiko yakṣmā rūpairetaiḥ prapadyate/
ekādaśabhirātmajño &bhajettasmānna sāhasam//
Ca.6.8.20 hrīmattvādvā ghṛṇitvādvā bhayādvā vegamāgatam/
vātamūtrapurīṣāṇāṃ nigṛhṇāti yadā naraḥ//
Ca.6.8.21 tadā vegapratīghātāt kaphapitte samīrayan/
ūrdhvaṃ tiryagadhaścaiva vikārān kurute+anilaḥ//
Ca.6.8.22 pratiśyāyaṃ ca kāsaṃ ca svarabhedamarocakam/
pārśvaśūlaṃ śiraḥśūlaṃ jvaramaṃsāvamardanam//
Ca.6.8.23 aṅgamardaṃ muhuśchardiṃ varcobhedaṃ trilakṣaṇam/
rūpāṇyekādaśaitāni yakṣmā yairucyate mahān//
Ca.6.8.24 īrṣyotkaṇṭhābhayatrāsakrodhaśokātikarśanāt/
ativyavāyānaśanācchrukramojaśca hīyate//
Ca.6.8.25 tataḥ snehakṣayādvāyurvṛddho doṣāvudīrayan/
pratiśyāyaṃ jvaraṃ kāsamaṅgamardaṃ śirorujam//
Ca.6.8.26 śvāsaṃ viḍbhedamaruciṃ pārśvaśūlaṃ svarakṣayam/
karoti cāṃsasaṃtāpam-&ekādaśagadānimān//
Ca.6.8.27 liṅgānyāvedayantyetānyekādaśa mahāgadam/
saṃprāptaṃ rājayakṣmāṇaṃ kṣayāt prāṇakṣayapradam//
Ca.6.8.28 vividhānyannapānāni vaiṣamyeṇa samaśnataḥ/
janayantyāmayān ghorānviṣamānmārutādayaḥ//
Ca.6.8.29 srotāṃsi rudhirādīnāṃ vaiṣamyādviṣamaṃ gatāḥ/
ruddhvā rogāya kalpante puṣyanti ca na dhātavaḥ//
Ca.6.8.30 pratiśyāyaṃ prasekaṃ ca kāsaṃ chardimarocakam/
jvaramaṃsābhitāpaṃ ca chardanaṃ rudhirasya ca//
Ca.6.8.31 pārśvaśūlaṃ śiraḥśūlaṃ svarabhedamathāpi ca/
kaphapittānilakṛtaṃ liṅgaṃ vidyādyathākramam//
Ca.6.8.32 iti vyādhisamūhasya &rogarājasya hetujam/
rūpamekādaśavidhaṃ hetuścoktaścaturvidhaḥ//
Ca.6.8.33 pūrvarūpaṃ pratiśyāyo daurbalyaṃ doṣadarśanam/
adoṣeṣvapi bhāveṣu kāye bībhatsadarśanam//
Ca.6.8.34 ghṛṇitvamaśnataścāpi balamāṃsaparikṣayaḥ/
strīmadyamāṃsapriyatā priyatā cāvaguṇṭhane//
Ca.6.8.35 makṣikāghuṇakeśānāṃ tṛṇānāṃ patanāni ca/
prāyo+annapāne keśānāṃ nakhānāṃ cābhivardhanam//
Ca.6.8.36 patatribhiḥ pataṅgaiśca śvāpadaiścābhidharṣaṇam/
svapne keśāsthirāśīnāṃ bhasmanaścādhirohaṇam//
Ca.6.8.37 jalāśayānāṃ śailānāṃ vanānāṃ jyotiṣāmapi/
śuṣyatāṃ kṣīyamāṇānāṃ patatāṃ yacca darśanam//
Ca.6.8.38 prāgrūpaṃ bahurūpasya tajjñeyaṃ rājayakṣmaṇaḥ/
rūpaṃ tvasya yathoddeśaṃ &nirdekṣyāmi sabheṣajam//
Ca.6.8.39 yathāsvenoṣmaṇā pākaṃ śārīrā yānti dhātavaḥ/
srotasā ca yathāsvena dhātuḥ puṣyati dhātutaḥ//
Ca.6.8.40 srotasāṃ saṃnirodhācca raktādīnāṃ ca saṃkṣayāt/
dhātūṣmaṇāṃ cāpacayādrājayakṣmā pravartate//
Ca.6.8.41 tasmin kāle pacatyagniryadannaṃ koṣṭhasaṃśritam/
malībhavati tat prāyaḥ kalpate kiṃcidojase//
Ca.6.8.42 tasmāt purīṣaṃ saṃrakṣyaṃ viśeṣādrājayakṣmiṇaḥ/
sarvadhātukṣayārtasya balaṃ tasya hi viḍbalam//
Ca.6.8.43 rasaḥ srotaḥsu ruddheṣu svasthānastho &vidahyate/
sa ūrdhvaṃ kāsavegena bahurūpaḥ pravatate//
Ca.6.8.44 jāyante vyādhayaścātaḥ ṣaḍekādaśa vā punaḥ/
yeṣāṃ saṃghātayogena rājayakṣmeti kathyate//
Ca.6.8.45 kāṃso+asatāpo vaisvaryaṃ jvaraḥ pārśvaśirorujā/
chardanaṃ raktakaphayoḥ śvāsavarcogado+aruciḥ//
Ca.6.8.46 rūpāṇyekādaśaitāni yakṣmaṇaḥ ṣaḍimāni vā/
kāso jvaraḥ pārśvaśūlaṃ svaravarcogado+aruciḥ//
Ca.6.8.47 sarvairardhaistribhirvā+api liṅgairmāṃsabalakṣaye/
yukto varjyaścikitsyastu sarvarūpo+apyato+anyathā//
Ca.6.8.48 ghrāṇamūle sthitaḥ śleṣmā rudhiraṃ pittameva vā/
mārutādhmātaśiraso mārutaṃ śyāyate prati//
Ca.6.8.49 pratiśyāyastato ghoro jāyate dehakarśanaḥ/
tasya rūpaṃ śiraḥśūlaṃ gauravaṃ ghrāṇaviplavaḥ//
Ca.6.8.50 jvaraḥ kāsaḥ kaphotkleśaḥ svarabhedo+aruciḥ klamaḥ/
indriyāṇāmasāmarthyaṃ yakṣmā &cātaḥ prajāyate//
Ca.6.8.51 picchilaṃ bahalaṃ visraṃ haritaṃ śvetapītakam/
kāsamāno rasaṃ yakṣmī &niṣṭhīvati kaphānugam//
Ca.6.8.52 aṃsapārśvābhitāpaśca &saṃtāpaḥ karapādayoḥ/
jvaraḥ sarvāṅgagaśceti lakṣaṇaṃ rājayakṣmaṇaḥ//
Ca.6.8.53 vātātpittātkaphādraktāt kāsavegāt sapīnasāt/
svarabhedo bhavedvātādrūkṣaḥ kṣāmaścalaḥ svaraḥ//
Ca.6.8.54 tālukaṇṭhapariploṣaḥ pittādvaktumasūyate/
&kaphādbhedo vibaddhaśca svaraḥ &khurakhurāyate//
Ca.6.8.55 sanno raktavibaddhatvāt svaraḥ kṛcchrāt pravartate/
kāsātivegāt &kaṣaṇaḥ pīnasātkaphavātikaḥ//
Ca.6.8.56 pārśvaśūlaṃ tvaniyataṃ saṃkocāyāmalakṣaṇam/
śiraḥśūlaṃ sasaṃtāpaṃ yakṣmiṇaḥ syātsagauravam//
Ca.6.8.57 &abhisanne śarīre tu yakṣmiṇo viṣamāśanāt/
kaṇṭhātpravartate raktaṃ śleṣmā cotkliṣṭasaṃcitaḥ//
Ca.6.8.58 raktaṃ vibaddhamārgatvānmāṃsādīnn-&ānupadyate/
āmāśayasthamutkliṣṭaṃ bahutvāt kaṇṭhameti ca//
Ca.6.8.59 vātaśleṣmavibaddhatvādurasaḥ śvāsamṛcchati/
doṣairupahate cāgnau sapicchamatisāryate//
Ca.6.8.60 pṛthagdoṣaiḥ samastairvā jihvāhṛdayasaṃśritaiḥ/
jāyate+arucirāhāre dviṣṭairarthaiśca mānasaiḥ//
Ca.6.8.61 kaṣāyatiktamadhurairvidyānmukharasaiḥ kramāt/
vātādyairaruciṃ jātāṃ mānasīṃ doṣadarśanāt//
Ca.6.8.62 arocakāt kāsavegāddoṣotkleśādbhayādapi/
chardiryā sā vikārāṇāmanyeṣāmapyupadravaḥ//
Ca.6.8.63 sarvastridoṣajo yakṣmā doṣāṇāṃ tu balābalam/
parīkṣyāvāsthikaṃ vaidyaḥ śoṣiṇaṃ samupācaret//
Ca.6.8.64 pratiśyāye śiraḥśūle kāse śvāse svarakṣaye/
pārśvaśūle ca vividhāḥ kriyāḥ sādhāraṇīḥ śṛṇu//
Ca.6.8.65 pīnase svedamabhyaṅgaṃ dhūmamālepanāni ca/
pariṣekāvagāhāṃśca &yāvakaṃ vāṭyameva ca//
Ca.6.8.66 lavaṇāmlakaṭūṣṇāṃśca rasān snehopabṛṃhitān/
lāvatittiridakṣāṇāṃ vartakānāṃ ca kalpayet//
Ca.6.8.67 sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram/
dāḍimāmalakopetaṃ snigdhamājaṃ rasaṃ pibet//
Ca.6.8.68 tena ṣaḍvinivartante vikārāḥ pīnasādayaḥ/
mūlakānāṃ kulatthānāṃ yūṣairvā &sūpakalpitaiḥ//
Ca.6.8.69 yavagodhūmaśālyannairyathāsātmyamupācaret/
pibetprasādaṃ vāruṇyā jalaṃ vā pāñcamūlikam//
Ca.6.8.70 dhānyanāgarasiddhaṃ vā tāmalakyā+athavā śṛtam/
parṇinībhiścatasṛbhistena cānnāni kalpayet//
Ca.6.8.71 kṛśarotkārikāmāṣakulatthayavapāyasaiḥ/
saṃkarasvedavidhinā kaṇṭhaṃ pārśvamuraḥ śiraḥ//
Ca.6.8.72 svedayet patrabhaṅgeṇa śiraśca pariṣecayet/
balāguḍūcīmadhukaśṛtairṛvā vāribhiḥ sukhaiḥ//
Ca.6.8.73 bastamatsyaśirobhirvā nāḍīsvedaṃ prayojayet/
kaṇṭhe śirasi pārśve ca payobhirvā savātikaiḥ//
Ca.6.8.74 audakānūpamāṃsāni salilaṃ pāñcamūlikam/
sasnehamāranālaṃ vā nāḍīsvede prayojayet//
Ca.6.8.75 jīvantyāḥ śatapuṣpāyā balāyā madhukasya ca/
vacāyā veśavārasya vidāryā mūlakasya ca//
Ca.6.8.76 audakānūpamāṃsānāmupanāhāḥ susaṃskṛtāḥ/
śasyante sacatuḥsnehāḥ śiraḥpārśvāṃsaśūlinām//
Ca.6.8.77 śatapuṣpā samadhukaṃ kuṣṭhaṃ tagaracandane/
ālepanaṃ syāt saghṛtaṃ śiraḥpārśvaṃsaśūlanut//
Ca.6.8.78 balā rāsnā tilāḥ sarpirmadhukaṃ nīlamutpalam/
palaṅkaṣā devadāru candanaṃ keśaraṃ ghṛtam//
Ca.6.8.79 vīrā balā vidārī ca kṛṣṇagandhā punarnavā/
śatāvarī payasyā ca kattṛṇaṃ madhukaṃ ghṛtam//
Ca.6.8.80 catvāra ete ślokārdhaiḥ pradehāḥ parikīrtitāḥ/
śastāḥ saṃsṛṣṭakoṣāṇāṃ śiraḥpārśvāṃsaśūlinām//
Ca.6.8.81 nāvanaṃ dhūmapānāni snehāścauttarabhaktikāḥ/
&tailānyabhyaṅgayogīni bastikarma tathā param//
Ca.6.8.82 śṛṅgālābujalaukobhiḥ praduṣṭaṃ vyadhanena vā/
śiraḥpārśvāṃsaśūleṣu rudhiraṃ tasya nirharet//
Ca.6.8.83 pradehaḥ saghṛtaśceṣṭaḥ padmakośīracandanaiḥ/
dūrvāmadhukamañjiṣṭhākeśarairvā ghṛtāplutaiḥ//
Ca.6.8.84 &prapauṇḍarīkanirguṇḍīpadmakeśaramutpalam/
kaśerukāḥ payasyā ca sasarpiṣkaṃ pralepanam//
Ca.6.8.85 candanādyena tailena śatadhautena sarpiṣā/
abhyaṅgaḥ, payasā sekaḥ śastaśca madhukāmbunā//
Ca.6.8.86 māhendreṇa suśītena candanādiśṛtena vā/
pariṣekaḥ prayoktavya iti saṃśamanī kriyā//
Ca.6.8.87 doṣādhikānāṃ vamanaṃ śasyate savirecanam/
snehasvedopapannānāṃ sasnehaṃ yanna karśanam//
Ca.6.8.88 śoṣī muñcati gātrāṇi purīṣasraṃsanādapi/
abalāpekṣiṇīṃ mātrāṃ kiṃ punaryo viricyate//
Ca.6.8.89 yogān saṃśuddhakoṣṭhānāṃ kāse śvāse svarakṣaye/
śiraḥpārśvāṃsaśūleṣu siddhānetānprayojayet//
Ca.6.8.90 &balāvidārigandhādyairvidāryā madhukena vā/
siddhaṃ salavaṇaṃ sarpirnasyaṃ syātsvaryamuttamam//
Ca.6.8.91 prapauṇḍarīkaṃ madhukaṃ pippalī bṛhatī balā/
&kṣīraṃ sarpiśca tatsiddhaṃ svaryaṃ syānnāvanaṃ param//
Ca.6.8.92 śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsanibarhaṇam/
prayujyamānaṃ bahuśo ghṛtaṃ cauttarabhaktikam//
Ca.6.8.93 daśamūlena payasā siddhaṃ māṃsarasena ca/
balāgarbhaṃ ghṛtaṃ sadyo rogānetān prabādhate//
Ca.6.8.94 bhaktasyopari madhye vā yathāgnyabhyavacāritam/
rāsnāghṛtaṃ vā sakṣīraṃ sakṣīraṃ vā balāghṛtam//
Ca.6.8.95 lehān kāsāpahān svaryāñ śvāsahikkā nibarhaṇān/
śiraḥpārśvāṃsaśūlaghnān snehāṃścātaḥ paraṃ śṛṇu//
Ca.6.8.96 ghṛtaṃ &kharjūramṛdvīkāśarkarākṣaudrasṃyutam/
sapippalīkaṃ vaisvaryakāsaśvāsajvarāpaham//
Ca.6.8.97 daśamūlaśṛtāt kṣīrāt sarpiryadudiyānnavam/
sapippalīkaṃ sakṣaudraṃ tat paraṃ svarabodhanam//
Ca.6.8.98 śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham/
pañcabhiḥ pañcamūlairvā śṛtādyadudyādghṛtam//
Ca.6.8.99 pañcānāṃ pañcamūlānāṃ rase kṣīracaturguṇe/
siddhaṃ sarpirjayatyetadyakṣmaṇaḥ saptakaṃ balam//
Ca.6.8.100 kharjūraṃ pippalī drākṣā pathyā śṛṅgī durālabhā/
triphalā pippalī mustaṃ śṛṅgāṭaguḍaśarkarāḥ//
Ca.6.8.101 vīrā śaṭī puṣkarākhyaṃ surasaḥ śarkarā guḍaḥ/
nāgaraṃ citrako lājāḥ pippalyāmalakaṃ guḍaḥ//
Ca.6.8.102 ślokārdhairvihitānetāṃllihyānnā madhusarpiṣā/
kāsaśvāsāpahānsvaryānpārśvaśūlāpahāṃstathā//
Ca.6.8.103 sitopalāṃ tugākṣīrīṃ pippalīṃ bahulāṃ tvacam/
antyādūrdhvaṃ dviguṇitaṃ lehayenmadhusarpiṣā//
Ca.6.8.104 cūrṇitaṃ prāśayedvā &tacchvāsakāsakaphāturam/
suptajihvārocakinamalpāgniṃ pārśvaśūlinam//
Ca.6.8.105 hastapādāṅgadāheṣu jvare rakte tathordhvage/
vāsāghṛtaṃ śatāvaryā siddhaṃ vā paramaṃ hitam//
Ca.6.8.106 durālabhāṃ śvadaṃṣṭrāṃ ca catasraḥ parṇinīrbalām/
bhāgānpalonmitān kṛtvā palaṃ parpaṭakasya ca//
Ca.6.8.107 paceddaśaguṇe toye daśabhāgāvaśeṣite/
rase supūte dravyāṇāmeṣāṃ kalkān samāvapet//
Ca.6.8.108 śaṭhyāḥ puṣkaramūlasya pippalītrāyamāṇayoḥ/
tāmalakyāḥ kirātānāṃ tiktasya kuṭajasya ca//
Ca.6.8.109 phalānāṃ sārivāyāśca supiṣṭān karṣasaṃmitān/
tatastena ghṛtaprasthaṃ kṣīradviguṇitaṃ pacet//
Ca.6.8.110 jvaraṃ dāhaṃ bhramaṃ kāsamaṃsapārśvaśirorujam/
tṛṣṇāṃ chardimatīsārametat sarpirvyapohati//
Ca.6.8.111 jīvantīṃ madhukaṃ drākṣāṃ phalāni kuṭajasya ca/
śaṭīṃ puṣkaramūlaṃ ca vyāghrīṃ gokṣurakaṃ balām//
Ca.6.8.112 nīlotpalaṃ tāmalakīṃ trāyamāṇāṃ kurālabhām/
pippalīṃ ca samaṃ piṣṭvā ghṛtaṃ vaidyo vipācayet//
Ca.6.8.113 etadvyādhisamūhasya rogeśasya samutthitam/
rūpamekādaśavidhaṃ sarpiragryaṃ vyapohati//
Ca.6.8.114 balāṃ sthirāṃ pṛśnipaṇīṃ bṛhatīṃ snidigdhikām/
sādhayitvā rase tasminpayo gavyaṃ sanāgaram//
Ca.6.8.115 drākṣākharjūrasarpirbhiḥ pippalyā ca śṛtaṃ saha/
sakṣaudraṃ jvarakāsaghnaṃ svaryaṃ caitat prayojayet//
Ca.6.8.116 ājasya payasaścaivaṃ prayogo jāṅgalā rasāḥ/
yūṣārthe caṇakā mudgā makuṣṭhāścopakalpitāḥ//
Ca.6.8.117 jvarāṇāṃ śamanīyo yaḥ pūrvamuktaḥ kriyāvidhiḥ/
yakṣmiṇāṃ jṛvaradāheṣu sasarpiṣkaḥ praśasyate//
Ca.6.8.118 kaphapraseke balavāñ ślaiṣmikaśchardayennaraḥ/
payasā phalayuktena &mādhukena rasena vā //
Ca.6.8.119 sarpiṣmatyā yavāgvā vā vamanīyopasiddhayā/
vānto+annakāle laghvannamādadīta sadīpanam//
Ca.6.8.120 yavagodhūmamādhvīkasidhvariṣṭasurāsavān/
jāṅgalāni ca śūlyāni sevamānaḥ kaphaṃ jayet//
Ca.6.8.121 śleṣmaṇo+atiprasekena vāyuḥ śleṣmāṇamasyati/
kaphaprasekaṃ taṃ vidvān snigdhoṣṇenaiva nirjayet//
Ca.6.8.122 kriyā kaphapraseke yā vamyāṃ saiva praśasyate/
hṛdyāni cānnapānāni vātaghnāni laghūni ca//
Ca.6.8.123 prāyeṇopahatāgnitvāt sapicchamatisāryate/
prāpnoti cāsyavairasyaṃ na cānnamabhinandati//
Ca.6.8.124 tasyāgnidīpanān yogānatīsāranibarhaṇān/
vaktraśuddhikarān kuryādarucipratibādhakān//
Ca.6.8.125 sanāgarānindrayavān pāyayettaṇḍulāmbunā/
siddhāṃ yavāgūṃ jīrṇe ca cāṅgerītakradāḍimaiḥ//
Ca.6.8.126 pāṭhā bilvaṃ yamānī ca pātavyaṃ takrasaṃyutam/
durālabhā śṛṅgaveraṃ pāṭhā ca surayā saha//
Ca.6.8.127 jambvāmramadhyaṃ bilvaṃ ca sakapitthaṃ sanāgaram/
peyāmaṇḍena pātavyamatīsāranivṛttaye//
Ca.6.8.128 etāneva ca yogāṃstrīn pāṭhādīn kārayet khaḍān/
&sasūpyadhānyānsasnehān sāmlānsaṃgrahaṇān param//
Ca.6.8.129 vetasārjunajambūnāṃ mṛṇālīkṛṣṇagandhayoḥ/
śrīparṇyā madayantyāśca yūthikāyāśca pallavān//
Ca.6.8.130 mātuluṅgasya dhātakyā dāḍimasya ca kārayet/
snehāmlalavaṇopetān khaḍān sāṃgrāhikān param//
Ca.6.8.131 cāṅgeryāścukrikāyāśca dugdhikāyāśca kārayet/
khaḍāndadhisaropetān sasarpiṣkānsadāḍimān//
Ca.6.8.132 māṃsānāṃ laghupākānāṃ rasāḥ sāṃgrāhikairyutāḥ/
vyaṅjanārthaṃ praśasyante bhojyārthaṃ raktaśālayaḥ//
Ca.6.8.133 sthirādipañcamūlena pāne śastaṃ śṛtaṃ jalam/
takraṃ surā sacukrīkā dāḍimasyāthavā rasaḥ//
Ca.6.8.134 ityuktaṃ bhinnaśakṛtāṃ dīpanaṃ grāhi bheṣajam/
paraṃ mukhasya vairasyanāśanaṃ rocanaṃ &śṛṇu//
Ca.6.8.135 dvau kālau dantapavanaṃ bhakṣayenmukhadhāvanam/
tadvat prakṣālayedāsyaṃ dhārayet kavalagrahān//
Ca.6.8.136 pibeddhūmaṃ tato mṛṣṭamadyāddīpanapācanam/
bheṣajaṃ pānamannaṃ ca hitamiṣṭopakalpitam//
Ca.6.8.137 tvaṅmustamelā dhānyāni mustamāmalakaṃ tvacam/
dārvītvaco yavānī ca tejohvā pippalī tathā//
Ca.6.8.138 yavānī tintiḍīkaṃ ca pañcaite mukhadhāvanāḥ/
ślokapādeṣvabhihitā rocanā mukhaśodhanāḥ//
Ca.6.8.139 guṭikāṃ dhārayedāsye cūrṇairvā śodhayenmukham/
eṣāmāloḍitānāṃ vā dhārayet kavalagrahān//
Ca.6.8.140 surāmādhvīkasīdhūnāṃ tailasya madhusarpiṣoḥ/
kavalān dhārayediṣṭān kṣīrasyekṣurasasya ca//
Ca.6.8.141 yavānīṃ tintiḍīkaṃ ca nāgaraṃ sāmlavetasam/
dāḍimaṃ badaraṃ cāmlaṃ kārṣikaṃ copakalpayet//
Ca.6.8.142 dhānyasauvarcalājājīvarāṅgaṃ cārdhakārṣikam/
pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca//
Ca.6.8.143 śarkarāyāśca catvāri palānyekatra cūrṇayet/
jihvāviśodhanaṃ hṛdyaṃ taccūrṇaṃ bhaktarocanam//
Ca.6.8.144 hṛtplīhapārśvaśūlaghnaṃ vibandhānāhanāśanam/
kāsaśvāsaharaṃ grāhi grahaṇyarśovikāranut//
iti yavānīṣāḍavam/
Ca.6.8.145 tālīśapatraṃ maricaṃ nāgaraṃ pippalī śubhā/
yathottaraṃ bhāgavṛddhyā tvagele cārdhabhāgike//
Ca.6.8.146 pippalyaṣṭaguṇā cātra pradeyā sitaśarkarā/
kāsaśvāsāruciharaṃ taccūrṇaṃ dīpanaṃ param//
Ca.6.8.147 hṛtpāṇḍugrahaṇīdoṣaśoṣaplīhajvarāpaham/
vamyatīsāraśūlaghnaṃ mūḍhavātānulomanam//
Ca.6.8.148 kalpayedguṭikāṃ caitaccūrṇaṃ paktvā sitopalām/
guṭikā hyagnisaṃyogāccūrṇāllaghutarāḥ smṛtāḥ//
iti tālīśādyaṃ cūrṇaṃ guṭikāśca/
Ca.6.8.149 śuṣyatāṃ kṣīṇamāṃsānāṃ kalpitāni vidhānavit/
dadyānmāṃsādamāṃsāni bṛṃhaṇāni viśeṣataḥ//
Ca.6.8.150 śoṣiṇe bārhiṇaṃ dadyādbarhiśabdena cāparān/
gṛdhrānulūkāṃścāṣāṃśca vidhivat sūpakalpitān//
Ca.6.8.151 kākāṃstittiriśabdena varmiśabdena coragān/
bhṛṣṭān matsyāntraśabdena dadyādgaṇḍūpadānapi//
Ca.6.8.152 lopākān sthūlanakulān biḍālāṃścopakalpitān/
śṛgālaśābvāṃśca bhiṣak śaśaśabdena dāpayet//
Ca.6.8.153 siṃhānṛkṣāṃstarakṣūraṃśca vyāghrānevaṃvidhāṃstathā/
māṃsādān mṛgaśabdena dadyānmāṃsābhivṛddhaye//
Ca.6.8.154 gajakhaṅgituraṅgāṇāṃ veśavārīkṛtaṃ bhiṣak/
dadyānmahiṣaśabdena māṃsaṃ māṃsābhivṛddhaye//
Ca.6.8.155 māṃsenopacitāṅgānāṃ māṃsaṃ māṃsakaraṃ param/
tīkṣṇoṣṇalāghavācchastaṃ viśeṣānmṛgapakṣiṇām//
Ca.6.8.156 māṃsāni yānyanabhyāsādaniṣṭāani prayojayet/
teṣūpadhā, sukhaṃ bhoktuṃ tathā śakyāni tāni hi//
Ca.6.8.157 jānañjugupsannaivādyājjagdhaṃ vā punarullikhet/
tasmācchadmopasiddhāni māṃsānyetāni dāpayet//
Ca.6.8.158 barhitittiridakṣāṇāṃ haṃsānāṃ śūkaroṣṭrayoḥ/
kharagomahiṣāṇāṃ ca māṃsaṃ māṃsakaraṃ param//
Ca.6.8.159 yoniraṣṭavidhā coktā māṃsānāmannapānike/
tāṃ parīkṣya bhiṣagvidvān dadyānmāṃsāni śoṣiṇe//
Ca.6.8.160 prasahā bhūśayānūpavārijā vāricāriṇaḥ/
āhārārthaṃ pradātavyā mātrayā vātaśoṣiṇe//
Ca.6.8.161 pratudā viṣkirāścaiva dhanvajāśca mṛgadvijāḥ/
kaphapittaparītānāṃ prayojyāḥ śoṣarogiṇām//
Ca.6.8.162 vidhivatsūpasiddhāni manojñāni mṛdūni ca/
rasavanti sugandhīni māṃsānyetāni bhakṣayet//
Ca.6.8.163 māṃsamevāśnataḥ śoṣo mādhvīkaṃ pibato+api ca/
niniyatānalpacittasya ciraṃ kāye na tiṣṭhati//
Ca.6.8.164 vāruṇīmaṇḍanityasya bahirmārjanasevinaḥ/
avidhāritavegasya yakṣmā na labhate+antaram//
Ca.6.8.165 prasannāṃ vāruṇīṃ sīdhumariṣṭānāsavānmadhu/
yathārhamanupānārthaṃ pibenmāṃsāni bhakṣayan//
Ca.6.8.166 madyaṃ taikṣṇyauṣṇyavaiśadyasūkṣmatvāt srotasāṃ mukham/
pramathya vivṛṇotyāśu tanmokṣāt sapta dhātavaḥ//
Ca.6.8.167 puṣyanti dhātupoṣācca śīghraṃ śoṣaḥ praśāmyati/
māṃsādamāṃsasvarase siddhaṃ sarpiḥ prayojayet//
Ca.6.8.168 sakṣaudraṃ, payasā siddhaṃ sarpirdaśaguṇena vā/
siddhaṃ madhurakairdravyairdaśamūlakaṣāyakaiḥ//
Ca.6.8.169 kṣīramāṃsarasopetairdhṛtaṃ śoṣaharaṃ param/
pippalīpippalīmūlacavyacitrakanāgaraiḥ//
Ca.6.8.170 sayāvaśūkaiḥ sakṣīraiḥ srotasāṃ śodhanaṃ ghṛtam/
rāsnābalāgokṣurakasthirāvarṣābhusādhitam//
Ca.6.8.171 jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣanudghṛtam/
yavāgvā vā pibenmātrāṃ lihyādvā madhunā saha//
Ca.6.8.172 siddhānāṃ sarpiṣāmeṣāmadyādannena vā saha/
śuṣyatāmeṣa nirdiṣṭo vidhirābhyavahārikaḥ//
Ca.6.8.173 bahiḥsparśanamāśritya bakṣyate+ataḥ paraṃ vidhiḥ/
snehakṣīrāmbukoṣṭheṣu svabhyaktamavagāhayet//
Ca.6.8.174 srotovibandhamokṣārthaṃ balaṣuṣṭyarthameva ca/
uttīrṇaṃ miśrakaiḥ snehaiḥ punarāktaiḥ sukhaiḥ karaiḥ//
Ca.6.8.175 mṛdgīyāt sukhamāsīnaṃ sukhaṃ cotsādayennaram/
jīvantīṃ śatavīryāṃ ca vikasāṃ sapunarnavām//
Ca.6.8.176 aśvagandhāmapāmārgaṃ tarkārīṃ madhukaṃ balām/
vidārīṃ sarṣapaṃ kuṣṭhaṃ taṇḍulānatasīphalam//
Ca.6.8.177 māṣāṃstilāṃśca kiṇvaṃ ca sarvamekatra cūrṇayet/
yavacūrṇatriguṇitaṃ dadhnā yuktaṃ samākṣikam//
Ca.6.8.178 etadutsādanaṃ kāryaṃ puṣṭivarṇabalapradam/
gaurasarṣapakalkena kalkaiścāpi sugandhibhiḥ//
Ca.6.8.179 snāyādṛtusukhaistoyairjīvanīyauṣadhaiḥ śṛtaiḥ/
gandhaiḥ samālyairvāsobhirbhūṣaṇaiśca vibhūṣitaḥ//
Ca.6.8.180 spṛśyān saṃspṛśya saṃpūjya devatāḥ sabhiṣagdvajāḥ/
iṣṭavarṇarasasparśagandhavat pānabhojanam//
Ca.6.8.181 iṣṭamiṣṭairupahitaṃ &sukhamadyāt sukhapradam/
samātītāni dhānyāni kalpanīyāni śuṣyatām//
Ca.6.8.182 laghūnyahīnavīryāṇi svādūni gandhavanti ca/
yāni praharṣakārīṇi tāni pathyatamāni hi//
Ca.6.8.183 yaccopadekṣyate &pathyaṃ kṣatakṣīṇacikitsite/
yakṣimaṇastat prayoktavyaṃ balamāṃsābhivṛddhaye//
Ca.6.8.184 abhyaṅgotsādanaiścaiva vāsobhirahataiḥ priyaiḥ/
yathartuvihitaiḥ snānairavagāhairvimārjanaiḥ//
Ca.6.8.185 bastibhiḥ kṣīrasarpirbhirmāṃsairmāṃsarasaudanaiḥ/
iṣṭairmadyairmanojñānāṃ gandhānāmupasevanaiḥ//
Ca.6.8.186 suhṛdāṃ ramaṇīyānāṃ pramadānāṃ ca darśanaiḥ/
gītavāditraśabdaiśca priyaśrutibhireva ca//
Ca.6.8.187 harṣaṇāśvāsanairnityaṃ gurūṇāṃ samupāsanaiḥ/
brahmacaryeṇa dānena tapasā devatārcanaiḥ//
Ca.6.8.188 satyenācārayogena maṅgalyairapyahiṃsayā/
vaidyaviprārcanāccaiva rogarājo nivartate//
Ca.6.8.189 yayā prayuktayā ceṣṭyā rājayakṣmā purā jitaḥ/
tāṃ vedavihitāmiṣṭim-&ārogyārthī prayojayet//

Ca.6.8.190 tatra ślokau---

prāgutpattirnimittāni prāgrūpaṃ rūpasaṃgrahaḥ/
samāsād vyāsataścoktaṃ bheṣajaṃ rājayakṣmaṇaḥ//
Ca.6.8.191 nāmaheturasādhyatvaṃ sādhyatvaṃ kṛcchrasādhyatā/
ityuktaḥ saṃgrahaḥ kṛtsno rājayakṣmacikitsite//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rājayakṣmacikitsitaṃ nāmāṣṭamo+adhyāyaḥ//8//