trayodaśo+adhyāyaḥ/

Ca.6.13.1 athāta udaracikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.13.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.13.3 siddhavidyādharākīrṇe kailāse nandanopame/
tapyamānaṃ tapastīvraṃ sākṣāddharmamiva sthitam//
Ca.6.13.4 āyurvedavidāṃ śreṣṭhaṃ bhiṣagvidyāpravartakam/
punarvasuṃ jitātmānamagniveśo+abravīdvacaḥ//
Ca.6.13.5 bhagavannudarairduḥkhairdṛśyante hyārditā narāḥ/
śuṣkavaktrāḥ kṛśairgātrairādhmātodarakukṣayaḥ//
Ca.6.13.6 pranaṣṭānnibalāhārāḥ sarvaceṣṭāsvanīśvarāḥ/
dīnāḥ pratikriyābhāvājjahato+asūnanāthavat//
Ca.6.13.7 teṣāmāyatanaṃ saṃkhyāṃ prāgrūpākṛtibheṣajam/
yathāvacchrotumicchāmi guruṇā samyagīritam//
Ca.6.13.8 sarvabhūtahitāyarṣiḥ śiṣyeṇaivaṃ pracoditaḥ/
sarvabhūtahitaṃ vākyaṃ vyāhartumupacakrame//
Ca.6.13.9 agnidoṣānmanuṣyāṇāṃ rogasaṅghāḥ pṛthagvidhāḥ/
malavṛddhyā pravartante viśeṣeṇodarāṇi tu//
Ca.6.13.10 mande+agnau malinairbhuktairapākāddoṣasaṃcayaḥ/
prāṇāgnyapānān saṃdūṣya mārgānruddhvā+adharottarān//
Ca.6.13.11 tvaṅmāṃsāntaramāgamya kukṣimādhmāpayan bhṛśam/
janayatyudaraṃ tasya hetuṃ śṛṇu salakṣaṇam//
Ca.6.13.12 atyuṣṇalavaṇakṣāravidāhyamlagarāśanāt/
mithyāsaṃsarjanādrūkṣaviruddhāśucibhojanāt//
Ca.6.13.13 plīhārśograhaṇīdoṣakarśanāt karmavibhramāt/
kliṣṭānāmapratīkārādraukṣyādvegavidhāraṇāt//
Ca.6.13.14 srotasāṃ dūṣaṇādāmāt saṃkṣobhādatipūraṇāt/
arśobālaśakṛdrodhādantrasphuṭanabhedanāt//
Ca.6.13.15 atisaṃcitadoṣāṇāṃ pāpaṃ karma ca kurvatām/
udarāṇyupajāyante mandāgnīnāṃ viśeṣataḥ//
Ca.6.13.16 kṣunnāśaḥ svādvatisnigdhagurvannaṃ pacyate cirāt/
bhuktaṃ vidahyate sarvaṃ jīrṇājīrṇaṃ na vetti ca//
Ca.6.13.17 sahate nātisauhityamīṣacchophaśca pādayoḥ/
śaśvadbalakṣayo+alpe+api vyāyāme śvāsamṛcchati//
Ca.6.13.18 vṛddhiḥ &purīṣanicayo rūkṣodāvartahetukā/
bastisandhau rugādhmānaṃ vardhate pāṭhyate+api ca//
Ca.6.13.19 ātanyate ca &jaṭharamapi laghvalpabhojanāt/
rājījanma valīnāśa iti liṅgaṃ bhaviṣyatām//
Ca.6.13.20 ruddhvā svedāmbuvāhīni doṣāḥ srotāṃsi saṃcitāḥ/
prāṇāgnyapānān saṃdūṣya janayantyudaraṃ nṛṇām//
Ca.6.13.21 kukṣerādhmānamāṭopaḥ śophaḥ pādakarasya ca/
mando+agniḥ ślakṣṇagaṇḍatvaṃ kārśyaṃ codaralakṣaṇam//
Ca.6.13.22 pṛthagdoṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ/
saṃbhavantyudarāṇyaṣṭau teṣāṃ liṅgāṃ pṛthak śṛṇu//
Ca.6.13.23 rūkṣālpabhojanāyāsavegodāvartakarśanaiḥ/
vāyuḥ prakupitaḥ kukṣihṛdbastigudamārgagaḥ//
Ca.6.13.24 hatvā+agniṃ kaphamuddhūya tena ruddhagatistataḥ/
ācinotyudaraṃ jantostvaṅmāṃsāntaramāśritaḥ//

Ca.6.13.25 tasya rūpāṇi---kukṣipāṇipādavṛṣaṇaśvayathuḥ, udaravipāṭanam, aniyatau ca vṛddhihrāsau, kukṣipārśvaśūlodāvartāṅgamardaparvabhedaśuṣkakāsakārśyadaurbalyārocakāvipākāḥ, adhogurutvaṃ, vātavarcomūtrasaṅgaḥ, śyāvāruṇatvaṃ ca nakhanayanavadanatvaṅmūtravarcasām, api codaraṃ tanvasitarājīsirāsaṃtatam, āhatamādhmātadṛtiśabdavadbhavati, vāyuścordhvamadhastiryak ca saśūlaśabdaścarati, etadvātodaramiti vidyāt//

Ca.6.13.26 kaṭvamlalavaṇātyuṣṇatīkṣṇāgnyātapasevanaiḥ/
vidāhyadhyaśanājīrṇaiścāśu pittaṃ samācitam//
Ca.6.13.27 prāpyānilakaphau ruddhvā mārgamunmārgamāsthitam/
nihantyāmāśaye vahniṃ janayatyudaraṃ tataḥ//

Ca.6.13.28 tasya rūpāṇi---dāhajvaratṛṣṇāmūrcchātīsārabhramāḥ, kaṭukāsyatvaṃ, &haritaharidratvaṃ ca nakhanayanavadanatvaṅmūtravarcasām, api codaraṃ nīlapītahāridraharitatāmrarājīsirāvanaddhaṃ, dahyate, dūyate, dhūpyate, ūṣmāyate, svidyate, klidyate, mṛdusparśaṃ kṣiprapākaṃ ca bhavati; etat pittodaramiti vidyāt//

Ca.6.13.29 avyāyāmadivāsvapnasvādvatisnigdhapicchilaiḥ/
dadhidugdhaudakānūpamāṃsaiścāpyatisevitaiḥ//
Ca.6.13.30 kruddhena śleṣmaṇā srotaḥsvāvṛteṣvāvṛto+anilaḥ/
tameva pīḍayan kuryādudaraṃ &bahirantragaḥ//

Ca.6.13.31 tasya rūpāṇi---gauravārocakāvipākāṅgamardāḥ, suptiḥ, pāṇipādamuṣkoruśophaḥ, utkleśanidrākāsaśvāsāḥ, śuklatvaṃ ca nakhanayanavadanatvaṅmūtravarcasām; api codaraṃ śuklarājīsirāsaṃtataṃ, guru, stimitaṃ, sthiraṃ, kaṭhinaṃ ca bhavati; etacchleṣmodaramiti vidyāt//

Ca.6.13.32 durbalāgnerapathyāmavirodhigurubhojanaiḥ/
strīdattaiśca rajoromaviṇmūtrāsthinakhādibhiḥ//
Ca.6.13.33 viṣaiśca mandairvātādyāḥ kupitāḥ saṃcayaṃ trayaḥ/
śanaiḥ koṣṭhe prakurvanto janayantyudaraṃ nṛṇām//

Ca.6.13.34 tasya rūpāṇi---sarveṣāmeva doṣāṇāṃ samastāni liṅgānyupalabhyante, varṇāśca sarve nakhādiṣu, udaramapi nānāvarṇarājīsirāsaṃtataṃ bhavati; etat sannipātodaramiti vidyāt//

Ca.6.13.35 aśitasyātisaṃkṣobhādyānayānāticeṣṭitaiḥ/
ativyavāyabhārādhvavamanavyādhikarśanaiḥ//
Ca.6.13.36 vāmapārśvāśritaḥ plīhā cyutaḥ sthānāt pravardhate/
śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivardhayet//

Ca.6.13.37 tasya plīhā kaṭhino+&aṣṭhīlevādau vardhamānaḥ kacchapasaṃsthāna upalabhyate; sa copekṣitaḥ krameṇa kukṣiṃ jaṭharamagnyadhiṣṭhānaṃ ca parikṣipannudaramabhinirvartayati//

Ca.6.13.38 tasya rūpāṇi---daurbalyārocakāvipākavarcomūtragrahatamaḥpraveśapipāsāṅgamardacchardimūrcchāṅgasādakāsaśvāsamṛdujvarānāhāgnināśakārśyāsyavairasyaparvabhedakoṣṭhavātaśūlāni, api codaramaruṇavarṇaṃ vivarṇaṃ vā nīlaharitahāridrarājimadbhavati; evameva yakṛdapi dakṣiṇapārśvasthaṃ kuryāt, tulyahetuliṅgauṣadhatvāttasya plīhajaṭhara evāvarodha iti; etat plīhodaramiti vidyāt//

Ca.6.13.39 pakṣmabālaiḥ sahānnena bhuktairbaddhāyane gude/
udāvartaistathā+arśobhirantrasaṃmūrcchanena vā//
Ca.6.13.40 apāno mārgasaṃrodhāddhatvā+agniṃ kupito+anilaḥ/
varcaḥpittakaphān ruddhvā janayatyudaraṃ tataḥ//

Ca.6.13.41 tasya rūpāṇi---tṛṣṇādāhajvaramukhatāluśoṣorusādakāsaśvāsadaurbalyārocakāvipākavarcomūtrasaṅgādhmānacchardikṣavathuśirohṛnnābhigudaśūlāni, api codaraṃ mūṭhavātaṃ sthiramaruṇaṃ nīlarāji sirāvanaddharājikaṃ vā prāyo nābhyupari gopucchavadabhinirvartata iti; etadbaddhagudodaramiti vidyāt//

Ca.6.13.42 śarkarātṛṇakāṣṭhāsthikaṇṭakairannasaṃyutaiḥ/
bhidyetāntraṃ yadā bhuktairjṛmbhayā+atyaśanena vā//
Ca.6.13.43 pākaṃ gacchedrasastebhyaśchidrebhyaḥ prasravadbahiḥ/
pūrayan gudamantraṃ ca janayatyudaraṃ tataḥ//

Ca.6.13.44 tasya rūpāṇi---tadadho nābhyāḥ prāyo+abhivardhamānamudakodaraṃ bhavati, yathābalaṃ ca doṣāṇāṃ rūpāṇi darśayati, api cāturaḥ salohitanīlapītapicchilakuṇapagandhyāmavarca upaveśate, hikkāśvāsakāsatṛṣṇāpramehārocakāvipākadaurbalyaparītaśca bhavati; etacchidrodaramiti vidyāt//

Ca.6.13.45 snehapītasya mandāgneḥ kṣīṇasyātikṛśasya vā/
atyambupānānnaṣṭe+agnau mārutaḥ klomni saṃsthitaḥ//
Ca.6.13.46 srotaḥsu ruddhamārgeṣu kaphaścodakamūrcchitaḥ/
vardhayetāṃ tadevāmbu svasthānādudarāya tau//

Ca.6.13.47 tasya rūpāṇi---anannakāṅkṣāpipāsāgudasrāvaśūlaśvāsakāsadaurbalyāni, api codaraṃ nānāvarṇarājisirāsaṃtatamudakapūrṇadṛtikṣobhasaṃsparśaṃ bhavati, etadudakodaramiti vidyāt//

Ca.6.13.48 tatra acirotpannamanupadravamanudakamaprāptamudaraṃ tvaramāṇaścikitset; upekṣitānāṃ hyeṣāṃ doṣāḥ svasthānādapavṛttā paripākāddravībhūtāḥ sandhīn srotāṃsi copakledayanti, svedaśca bāhyeṣu srotaḥsu pratihatagatistaryagavatiṣṭhamānastadevodakamāpyāyayati; tatra piccotpattau maṇḍalamudaraṃ guru stimitamākoṭhitamaśabdaṃ mṛdusparśamapagatarājīkamākrāntaṃ nābhyāmevopasarpati/

tato+anantaramudakaprādurbhāvaḥ/

tasya rūpāṇi---kukṣeratimātravṛddhiḥ, sirāntardhanagamanam, udakapūrṇadṛtisaṃkṣobhasaṃsparśatvaṃ ca//

Ca.6.13.49 tadā++āturamupadravāḥ spṛśanti---chardyatīsāratamakatṛṣṇāśvāsakāsahikkādaurbalyapārśvaśūlarucisvaramedamūtrasaṅgādayaḥ; tathāvidhamacikitsyaṃ vidyāditi//

Ca.6.13.50 bhavanti cātra---

vātātpittātkaphāt plīhnaḥ sannipātāttathodakāt/
paraṃ paraṃ kṛcchrataramudaraṃ bhiṣagādiśet//
Ca.6.13.51 pakṣādbaddhagudaṃ tūrdhvaṃ sarvaṃ jātodakaṃ tathā/
prāyo bhavatyabhāvāya cchidrāntraṃ codaraṃ nṛṇām//
Ca.6.13.52 śūnākṣaṃ kuṭilopasthamupaklinnatanutvacam/
balaśoṇitamāṃsāgniparikṣīṇaṃ ca varjayet//
Ca.6.13.53 śvayathuḥ sarvamarmotthaḥ śvāso hikkā+aruciḥ satṛṭ/
mūrcchā cchardiratīsāro nihantyudariṇaṃ naram//
Ca.6.13.54 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam/
balinastadajātāmbu yatnasādhyaṃ navotthitam//
Ca.6.13.55 &ajātaśothamaruṇaṃ saśabdaṃ nātibhārikam/
sadā &guḍaguḍāyacca sirājālagavākṣitam//
Ca.6.13.56 nābhiṃ viṣṭabhya &pāyau tu vegaṃ kṛtvā praṇaśyati/
hṛnnābhivaṅkṣaṇakaṭīgudapratyekaśūlinaḥ//
Ca.6.13.57 karkaśaṃ sṛjayo vātaṃ nātimande ca pāvake/
&lolasyāvirase cāsye mūtre+alpe saṃhate viṣi//
Ca.6.13.58 ajātodakamityetairliṅgairvijñāya tattvataḥ/
upākramidbhiṣagdoṣabalakālaviśeṣavit//
Ca.6.13.59 vātodaraṃ balamataḥ pūrvaṃ snehairupācaret/
snigdhāya sveditāṅgāya dadyāt snehavirecanam//
Ca.6.13.60 hṛte doṣe parimlānaṃ veṣṭayedvāsasodaram/
tathā+asyānavakāśatvādvāyurnādhmāpayet punaḥ//
Ca.6.13.61 doṣātimātropacayāt srotomārganirodhanāt/
saṃbhavatyudaraṃ tasmānnityameva virecayet//
Ca.6.13.62 śuddhaṃ saṃsṛjya ca kṣīraṃ balārthaṃ pāyayettu tam/
prāgutkleśānnivartyaṃ ca bale labdhe kramāt payaḥ//
Ca.6.13.63 yūṣai rasairvā mandāmlalavaṇairedhitānalam/
sodāvartaṃ punaḥ snigdhaṃ svinnamāsthāpayennaram//
Ca.6.13.64 sphuraṇākṣepasandhyasthipārśvapṛṣṭhatrikārtiṣu/
dīptāgniṃ baddhaviṅvātaṃ rūkṣamapyanuvāsayet//
Ca.6.13.65 tīkṣṇādhobhāgayukto+asya virūho dāśamūlikaḥ/
vātaghnāmlaśṛtairaṇḍatilatailānuvāsanam//
Ca.6.13.66 avirecyaṃ tu yaṃ vidyāddurbalaṃ sthaviraṃ śiśum/
sukumāraṃ prakṛtyā+alpadoṣaṃ vā+atholbaṇānilam//
Ca.6.13.67 taṃ bhiṣak śamanaiḥ sarpiryūṣamāṃsarasaudanaiḥ/
bastyabhyaṅgānuvāsaiśca kṣīraiścopācaredbudhaḥ//
Ca.6.13.68 pittodare tu balinaṃ pūrvameva virenayet/
durbalaṃ tvanuvāsyādau śodhayet kṣīrabastinā//
Ca.6.13.69 saṃjātabalakāyāgniṃ punaḥ snigdhaṃ virecayet/
payasā satrivṛtkalkenorubūkaśṛtena vā//
Ca.6.13.70 sātalātrāyamāṇābhyāṃ śṛtenāragvadhena vā/
sakaphe vā samūtreṇa savāte tiktasarpiṣā//
Ca.6.13.71 punaḥ kṣīraprayogaṃ ca bastikarma virecanam/
krameṇa dhruvamātiṣṭhan yuktaḥ pittodaraṃ jayet//
Ca.6.13.72 snigdhaṃ svinnaṃ viśuddhaṃ tu kaphodariṇamāturam/
saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ//
Ca.6.13.73 gomūtrāriṣṭapānaiśca cūrṇāyaskṛtibhistathā/
sakṣāraistailapānaiśca śamayettu kaphodaram//
Ca.6.13.74 sannipātodare sarvā yathoktāḥ kārayet kriyāḥ/
sopadravaṃ tu nirvṛttaṃ pratyākhyeyaṃ vijānatā//
Ca.6.13.75 udāvartarujānāhairdāhamohatṛṣājvaraiḥ/
gauravārucikāṭhinyaiścānilādīn yathākramam//
Ca.6.13.76 liṅgaiḥ &plīhnyadhikān dṛṣṭvā raktaṃ cāpi svalakṣaṇaiḥ/
cikitsāṃ saṃprakurvīta yathādoṣaṃ yathābalam//
Ca.6.13.77 snehaṃ svedaṃ virekaṃ ca nirūhamanuvāsanam/
samīkṣya kārayedbāhau vāne vā vyadhayet sirām//
Ca.6.13.78 ṣaṭpalaṃ pāyayet sarpiḥ pippalīrvā prayojayet/
saguḍāmabhayāṃ vā+api kṣārāriṣṭagaṇāṃstathā//
Ca.6.13.79 eṣa kriyākramaḥ prokto yogān saṃśamanāñchṛṇu/
pippalī nāgaraṃ dantī citrakaṃ dviguṇābhayam//
Ca.6.13.80 viḍaṅgāṃśayutaṃ cūrṇametaduṣṇāmbunā pibet/
viḍaṅgaṃ citrakaṃ śuṇṭhīṃ saghṛtāṃ saindhavaṃ vacām//
Ca.6.13.81 dagdhvā kapāle payasā gulmaplīhāpahaṃ pibet/
rohītakalatānāṃ tu kāṇḍakānabhayājale//
Ca.6.13.82 mūtre vā sunuyāttacca saptarātrasthitaṃ pibet/
kāmalāgulmamehārśaḥplīhasarvodarakrimīn//
Ca.6.13.83 sa hanyājjāṅgalarasairjīrṇe syāccātra bhojanam/
rohītakatvacaḥ kṛtvā palānāṃ pañcaviṃśatim//
Ca.6.13.84 koladviprasthasaṃyuktaṃ kaṣāyamupakalpayet/
palikaiḥ pañcakolaistu taiḥ sarvaiścāpi tulyayā//
Ca.6.13.85 rohītakatvacā piṣṭairghṛtaprasthaṃ vipācayet/
plīhābhivṛddhiṃ śamayatyetadāśu prayojitam//
Ca.6.13.86 tathā gulmodaraśvāsakrimipāṇḍutvakāmalāḥ/
agnikarma ca kurvīta bhiṣagvātakapholbaṇe//
Ca.6.13.87 paittike jīvanīyāni sarpīṣi kṣīrabastayaḥ/
raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate//
Ca.6.13.88 yūṣairmāṃsarasaiścāpi dīpanīyasamāyutaiḥ/
yakṛti plīhavat sarvaṃ tulyatvādbheṣajaṃ matam//
Ca.6.13.89 laghūnyannāni saṃsṛjya dadyāt plīhodare bhiṣak/
svinnāya baddhodariṇe mūtratīkṣṇauṣadhānvitam//
Ca.6.13.90 satailalavaṇaṃ dadyānnirūhaṃ sānuvāsanam/
parisraṃsīni cānnāni tīkṣṇaṃ caiva virecanam//
Ca.6.13.91 udāvartaharaṃ karma kāryaṃ vātaghnameva ca/
chidrodaramṛte svedācchleṣmodaravadācaret//
Ca.6.13.92 jātaṃ jātaṃ jalaṃ srāvyamevaṃ tadyāpayedbhiṣak/
tṛṣṇākāsajvarārtaṃ tu kṣīṇamāṃsāgnibhojanam//
Ca.6.13.93 varjayecchvāsinaṃ tadvacchūlinaṃ durbalendriyam/
apāṃ doṣaharāṇyādau pradadyādudakodare//
Ca.6.13.94 mūtrayuktāni tīkṣṇāni vividhakṣāravanti ca/
dīpanīyaiḥ kaphaghnaiśca tamāhārairupācaret//
Ca.6.13.95 dravebhyaścodakādibhyo niyacchedanupūrvaśaḥ/
sarvamevodaraṃ prāyo doṣasaṅghātajaṃ matam//
Ca.6.13.96 tasmāttridoṣaśamanīṃ kriyāṃ sarvatra kārayet/
doṣaiḥ kukṣau hi sṃpūrṇe vahnirmandatvamṛcchati//
Ca.6.13.97 tasmādbhojyāni bhojyāni dīpanāni laghūni ca/
raktaśālān yavānmudgāñjāṅgalāṃśca mṛgadvijān//
Ca.6.13.98 payomūtrāsavāriṣṭānmadhusīdhuṃ tathā surām/
yavāgūmodanaṃ vā+api yūṣairadyādrasairapi//
Ca.6.13.99 mandāmlasnehakaṭubhiḥ pañcamūlopasādhitaiḥ/
audakānūpajaṃ māṃsaṃ śākaṃ piṣṭakṛtaṃ tilān//
Ca.6.13.100 vyāyāmādhvadivāsvapnaṃ yānayānaṃ ca varjayet/
tathoṣṇalavaṇāmlāni vidāhīni gurūṇi ca//
Ca.6.13.101 nādyādannāni jaṭharī toyapānaṃ ca varjayet/
nātisāndraṃ hitaṃ pāne svādu takramapelavam//
Ca.6.13.102 tryūṣaṇakṣāralavaṇairyuktaṃ tu nicayodarī/
vātodarī pibettakraṃ pippalīlavaṇānvitam//
Ca.6.13.103 &śarkarāmadhukopetaṃ svādu pittodarī pibet/
yavānīsaindhavājājīvyoṣayuktaṃ kaphodarī//
Ca.6.13.104 pibenmadhuyutaṃ takraṃ &kavoṣṇaṃ nātipelavam/
madhutailavacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ//
Ca.6.13.105 yuktaṃ plīhodarī jātaṃ savyoṣaṃ tūdakodarī/
baddhodarī tu hapuṣāyavānyajājisaindhavaiḥ//
Ca.6.13.106 pibecchidrodarī takraṃ pippalīkṣaudrasaṃyutam/
gauravārocakārtānāṃ samandāgnyatisāriṇām//
Ca.6.13.107 takraṃ vātakaphārtānāmamṛtatvāya kalpate/
śophānāhārtitṛṇmūrcchāpīḍite kārabhaṃ payaḥ//
Ca.6.13.108 śuddhānāṃ kṣāmadehānāṃ gavyaṃ chāgaṃ samāhiṣam/
devadārupalāśārkahastipippaliśigrukaiḥ//
Ca.6.13.109 sāśvagandhaiḥ sagomūtraiḥ pradihyādudaraṃ samaiḥ/
vṛścikālīṃ vacāṃ kuṣṭhaṃ pañcamūlīṃ punarnavām//
Ca.6.13.110 &bhūtīkaṃ nāgaraṃ dhānyaṃ jale paktvā+avasecayet/
palāśaṃ kattṛṇaṃ rāsnāṃ tadvat paktvā+avasecayet//
Ca.6.13.111 mūtraṇyaṣṭāvudariṇāṃ seke pāne ca yojayet/
rūkṣāṇāṃ bahuvātānāṃ tathā saṃśodhanārthinām//
Ca.6.13.112 dīpanīyāni sarpīṃṣi jaṭharaghnāni cakṣmāhe/
pippalīpippalīmūlacavyacitrakanāgaraiḥ//
Ca.6.13.113 sakṣārairardhapalikairdviprasthaṃ sarpiṣaḥ pacet/
kalkairdvipañcamūlasya tulārdhasvarasena ca//
Ca.6.13.114 dadhimaṇḍāḍhakopetaṃ tat sarpirjaṭharāpaham/
śvayathuṃ vātaviṣṭambhaṃ gulmārśāṃsi ca nāśayet//
Ca.6.13.115 nāgaratriphalāprasthaṃ ghṛtatailāttathā++āḍhakam/
mastunaḥ sādhayitvaitat pibet sarvodarāpaham//
Ca.6.13.116 kaphamārutasaṃbhūte gulme caitat praśasyate/
caturguṇe jale mūtre dviguṇe citrakāt pale//
Ca.6.13.117 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet/
yavakolakulatthānāṃ pañcamūlarasena ca//
Ca.6.13.118 surāsauvīrakābhyāṃ ca siddhaṃ vā+api pibedghṛtam/
ebhiḥ snigdhāya saṃjāte bale śānte ca mārute//
Ca.6.13.119 sraste doṣāśaye dadyāt kalpadiṣṭaṃ virecanam/
paṭolamūlaṃ rajanīṃ rajanīṃ viḍaṅgaṃ triphalātvacam//
Ca.6.13.120 kampillakaṃ nīlinīṃ ca trivṛtāṃ ceti cūrṇayet/
ṣaḍādyān kārṣikānantyāṃstrīṃśca dvitricaturguṇān//
Ca.6.13.121 kṛtvā cūrṇamato muṣṭiṃ gavāṃ mūtreṇa nā pibet/
virikto mṛdu bhuñjīta bhojanaṃ jāṅgalai rasaiḥ//
Ca.6.13.122 maṇḍaṃ peyāṃ ca pītvā nā savyoṣaṃ ṣaḍahaṃ payaḥ/
śṛtaṃ pibettataścūrṇaṃ pibedevaṃ punaḥ punaḥ//
Ca.6.13.123 hanti sarvodarāṇyetaccūrṇaṃ jātodakānyapi/
kāmalāṃ pāṇḍurogaṃ ca śvayathuṃ cāpakarṣati//
Ca.6.13.124 paṭolādyamidaṃ cūrṇamudareṣu prapūjitam/
gavākṣīṃ śaṅkhinīṃ dantīṃ tilvakasya tvacaṃ vacām//
Ca.6.13.125 pibeddrākṣāmbugomūtrakolakarkandhusīdhubhiḥ/
yavānī hapuṣā dhānyaṃ triphalā copakuñcikā//
Ca.6.13.126 kāravī pippalīmūlamajagandhā śaṭī vacā/
śatāhvā jīrakaṃ vyoṣaṃ svarṇakṣīri sacitrakā//
Ca.6.13.127 dvau kṣārau puṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam/
viḍaṅgaṃ ca samāṃśāni dantyā bhāgatrayaṃ tathā//
Ca.6.13.128 trivṛdviśāle dviguṇe sātalā syāccaturguṇā/
etannārāyaṇaṃ nāma cūrṇaṃ rogagaṇāpaham//
Ca.6.13.129 nainat prāpyātivatante rogā viṣṇumivāsurāḥ/
takreṇodaribhiḥ peyaṃ gulmibhirbadarāmbunā//
Ca.6.13.130 ānaddhavāte surayā vātaroge prasannayā/
dadhimaṇḍena viṭsaṅge dāḍimāmbubhirarśasaiḥ//
Ca.6.13.131 parikarte savṛkṣāmlamuṣṇāmbubhirajīrṇake/
bhagandare pāṇḍuroge śvāse kāse galagrahe//
Ca.6.13.132 hṛdroge grahaṇīdoṣe kuṣṭhe mande+anale jvare/
daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime viṣe//
Ca.6.13.133 yathārhaṃ snigdhakoṣṭhena peyametadvirecanam/
iti nārāyaṇacūrṇam/
hapuṣāṃ kāñcanakṣīrīṃ triphalāṃ kaṭurohiṇīm//
Ca.6.13.134 nīlinīṃ trāyamāṇāṃ ca sātalāṃ trivṛtāṃ vacām/
saindhavaṃ kālalavaṇaṃ pippalīṃ ceti cūrṇāyet//
Ca.6.13.135 dāḍimatriphalāmāṃsarasamūtrasukhodakaiḥ/
peyo+ayaṃ sarvagulmeṣu plīhni sarvodareṣu ca//
Ca.6.13.136 śvitre kuṣṭhe sarujake savāte viṣamāgniṣu/
śothārśaḥpāṇḍurogeṣu kāmalāyāṃ halīmake//
Ca.6.13.137 vātaṃ pittaṃ kaphaṃ cāśu virekāt saṃprasādhayet/
iti hapuṣādyaṃ cūrṇam/
nīlinīṃ niculaṃ vyoṣaṃ dvau kṣārau lavaṇāni ca//
Ca.6.13.138 citrakaṃ ca pibeccūrṇaṃ sarpiṣodaragulmanut/
iti nīlinyādyaṃ cūrṇam/
kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi//
Ca.6.13.139 jātaṃ vimathya tadyuktyā trivṛtsiddhaṃ pibedghṛtam/
tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet//
Ca.6.13.140 snukkṣīrapalakalkena trivṛtāṣaṭpalena ca/
gulmānāṃ garadoṣāṇāmudarāṇāṃ ca śāntaye//
iti snuhīkṣīraghṛtam/
Ca.6.13.141 dadhimaṇḍāḍhake siddhāt snukkṣīrapalakalkitāt/
ghṛtaprasthāt pibenmātrāṃ tadvajjaṭharaśāntaye//
Ca.6.13.142 eṣāṃ cānu pibet peyāṃ payo vā svādu vā rasam/
ghṛte jīrṇe viriktastu koṣṇaṃ nāgarakaiḥ śṛtam//
Ca.6.13.143 pibedambu tataḥ peyāṃ yūṣaṃ kaulatthakaṃ tataḥ/
pibedrūkṣastryahaṃ tvevaṃ &bhūyo vā pratibhojitaḥ//
Ca.6.13.144 punaḥ punaḥ pibet sarpirānupūrvyā tayaiva ca/
ghṛtānyetāni siddhāni vidadhyāt kuśalo bhiṣak//
Ca.6.13.145 gulmānāṃ garadoṣāṇāmudarāṇāṃ ca śāntaye/
pilukalkopasiddhaṃ vā ghṛtamānāhabhedanam//
Ca.6.13.146 gulmaghnaṃ nīlinīsarpiḥ snehaṃ vā miśrakaṃ pibet/
kramānnirhṛtadoṣāṇāṃ &jāṅgalapratibhojinām/
Ca.6.13.147 doṣaśeṣanivṛttyarthaṃ yogān vakṣyāmyataḥ param/
citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa nā pibet//
Ca.6.13.148 māsaṃ yuktastathā hastipippalī viśvabheṣajam/
viḍaṅgaṃ citrakaṃ dantī cavyaṃ vyoṣaṃ ca taiḥ payaḥ//
Ca.6.13.149 kalkaiḥ kolasamaiḥ pītvā pravṛddhamudaraṃ jayet/
pibet kaṣāyaṃ triphalādantīrohitakaiḥ śṛtam//
Ca.6.13.150 vyoṣakṣārayutaṃ jīrṇe rasairadyāttu jāṅgalaiḥ/
māṃsaṃ vā bhojanaṃ bhojyaṃ sudhākṣīraghṛtānvitam//
Ca.6.13.151 kṣīrānupānāṃ gomūtreṇābhayāṃ vā prayojayet/
saptāhaṃ māhiṣaṃ mūtraṃ kṣīraṃ cānannabhuk pibet//
Ca.6.13.152 māsamauṣṭraṃ payaśchāgaṃ trīnmāsān vyoṣasaṃyutam/
harītakīsahasraṃ vā kṣīrāśī vā śilājatu//
Ca.6.13.153 śilājatuvidhānena gugguluṃ vā prayojayet/
śṛṅgaverārdrakarasaḥ pāne kṣīrasamo hitaḥ//
Ca.6.13.154 tailaṃ rasena tenaiva siddhaṃ daśaguṇena vā/
dantīdravantīphalajaṃ tailaṃ dūṣyodare hitam//
Ca.6.13.155 śūlānāhavibandheṣu mastuyūṣarasādibhiḥ/
saralāmadhuśigrūṇāṃ bījebhyo mūlakasya ca//
Ca.6.13.156 tailānyabhyaṅgapānārthaṃ śūlaghnānyanilodare/
staimityārucihṛllāse mande+agnau madyapāya ca//
Ca.6.13.157 ariṣṭān dāpayet kṣārān kaphastyānasthirodare/
śleṣmaṇo vilayārthaṃ tu doṣaṃ vīkṣya bhiṣagvaraḥ//
Ca.6.13.158 pippalīṃ &tilvakaṃ hiṅgu nāgaraṃ hastipippalīm/
bhallātakaṃ śigruphalaṃ triphalāṃ kaṭurohiṇīm//
Ca.6.13.159 devadāru haridre dve saralātiveṣe &vacām/
kuṣṭhaṃ mustaṃ tathā pañca lavaṇāni prakalpya ca//
Ca.6.13.160 dadhisarpirvasāmajjatailayuktāni dāhayet/
annādūrdhvamataḥ kṣārādbiḍālakapadaṃ pibet//
Ca.6.13.161 madirādadhimaṇḍoṣṇajalāriṣṭasurāsavaiḥ/
hṛdrogaṃ śvayathuṃ gulmaṃ plīhārśojaṭharāṇi ca//
Ca.6.13.162 visūcikāmudāvartaṃ vatāṣṭhīlāṃ ca nāśayet/
kṣāraṃ cājakarīṣāṇāṃ srutaṃ mūtrairvipācayet//
Ca.6.13.163 kārṣikaṃ pippalīmūlaṃ pañcaiva lavaṇāni ca/
pippalīṃ citrakaṃ śuṇṭhīṃ triphalāṃ trivṛtāṃ vacām//
Ca.6.13.164 dvau kṣārau sātalāṃ dantīṃ svarṇakṣīrīṃ viṣāṇikām/
kolapramāṇāṃ vaṭikāṃ pibet sauvīrasaṃyutām//
Ca.6.13.165 śvayathāvavipāke ca pravṛddhe ca dakodare/
bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ tu taṇḍulaiḥ//
Ca.6.13.166 yavāgūṃ payasā siddhāṃ prakāmaṃ bhojayennaram/
pibedikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye//
Ca.6.13.167 svaṃ svaṃ sthānaṃ vrajantyevaṃ tathā pittakaphānilāḥ/
śaṅkhinīsnuktrivṛddantīcirabilvādipallavaiḥ//
Ca.6.13.168 &śākaṃ gāḍhapurīṣāya prāgbhaktaṃ dāpayedbhiṣak/
tato+asmai śithilībhūtavarcodoṣāya śāstravit//
Ca.6.13.169 dadyānmūtrayutaṃ &kṣīraṃ doṣaśeṣaharaṃ śivam/
pārśvaśūlamupastambhaṃ hṛdgrahaṃ cāpi mārutaḥ//
Ca.6.13.170 janayedyasya taṃ tailaṃ bilvakṣāreṇa pāyayet/
tathā+agnimanthasyonākapalāśatilanālajaiḥ//
Ca.6.13.171 balākadalyapāmārgakṣāraiḥ pratyekaśaḥ srutaiḥ/
tailaṃ paktvā bhiṣagdadyādudarāṇāṃ praśāntaye//
Ca.6.13.172 nivartate codariṇāṃ hṛdgrahaścānilodbhavaḥ/
kaphe vātena pittena tābhyāṃ vā+apyāvṛte+anile//
Ca.6.13.173 balinaḥ svauṣadhayutaṃ tailameraṇḍajaṃ hitam/
suvirikto naro yastu punarādhmāpito bhavet//
Ca.6.13.174 susnidhairamlalavaṇairnirūhaistamupācaret/
sopastambho+api vā vāyurādhmāpayati yaṃ naram//
Ca.6.13.175 tīkṣṇaiḥ sakṣāragomūtrairbastibhistamupācaret/
kriyātivṛtte jaṭhare tridoṣe cāpraśāmyati//
Ca.6.13.176 jñātīna sasuhṛdo dārān brāhmaṇānnṛpatīn gurūn/
anujñāpya bhiṣak karma vidadhyāt saṃśayaṃ bruvan//
Ca.6.13.177 akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet/
evamākhyāya tasyedamanujñātaḥ suhṛdgaṇaiḥ//
Ca.6.13.178 pānabhojanasaṃyuktaṃ viṣamasmai prayojayet/
yasmin vā kupitaḥ sarpo visṛjeddhi phale viṣam//
Ca.6.13.179 bhojayettadudariṇaṃ pravicārya bhiṣagvaraḥ/
tenāsya doṣasaṅghātaḥ sthiro līno vimārgagaḥ//
Ca.6.13.180 viṣeṇāśupramāthitvādāśu bhinnaḥ pravartate/
viṣeṇa hṛtadoṣaṃ taṃ śītāmbupariṣecitam//
Ca.6.13.181 pāyayeta bhiṣagdugdhaṃ yavāgūṃ vā yathābalam/
trivṛnmaṇḍūkaparṇyośca śākaṃ sayavavāstukam//
Ca.6.13.182 bhakṣayet kālaśākaṃ vā &svarasodakasādhitam/
niramlalavaṇasnehaṃ svinnāsvinnamanannabhuk//
Ca.6.13.183 māsamekaṃ tataścaiva tṛṣitaḥ svarasaṃ pibet/
evaṃ vinirhṛte doṣe śākairmāsāt paraṃ tataḥ//
Ca.6.13.184 durbalāya prayuñjīta prāṇabhṛt kārabhaṃ payaḥ/
idaṃ tu śalyahartṝṇāṃ karma syāddṛṣṭakarmaṇām//
Ca.6.13.185 vāmaṃ kukṣiṃ māpayitvā nābhyadhaścaturaṅgulam/
mātrāyuktena śastreṇa pāṭayenmatimān bhiṣak//
Ca.6.13.186 vipāṭhyāntraṃ tataḥ paścādvīkṣya baddhakṣatāntrayoḥ/
sarpiṣā+abhyajya keśādīnavamṛjya vimokṣayet//
Ca.6.13.187 mūrcchanādyacca saṃmūḍhamantraṃ tacca vimokṣayet/
chidrāṇyantrasya tu sthūlairdaṃśayitvā pipīlikaiḥ//
Ca.6.13.188 bahuśaḥ saṃgṛhītāni jñātvā cchitvā pipīlikān/
&pratiyogaiḥ praveśyāntraṃ &preyaiḥ sīvyedvraṇaṃ tataḥ//
Ca.6.13.189 tathā jātodakaṃ sarvamudaraṃ vyadhayedbhiṣak/
&vāmapārśve tvadho nābhernāḍīṃ dattvā ca gālayet//
Ca.6.13.190 visrāvya ca vimṛdyaitadveṣṭayedvāsasodaram/
tathā vastivirekādyairmlānaṃ sarvaṃ ca veṣṭayet//
Ca.6.13.191 niḥsrute laṅghitaḥ peyāmasnehalavaṇāṃ pibet/
ataḥ paraṃ tu ṣaṇmāsān kṣīravṛttirbhavennaraḥ//
Ca.6.13.192 trīn māsān payasā peyāṃ pibettrīṃścāpi bhojayet/
&śyāmākaṃ koradūṣaṃ vā kṣīreṇālavaṇaṃ laghu//
Ca.6.13.193 naraḥ saṃvatsareṇaivaṃ jayet prāptaṃ jalodaram/
prayogāṇāṃ ca sarveṣāmanu kṣīraṃ prayojayet//
Ca.6.13.194 doṣānubandharakṣārthaṃ balasthairyārthameva ca/
prayogāpacitāṅgānāṃ hitaṃ hyudariṇāṃ payaḥ/
sarvadhātukṣayārtānāṃ devānāmamṛtaṃ yathā//

Ca.6.13.195 tatra ślokau---

hetuṃ prāgrūpamaṣṭānāṃ liṅgaṃ vyāsasamāsataḥ/
upadravān garīyastvaṃ sādhyāsādhyatvameva ca//
Ca.6.13.196 jātājātāmbuliṅgāni cikitsāṃ coktavānṛṣiḥ/
samāsavyāsanirdeśairudarāṇāṃ cikitsite//
ityagniveśakṛte tantre+aprāpte dṛḍhabalapūrite cikitsāsthāne udaracikitsitaṃ nāma trayodaśo+adhyāyaḥ//13//