caturdaśo+adhyāyaḥ/

Ca.6.14.1 athāto+arśaścikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.14.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.14.3 āsīnaṃ munimavyagraṃ kṛtajāpyaṃ kṛtakṣaṇam/
pṛṣṭavānarśasāṃ &yuktamagniveśaḥ punarvasum//
Ca.6.14.4 prakopahetuṃ saṃsthānaṃ sthānaṃ liṅgaṃ cikitsitam/
sādhyāsādhyavibhāgaṃ ca tasmai tanmunirabravīt//

Ca.6.14.5 iha khalvagniveśa ! dvividhānyarśāṃsi---kānicit sahajāni, kānicijjātasyottarakālajāni/

tatra bījaṃ gudavalibījopataptamāyatanamarśasāṃ sahajānām/

tatra dvividho bījopataptau hetuḥ---mātāpitrorapacāraḥ, pūrvakṛtaṃ ca karma; tathā+anyeṣāmapi sahajānāṃ vikārāṇām/

tatra sahajāni saha jātāni śarīreṇa, arśāṃsītyadhimāṃsavikārāḥ//

Ca.6.14.6 sarveṣāṃ cārśasāṃ kṣetraṃ---gudasyārdhapañcamāṅgulāvakāśe tribhāgāntarāstisro gudavalayaḥ kṣetramiti; kecittu bhūyāṃsameva deśamupadiśantyarśasāṃ---śiśnamapatyapathaṃ galatālumukhanāsikākarṇākṣivartmāni tvak ceti/

tadastyadhimāṃsadeśatayā, &gudavalijānāṃ tvarśāṃsīti saṃjñā tantre+asmin/sarveṣāṃ cārśasāmadhiṣṭhānaṃ---medo māṃsaṃ tvak ca//

Ca.6.14.7 tatra sahajānyarśāṃsi kānicidaṇūni, kānicinmahānti, kāniciddīrghāṇi, kāniciddhrasvāni, kānicidvṛttāni, kānicidviṣamavisṛtāni, kānicidantaḥkuṭilāni, kānicidbahiḥkuṭilāni, kānicijjaṭilāni, kānicidantarmukhāni, yathāsvaṃ doṣānubandhavarṇāni//

Ca.6.14.8 tairupahato janmaprabhṛti bhavatyatikṛśo vivarṇaḥ kṣāmo dīnaḥ pracuravibaddhavātamūtrapurīṣaḥ śarkarāśmarīmān, tathā+aniyatavibaddhamuktapakvāmaśuṣkabhinnavarcā antarā+antarā śvetapāṇḍuharitapītaraktāruṇatanusāndrapicchilakuṇapagandhyāmapurīṣopaveśī, nābhibastivaṃkṣaṇoddeśe pracuraparikartikānvitaḥ, sagudaśūlapravāhikāpariharṣapramehaprasaktaviṣṭambhāntrakūjodāvartahṛdayendriyopalepaḥ pracuravibaddhatiktāmlodgāraḥ, sudurbalaḥ, sudurbalāgniḥ, alpaśukraḥ, krodhano, duḥkhopacāraśīlaḥ, kāsaśvāsatamakatṛṣṇāhṛllāsacchardyarocakāvipākapīnasakṣavathuparītaḥ, taimirikaḥ, śirāḥśūlī, kṣāmabhinnasannasaktajarjarasvaraḥ, karṇarogī, śūnapāṇipādavadanākṣikūṭaḥ, sajvaraḥ, sāṅgamardaḥ, sarvaparvāsthiśūlī ca, antarā+antarā pārśvakukṣibastihṛdayapṛṣṭhatrikagrahopataptaḥ, pradhyānaparaḥ, paramālasaśceti; janmaprabhṛtyasya gudajairāvṛto &mārgoparodhādvāyurapānaḥ pratyārohan samānavyānaprāṇodānān pittaśleṣmāṇau ca prakopayati, ete sarva eva prakupitāḥ pañca vāyavaḥ pittaśleṣmāṇau cārśasamabhidravanta etān vikārānupajanayanti; ityuktāni sahajānyarśāṃsi//

Ca.6.14.9 ata ūrdhvaṃ jātasyottarakālajāni vyākhyāsyāmaḥ---gurumadhuraśītābhiṣyandividāhiviruddhājīrṇapramitāśanāsātmyabhojanādgavyamātsyavārāhamāhiṣājāvikapiśitabhakṣaṇāt kṛśaśuṣkapūtimāṃsapaiṣṭikaparamānnakṣīradadhimaṇḍatilaguḍavikṛtisevanānmāṣayūṣekṣurasapiṇyākapiṇḍālukaśuṣkaśākaśuktalaśunakilāṭatakrapiṇḍakabisamṛṇālaśālūkakrauñcādanakaśerukaśṛṅgāṭakatarūṭavirūḍhanavaśūkaśamīdhānyāmamūlakopayogādguruphalaśākarāgaharitakamardakavasāśiraspadaparyuṣitapūtiśītasaṃkīrṇānnābhyavahārānmandakātikrāntamadyapānādvyāpannagurusalilapānādatisnehapānādasaṃśodhanādbastikarmavibhramādavyāyāmādavyavāyāddivāsvapnāt sukhaśayanāsanasthānasevanāccopahatāgnermalopacayo bhavatyatimātraṃ, tathotkaṭakaviṣamakaṭhināsanasevanādudbhrāntayānoṣṭrayānādativyavāyādbastinetrāsamyakpraṇidhānādgudakṣaṇanādabhīkṣṇaṃ śītāmbusaṃsparśāccelaloṣṭatṛṇādigharṣaṇāt pratatātinirvāhaṇādvātamūtrapurīṣavegodīraṇāt samudīrṇavegavinigrahāt strīṇāṃ cāmagarbhabhraṃśādgarbhotpīḍanādviṣamaprasūtibhiśca prakupito vāyurapānastaṃ malamupacitamadhogamāsādya gudavaliṣvādhatte, tatastāsvarśāṃsi prādurbhavanti//

Ca.6.14.10 sarṣapamasūramāṣamudgamakuṣṭhakayavakalāyapiṇḍiṭiṇṭikerakebukatindukakarkandhukākaṇantikābimbībadarakarīrodumbarakharjūrajāmbavagostanāṅguṣṭhakaśeruśṛṅgāṭakaśṛṅgīdakṣaśikhiśukatuṇḍajihvāpadmamukulakarṇikāsaṃsthānāni sāmānyādvātapittakaphaprabalāni//

Ca.6.14.11 teṣāmayaṃ viśeṣaḥ---śuṣkamlānakaṭhinaparuṣarūkṣaśyāvāni, tīkṣṇāgrāṇi, vakrāṇi, sphuṭitamukhāni, viṣamavisṛtāni, śūlākṣepatodasphuraṇacimicimāsaṃharṣaparītāni, snigdhoṣṇopaśayāni, pravāhikādhmānaśiśnavṛṣaṇabastivaṅkṣaṇahṛdgrahāṅgamardahṛdayadravaprabalāni, pratatavibaddhavātamūtravarcāṃsi, ūrukaṭīpṛṣṭhatrikapārśvakukṣibastiśūlaśiro+abhitāpakṣavathūdgārapratiśyāyakāsodāvartāyāmaśoṣaśothamūrcchārocakamukhavairasyataimiryakaṇḍūnāsākarṇaśaṅkhaśūlasvaropaghātakarāṇi, śyāvāruṇaparuṣanakhanayanavadanatvaṅmūtrapurīṣasya vātolbaṇānyarśāṃsīti vidyāt//

Ca.6.14.12 bhavataścātra---

kaṣāyakaṭutiktāni rūkṣaśītalaghūni ca/
pramitālpāśanaṃ tīkṣṇamadyamaithunasevanam//
Ca.6.14.13 laṅghanaṃ deśakālau ca śītau vyāyāmakarma ca/
śoko vātātapasparśo heturvātārśasāṃ mataḥ//

Ca.6.14.14 mṛduśithilasukumārāṇyasparśasahāni, raktapītanīlakṛṣṇāni, svedopakledabahulāni, &visragandhitanupītaraktasrāvīṇi, rudhiravahāni, dāhakaṇḍūśūlanistodapākavanti, śītopaśayāni, saṃbhinnapītaharitavarcāṃsi, pītavisragandhipracuraviṇmūtrāṇi, pipāsājvaratamakasaṃmohabhojanadveṣakarāṇi pītanakhanayanatvaṅmūtrapurīṣasya pittolbaṇānyarśāṃsīti vidyāt//

Ca.6.14.15 bhavataścātra ---

&kaṭūṣṇalavaṇakṣāravyāyāmāgnyātapaprabhāḥ/
deśakālāvaśiśirau krodho madyamasūyanam//
Ca.6.14.16 vidāhi tīkṣṇamuṣṇaṃ ca sarvaṃ pānannabheṣajam/
pittolbaṇānāṃ vijñeyaḥ prakope heturarśasām//

Ca.6.14.17 tatra yāni pramāṇavanti, upacitāni, ślakṣṇāni, &sparśasahāni, snigdhaśvetapāṇḍupicchilāni, stabdhāni, gurūṇi, stimitāni, suptasuptāni, sthiraśvayathūni, kaṇḍūbahulāni, bahupratatapiñjaraśvetaraktapicchāsrāvīṇi, gurupicchilaśvetamūtrapurīṣāṇi, rūkṣoṣṇopaśayāni, pravāhikātimātrotthānavaṅkṣaṇānāhavanti, parikartikāhṛllāsaniṣṭhīvikākāsārocakapratiśyāyagauravacchardimūtrakṛcchraśoṣaśothapāṇḍurogaśītajvarāśmarīśarkarāhṛdayendriyopalepāsyamādhuryapramehakarāṇi, &dīrghakālānubandhīni, atimātramagnimārdavaklaibyakarāṇi, āmavikāraprabalāni, śuklanakhanayanavadanatvaṅmūtrapurīṣasya śleṣmolbaṇānyarśāṃsīti vidyāt//

Ca.6.14.18 bhavataścātra---

madhurasnigdhaśītāni lavaṇāmlagurūṇi ca/
avyāyāmo divāsvapnaḥ śayyāsanasukhe ratiḥ//
Ca.6.14.19 prāgvātasevā śītau ca deśakālāvacintanam/
ślaiṣmikāṇāṃ samuddiṣṭametat kāraṇamarśasām//
Ca.6.14.20 hetulakṣaṇasaṃsargādvidyāddvandvolbaṇāni ca/
sarvo hetustridoṣāṇāṃ sahajairlakṣaṇaiḥ samam//
Ca.6.14.21 viṣṭambho+annasya daurbalyaṃ kukṣerāṭopa eva ca/
kārśyamudgārabāhulyaṃ sakthisādo+alpaviṭkatā//
Ca.6.14.22 grahaṇīdoṣapāṇḍvarterāśaṅkā codarasya ca/
pūrvarūpāṇi nirdiṣṭānyarśasāmabhivṛddhaye//
Ca.6.14.23 arśāṃsi khalu jāyante nāsannipatitaistribhiḥ/
doṣairdoṣaviśeṣāttu viśeṣaḥ kalpyate+arśasām//
Ca.6.14.24 pañcātmā mārutaḥ pittaṃ kapho gudavalitrayam/
sarva eva prakupyanti gudajānāṃ samudbhave//
Ca.6.14.25 tasmādarśāṃsi duḥkhāni bahuvyādhikarāṇi ca/
sarvadehopatāpīni prāyaḥ kṛcchratamāni ca//
Ca.6.14.26 haste pāde mukhe nābhyāṃ gude vṛṣaṇayostathā/
śotho hṛtpārśvaśūlaṃ ca yasyāsādhyo+arśaso hi saḥ//
Ca.6.14.27 hṛtpārśvaśūlaṃ saṃmohaśchardiraṅgasya rug jvaraḥ/
tṛṣṇā gudasya pākaśca nihanyargudajāturam//
Ca.6.14.28 sahajāni tridoṣāṇi yāni cābhyantarāṃ valim/
jāyante+arśāṃsi saṃśritya tānyasādhyāni nirdiśet//
Ca.6.14.29 śeṣatvādāyuṣastāni catuṣpādasamanvite/
yāpyante dīptakāyāgneḥ pratyākhyeyānyato+anyathā//
Ca.6.14.30 dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca/
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca//
Ca.6.14.31 bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca/
arśāṃsi sukhasādhyāni na cirotpatitāni ca//
Ca.6.14.32 teṣāṃ praśamane yatnamāśu kuryādvicakṣaṇaḥ/
tānyāśu hi gudaṃ baddhvā kuryurbaddhagudodaram//
Ca.6.14.33 tatrāhureke śastreṇa kartanaṃ hitamarśasām/
dāhaṃ kṣāreṇa cāpyeke, dāhameke tathā+agninā//
Ca.6.14.34 &astyetadbhūritantreṇa dhīmatā dṛṣṭakarmaṇā/
kriyate trividhaṃ karma bhraṃśastatra sudāruṇaḥ//
Ca.6.14.35 puṃstvopaghātaḥ śvayathurgude vegavinigrahaḥ/
ādhmānaṃ dāruṇaṃ śūlaṃ vyathā raktātivartanam//
Ca.6.14.36 punarviroho rūḍhānāṃ kledo bhraṃśo gudasya ca/
maraṇaṃ vā bhavecchīghraṃ śastrakṣārāgnivibhramāt//
Ca.6.14.37 yattu karma sukhopāyamalpabhraṃśamadāruṇam/
tadarśasāṃ pravakṣyāmi samūlānāṃ nivṛttaye//
Ca.6.14.38 vātaśleṣmolbaṇānyāhuḥ śuṣkāṇyarśāṃsi tadvidaḥ/
prasrāvīṇi tathā++ārdrāṇi raktapittolbaṇāni ca//
Ca.6.14.39 tatra śuṣkārśasāṃ pūrvaṃ pravakṣyāmi cikitsitam/
stabdhāni svedayet pūrvaṃ śophaśūlānvitāni ca//
Ca.6.14.40 citrakakṣārabilvānāṃ tailenābhyajya buddhimān/
yavamāṣakulatthānāṃ pulākānāṃ ca poṭṭalaiḥ//
Ca.6.14.41 gokharāśvaśakṛtpiṇḍaistilakalkaistuṣaistathā/
vacāśatāhvāpiṇḍairvā sukhoṣṇaiḥ snehasaṃyutaiḥ//
Ca.6.14.42 śaktūnāṃ piṇḍikābhirvā snigdhānāṃ tailasarpiṣā/
śuṣkamūlakapiṇḍairvā piṇḍairvā kārṣṇagandhikaiḥ//
Ca.6.14.43 rāsnāpiṇḍaiḥ sukhoṣṇairvā sasnehairhāpuṣairapi/
iṣṭakasya kharāhvāyāḥ śākairgṛñjanakasya vā//
Ca.6.14.44 abhyajya kuṣṭhatailena svedayet poṭṭalīkṛtaiḥ/
vṛṣārkairaṇḍabilvānāṃ patrotkkāthaiśca secayet//
Ca.6.14.45 mūlakatriphalārkāṇāṃ veṇūnāṃ varuṇasya ca/
agnimanthasya śigrośca patrāṇyaśmantakasya ca//
Ca.6.14.46 jalenotkvāthya śūlārtaṃ svabhyaktamavagāhayet/
kolotkvāthe+athavā koṣṇe sauvīrakatuṣodake//
Ca.6.14.47 bilvakvāthe+athavā takre dadhimaṇḍāmlakāñjike/
gomūtre vā sukhoṣṇe taṃ svabhyaktamavagāhayet//
Ca.6.14.48 kṛṣṇasarpavarāhoṣṭrajatukāvṛṣadaṃśajām/
vasāmabhyañjane dadyāddhūpanaṃ cārśasāṃ hitam//
Ca.6.14.49 nṛkeśāḥ sarpanirmoko vṛṣadaṃśasya carma ca/
arkamūlaṃ śamīpatramarśobhyo dhūpanaṃ hitam//
Ca.6.14.50 tumburūṇi viḍaṅgāni devadārvakṣatā ghṛtam/
bṛhatī cāśvagandhā ca pippalyaḥ surasā ghṛtam//
Ca.6.14.51 varāhavṛṣaviṭ caiva dhūpana saktavo ghṛtam/
kuñjarasya purīṣaṃ tu ghṛtaṃ sarjarasastathā//
Ca.6.14.52 haridrācūrṇasaṃyuktaṃ sudhākṣīraṃ pralepanam/
gopittapiṣṭāḥ pippalyaḥ saharidrāḥ pralepanam//
Ca.6.14.53 śirīṣabījaṃ kuṣṭhaṃ ca pippalyaḥ saindhavaṃ guḍaḥ/
arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam//
Ca.6.14.54 pippalyaścitrakaḥ śyāmā kiṇvaṃ madanataṇḍulāḥ/
pralepaḥ kukkuṭaśakṛddharidrāguḍasaṃyutaḥ//
Ca.6.14.55 dantī śyāmā+amṛtāsaṅgaḥ pārāvataśakṛdguḍaḥ/
pralepaḥ syādgajāsthīni nimbo bhallātakāni ca//
Ca.6.14.56 pralepaḥ syādalaṃ koṣṇaṃ vāsantakavasāyutam/
śūlaśvayathuhṛdyuktaṃ culūkīvasayā+athavā//
Ca.6.14.57 ārkaṃ &payaḥ sudhākāṇḍaṃ kaṭukālābupallavāḥ/
karañjo bastamūtraṃ ca lepanaṃ śreṣṭhamarśasām//
Ca.6.14.58 abhyaṅgādyāḥ pradehāntā ya ete parikīrtitāḥ/
stambhaśvayathukaṇḍvartiśamanāste+arśasāṃ matāḥ//
Ca.6.14.59 pradehāntairupakrāntānyarśāṃsi prasravanti hi/
saṃcitaṃ duṣṭarudhiraṃ tataḥ saṃpadyate sukhī//
Ca.6.14.60 śītoṣṇasnigdharūkṣairhi na vyādhirupaśāmyati/
rakte duṣṭe bhiṣak tasmādraktamevāvasecayet//
Ca.6.14.61 jalaukobhistathā śastraiḥ sūcībhirvā punaḥ punaḥ/
avartamānaṃ rudhiraṃ raktārśobhyaḥ pravāhayet//
Ca.6.14.62 gudaśvayathuśūlārtaṃ mandāgniṃ pāyayettu tam/
tryūṣaṇaṃ pippalīmūlaṃ pāṭhāṃ hiṅgu sacitrakam//
Ca.6.14.63 sauvarcalaṃ puṣkarākhyamajājīṃ bilvapeṣikām/
biḍaṃ yavānīṃ hapuṣāṃ viḍaṅgaṃ saindhavaṃ vacām//
Ca.6.14.64 tintiḍīkaṃ ca maṇḍena madyenoṣṇodakena vā/
tathā+arśograhaṇīdoṣaśūlānāhādvimucyate//
Ca.6.14.65 pācanaṃ pāyayedvā &tadyaduktaṃ hyātisārike/
saguḍāmabhayāṃ vā+api prāśayet paurvabhaktikīm//
Ca.6.14.66 pāyayedvā trivṛccūrṇaṃ triphalārasasaṃyutam/
hṛte gudāśraye doṣe &gacchantyarśāṃsi saṃkṣayam//
Ca.6.14.67 gomūtrādhyuṣitāṃ dadyāt saguḍāṃ vā harītakīm harītakīṃ takrayutāṃ triphalāṃ vā prayojayet//
Ca.6.14.68 sanāgaraṃ citrakaṃ vā sīdhuyuktaṃ prayojayet/
dāpayeccavyayuktaṃ vā sīdhuṃ sājājicitrakam//
Ca.6.14.69 surāṃ sahapuṣāpāṭhāṃ dadyāt sauvarcalānvitām/
dadhitthabilvasaṃyuktaṃ yuktaṃ vā cavyacitrkaiḥ//
Ca.6.14.70 bhallātakayutaṃ vā+api pradadyāttakratarpaṇam/
bilvanāgarayuktaṃ vā yavānyā citrakeṇa ca//
Ca.6.14.71 citrakaṃ hapuṣāṃ hiṅguṃ dadyādvā takrasaṃyutam/
pañcakolayutaṃ vā+api takramasmai pradāpayet//
Ca.6.14.72 hapuṣāṃ kuñcikāṃ dhānyamajājīṃ kāravīṃ śaṭīm/
pippalīṃ pippalīmūlaṃ citrakaṃ hastipippalīm//
Ca.6.14.73 yavānīṃ cājamodāṃ ca cūrṇitaṃ takrasaṃyutam/
mandāmlakaṭukaṃ vidvān sthāpayeddhṛtabhājane//
Ca.6.14.74 vyaktāmlakaṭukaṃ jātaṃ takrāriṣṭaṃ mukhapriyam/
prapibenmātrayā kāleṣvannasya tṛṣitastriṣu//
Ca.6.14.75 dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam/
gudaśvayathukaṇḍvartināśanaṃ balavardhanam//
iti takrāriṣṭaḥ/
Ca.6.14.76 tvacaṃ citrakamūlasya piṣṭvā kumbhaṃ pralepayet/
takraṃ vā dadhi vā tatra jātamarśoharaṃ pibet//
Ca.6.14.77 vātaśleṣmārśasāṃ takrāt paraṃ nāstīha bheṣajam/
tat prayojyaṃ yathādoṣaṃ sasnehaṃ rūkṣameva vā//
Ca.6.14.78 saptāhaṃ vā daśāhaṃ vā pakṣaṃ māsamathāpi vā/
balakālaviśeṣajño bhiṣak takraṃ prayojayet//
Ca.6.14.79 atyarthamṛdukāyāgnestakramevāvacārayet/
sāyaṃ vā lājaśaktūnāṃ dadyāttakrāvalehikām//
Ca.6.14.80 jīrṇe takre pradadyādvā takrapeyāṃ sasaindhavām/
takrānupānaṃ sasnehaṃ takraudanamataḥ param//
Ca.6.14.81 yūṣairmāṃsarasairvā+api bhojayettakrasaṃyutaiḥ/
&yūṣai rasena vā+apyūrdhvaṃ takrasiddhena bhojayet//
Ca.6.14.82 kālakramajñaḥ sahasā na ca takraṃ nivartayet/
takraprayogo māsāntaḥ krameṇoparamo hitaḥ//
Ca.6.14.83 apakarṣo yathotkarṣo na tvannādapakṛṣyate/
śaktyāgamanarakṣārthaṃ dārḍhyārthamanalasya ca//
Ca.6.14.84 balopacayavarṇārthameṣa nirdiśyate kramaḥ/
rūkṣamardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam//
Ca.6.14.85 takraṃ doṣāgnibalavittrividhaṃ tat prayojayet/
hatāni na virohanti takreṇa gudajāni tu//
Ca.6.14.86 bhūmāvapi niṣiktaṃ taddahettakraṃ tṛṇolupam/
kiṃ punardīptakāyāgneḥ śuṣkāṇyarśāṃsi dehinaḥ//
Ca.6.14.87 srotaḥsu takraśuddheṣu rasaḥ samyagupaiti yaḥ/
tena puṣṭirbalaṃ varṇaḥ praharṣaścopajāyate//
Ca.6.14.88 vātaśleṣmavikārāṇāṃ śataṃ cāpi nivartate/
nāsti takrāt paraṃ kiṃcidauṣadhaṃ kaphavātaje//
Ca.6.14.89 pippalīṃ pippalīmūlaṃ citrakaṃ hastipippalīm/
śṛṅgaveramajājīṃ ca kāravīṃ dhānyatumburu//
Ca.6.14.90 bilvaṃ karkaṭakaṃ pāṭhāṃ piṣṭvā peyāṃ vipācayet/
phalāmlāṃ yamakairbhṛṣṭāṃ tāṃ dadyādgudajāpahām//
Ca.6.14.91 etaiścaiva khaḍān kuryādetaiśca vipacejjalam/
etaiścaiva ghṛtaṃ sādhyamarśasāṃ vinivṛttaye//
Ca.6.14.92 śaṭīpalāśasiddhāṃ vā pipplyā nāgareṇa vā/
dadyādyavāgūṃ takrāmlāṃ maricairavacūrṇitām//
Ca.6.14.93 śuṣkamūlakayūṣaṃ vā yūṣaṃ kaulatthameva vā/
dadhitthabilvayūṣaṃ vā sakulatthamakuṣṭhakam//
Ca.6.14.94 chāgalaṃ vā &rasaṃ dadyādyūṣairebhirvimiśritam/
lāvādīnāṃ phalāmlaṃ vā satakraṃ grāhibhiryutam//
Ca.6.14.95 raktaśālirmahāśāliḥ kalamo lāṅgalaḥ sitaḥ/
śāradaḥ ṣaṣṭikaścaiva syādannavidhirarśasām//
Ca.6.14.96 ityukto bhinnaśakṛtāmarśasāṃ ca kriyākramaḥ/
ye+atyarhtaṃ gāḍhaśakṛtasteṣāṃ vakṣyāmi bheṣajam//
Ca.6.14.97 sasnehaiḥ śaktubhiryuktāṃ prasannāṃ lavaṇīkṛtām/
dadyānmatsyaṇḍikāṃ pūrvaṃ bhakṣayitvā sanāgarām//
Ca.6.14.98 guḍaṃ sanāgaraṃ pāṭhāṃ phalāmlaṃ pāyayecca tam/
guḍaṃ ghṛtayavakṣārayuktaṃ vā+api prayojayet//
Ca.6.14.99 yavānīṃ nāgaraṃ pāṭhāṃ dāḍimasya rasaṃ guḍam/
satakralavaṇaṃ dadyādvātavarco+anulomanam//
Ca.6.14.100 duḥsparśakena bilvena yavānyā nāgareṇa vā/
ekaikenāpi saṃyuktā pāṭhā hantyarśasāṃ rujam//
Ca.6.14.101 &prāgbhaktaṃ yamake bhṛṣṭān saktubhiścāvacūrṇitān/
karañjapallavān dadyādvātavarco+anulomanān//
Ca.6.14.102 madirāṃ vā salavaṇāṃ sīdhuṃ sauvīrakaṃ tathā/
&guḍanāgarasaṃyuktaṃ pibedvā paurvabhaktikam//
Ca.6.14.103 pippalīnāgarakṣārakāravīdhānyajīrakaiḥ/
phāṇitena ca saṃyojya phalāmlaṃ dāpayedghṛtam//
Ca.6.14.104 pippalī pippalīmūlaṃ citrako hastipippalī/
śṛṅgaverayavakṣārau taiḥ siddhaṃ vā pibedghṛtam//
Ca.6.14.105 cavyacitrakasiddhaṃ vā guḍakṣārasamanvitam/
pippalīmūlasiddhaṃ vā &saguḍakṣāranāgaram//
Ca.6.14.106 pippalīpippalīmūladadhi-&dāḍimadhānyakaiḥ/
siddhaṃ sarpirvidhātavyaṃ vātavarcovibandhanut//
Ca.6.14.107 cavyaṃ trikaṭukaṃ pāṭhāṃ kṣāraṃ kustumburūṇi ca/
yavānīṃ pippalīmūlamubhe ca viḍasaindhave//
Ca.6.14.108 citrakaṃ bilvamabhayāṃ piṣṭvā sarpirvipācayet/
śakṛdvātānulomyārthaṃ jāte dadhni caturguṇe//
Ca.6.14.109 pravāhikāṃ gudabhraṃśaṃ mūtrakṛcchraṃ parisravam/
gudavaṅkṣaṇaśūlaṃ ca ghṛtametadvyapohati//
Ca.6.14.110 nāgaraṃ pipplīmūlaṃ citrako hastipippalī/
śvadaṃṣṭrā pippalī dhānyaṃ bilvaṃ pāṭhā yavānikā//
Ca.6.14.111 cāṅgerīsvarase sarpiḥ kalkairetairvipācayet/
caturguṇena dadhnā ca tadghṛtaṃ kaphavātanut//
Ca.6.14.112 arśāṃsi grahaṇīdoṣaṃ mūtrakṛcchraṃ pravāhikām/
gudabhraṃśārtimānāhaṃ ghṛtametadvyapohati//
Ca.6.14.113 pippalīṃ nāgaraṃ pāṭhāṃ śvadaṃṣṭrāṃ ca pṛthak pṛthak/
bhāgāṃstripalikān kṛtvā kaṣāyamupakalpayet//
Ca.6.14.114 gaṇḍīraṃ pippalīmūlaṃ vyoṣaṃ cavyaṃ ca citrakam/
piṣṭvā kaṣāye vinayet &pūte dvipalikaṃ bhiṣak//
Ca.6.14.115 palāni sarpiṣastasmiṃścatvāriṃśat pradāpayet/
cāṅgerīsvarasaṃ tulyaṃ sarpiṣā dadhi ṣaḍguṇaṃ//
Ca.6.14.116 mṛdvagninā tataḥ sādhyaṃ siddhaṃ sarpirnidhāpayet/
tadāhāre vidhātavyaṃ pāne prāyogike vidhau//
Ca.6.14.117 grahaṇyarśovikāraghnaṃ gulmahṛdroganāśanam/
śothaplīhodarānāhamūtrakṛcchrajvarāpaham//
Ca.6.14.118 kāsahikkāruciśvāsasūdanaṃ pārśvaśūlanut/
balapuṣṭikaraṃ varṇyamagnisaṃdīpanaṃ param//
Ca.6.14.119 saguḍāṃ pippalīyuktāṃ ghṛtabhṛṣṭāṃ harītakīm/
trivṛddantīyutāṃ vā+api bhakṣayedānulomikīm//
Ca.6.14.120 viḍvātakaphapittānām-&ānulomye+atha nirvṛte/
gude+arśāṃsi praśāmyanti pāvakaścābhivardhate//
Ca.6.14.121 barhitittirilāvānāṃ rasānamlān susaṃskṛtān/
dakṣāṇāṃ vartakānāṃ ca dadyādviḍvātasaṃgrahe//
Ca.6.14.122 trivṛddantīpalāśānāṃ cāṅgeryāścitrakasya ca/
yamake bharjitaṃ dadyācchākaṃ dadhisamanvitam//
Ca.6.14.123 upodikāṃ taṇḍulīyaṃ vīrāṃ vāstukapallavān/
suvarcalāṃ saloṇīkāṃ yavaśākamavalgujam//
Ca.6.14.124 kākamācīṃ ruhāpatraṃ mahāpatraṃ tathā+amlikām/
jīvantīṃ śaṭiśākaṃ ca śākaṃ gṛñjanakasya ca//
Ca.6.14.125 dadhidāḍimasiddhāni yamake bharjitāni ca/
dhānyanāgarayuktāni śākānyetāni dāpayet//
Ca.6.14.126 godhālopākamārjāraśvāviduṣṭragavāmapi/
kūrmaśallakayoścaiva sādhayecchākavadrasān//
Ca.6.14.127 raktaśālyodanaṃ dadyādrasaistairvātaśāntaye/
jñātvā vātolbaṇaṃ rūkṣaṃ mandāgniṃ gudajāturam//
Ca.6.14.128 madirāṃ śārkaraṃ jātaṃ sīdhuṃ takraṃ tuṣodakam/
ariṣṭaṃ dadhimaṇḍaṃ vā śṛtaṃ vā śiśiraṃ jalam//
Ca.6.14.129 kaṇṭakāryā śṛtaṃ vā+api śṛtaṃ nāgaradhānyakaiḥ/
anupānaṃ bhiṣagdadyādvātavarco+anulomanam//
Ca.6.14.130 udāvartaparītā ye ye cātyarthaṃ virūkṣitāḥ/
vilomavātāḥ śūlārtāsteṣviṣṭamanuvāsanam//
Ca.6.14.131 pippalīṃ madanaṃ bilvaṃ śatāhvāṃ madhukaṃ vacām/
kuṣṭhaṃ śaṭīṃ puṣkarākhyaṃ citrakaṃ devadāru ca//
Ca.6.14.132 piṣṭvā tailaṃ vipaktavyaṃ &payasā dviguṇena ca/
arśasāṃ mūḍhavātānāṃ tacchreṣṭhamanuvāsanam//
Ca.6.14.133 gudaniḥsaraṇaṃ śūlaṃ mūtrakṛcchraṃ pravāhikām/
kaṭyūrupṛṣṭhadaurbalyamānāhaṃ vaṅkṣaṇāśrayam//
Ca.6.14.134 picchāsrāvaṃ gude śophaṃ vātavarcovinigraham/
utthānaṃ bahuśo yacca jayettaccānuvāsanāt//
Ca.6.14.135 ānuvāsanikaiḥ piṣṭaiḥ sukhoṣṇaiḥ snehasaṃyutaiḥ/
&dārvantaiḥ stabdhaśūlāni gudajāni pralepayet//
Ca.6.14.136 digdhāstaiḥ prasravantyāśu śleṣmapicchāṃ saśoṇitām/
kaṇḍūḥ stambhaḥ saruk śophaḥ srutānāṃ vinivartate//
Ca.6.14.137 nirūhaṃ vā prayuñjīta sakṣīraṃ dāśamūlikam/
samūtrasnehalavaṇaṃ kalkairyuktaṃ phalādibhiḥ//
Ca.6.14.138 harītakīnāṃ prasthārdhaṃ prasthamāmalakasya ca/
syāt kapitthāddaśapalaṃ tato+ardhā cendravāruṇī//
Ca.6.14.139 viḍaṅgaṃ pippalī lodhraṃ maricaṃ sailavālukam/
dvipalāṃśaṃ jalasyaitaccaturdroṇe vipācayet//
Ca.6.14.140 droṇaśeṣe rase tasmin pūte śīte samāvapet/
guḍasya dviśataṃ tiṣṭhettat pakṣaṃ ghṛtabhājane//
Ca.6.14.141 pakṣādūrdhvaṃ bhavet peyā tato mātrā yathābalam/
asyābhyāsādariṣṭasya gudajā yānti saṃkṣayam//
Ca.6.14.142 grahaṇīpāṇḍuhṛdrogaplīhagulmodarāpahaḥ/
kuṣṭhaśophāruciharo balavarṇāgnivardhanaḥ//
Ca.6.14.143 siddho+ayamabhayāriṣṭaḥ kāmalāśvitranāśanaḥ/
kṛmigranthyarbudavyaṅgarājayakṣmajvarāntakṛt//
ityabhayāriṣṭaḥ/
Ca.6.14.144 dantīcitrakamūlānāmubhayoḥ pañcamūlayoḥ/
bhāgān palāṃśānāpothya jaladroṇe vipācayet//
Ca.6.14.145 tripalaṃ triphalāyāśca dalānāṃ tatra dāpayet/
rase caturthaśeṣe tu pūte śīte samāvapet//
Ca.6.14.146 tulāṃ guḍasya tattiṣṭhenmāsārdhaṃ ghṛtabhājane/
tanmātrayā pibannityamarśobhyo vipramucyate//
Ca.6.14.147 grahaṇīpāṇḍurogaghnaṃ vātavarco+anulomanam/
dīpanaṃ cārucighnaṃ ca dantyariṣṭamimaṃ viduḥ//
iti dantyariṣṭaḥ/
Ca.6.14.148 harītakīphalaprasthaṃ prasthamāmalakasya ca/
viśālāyā dadhitthasya pāṭhācitrakamūlayoḥ//
Ca.6.14.149 dve dve pale samāpothya dvidroṇe sādhayedapām/
pādāvaśeṣe pūte ca rase tasmin pradāpayet//
Ca.6.14.150 guḍasyaikāṃ tulāṃ vaidyastat sthāpyaṃ ghṛtabhājane/
pakṣasthitaṃ pibedenaṃ grahaṇyarśovikāravān//
Ca.6.14.151 hṛtpāṇḍurogaṃ plīhānaṃ kāmalāṃ viṣamajvaram/
varcomūtrānilakṛtān vibandhānagnimārdavam//
Ca.6.14.152 kāsaṃ gulmamudāvartaṃ phalāriṣṭo vyapohati/
agnisaṃdīpano hyeṣa kṛṣṇātreyeṇa bhāṣitaḥ//
iti phalāriṣṭaḥ/
Ca.6.14.153 durālabhāyāḥ prasthaḥ syāccitrakasya vṛṣasya ca/
pathyāmalakayoścaiva pāṭhāyā nāgarasya ca//
Ca.6.14.154 dantyāśca dvipalān bhāgāñjaladroṇe vipācayet/
pādāvaśeṣe &pūte ca suśīte śarkarāśatam//
Ca.6.14.155 prakṣipya sthāpayet kumbhe māsārdhaṃ ghṛtabhāvite/
pralipte pippalīcavyapriyaṅgukṣaudrasarpiṣā//
Ca.6.14.156 tasya mātrāṃ pibet kāle śārkarasya yathābalam/
arśāṃsi grahaṇīdoṣamudāvartamarocakam//
Ca.6.14.157 śakṛnmūtrāvilodgāravibandhānagnimārdavam/
hṛdrogaṃ pāṇḍurogaṃ ca sarvametena sādhayet//
iti &dvitīyaphalāriṣṭaḥ/
Ca.6.14.158 navasyāmalakasyaikāṃ kuryājjarjaritāṃ tulām/
kuḍavāṃśāśca pippalyo viḍaṅgaṃ maricaṃ tathā//
Ca.6.14.159 &pāṭhāṃ ca pippalīmūlaṃ kramukaṃ cavyacitrakau/
mañjiṣṭhailvālukaṃ lodhraṃ palikānupakalpayet//
Ca.6.14.160 kuṣṭhaṃ dāruharidrāṃ ca surāhvaṃ sārivādvayam/
indrāhvaṃ bhadramustaṃ ca kuryādardhapalonmitam//
Ca.6.14.161 catvāri nāgapuṣpasya palānyabhinavasya ca/
droṇābhyāmambhaso dvābhyāṃ sādhayitvā+avatārayet//
Ca.6.14.162 pādāvaśeṣe pūte ca śīte tasmin pradāpayet/
mṛdvīkādvyāḍhakarasaṃ śītaṃ niryūhasaṃmitam//
Ca.6.14.163 śarkarāyāśca bhinnāyā dadyāddviguṇitāṃ tulām/
kusumasya rasasyaikamardhaprasthaṃ navasya ca//
Ca.6.14.164 tvagelāplavapatrāmbusevyakramukakeśarān/
cūrṇayitvā tu matimān kārṣikānatra dāpayet//
Ca.6.14.165 tat sarvaṃ sthāpayet pakṣaṃ sucaukṣe ghṛtabhājane/
pralipte sarpiṣā kiṃciccharkarāgurudhūpite//
Ca.6.14.166 pakṣādūrdhvamariṣṭo+ayaṃ kanako nāma viśrutaḥ/
peyaḥ svāduraso hṛdyaḥ prayogādbhaktarocanaḥ//
Ca.6.14.167 arśāṃsi grahaṇīdoṣamānāhamudaraṃ jvaram/
hṛdrogaṃ pāṇḍutāṃ śothaṃ gulmaṃ varcovinigraham//
Ca.6.14.168 kāsaṃ śleṣmāmayāṃścogrān sarvānevāpakarṣati/
valīpalitakhālityaṃ doṣajaṃ ca vyapohati//
iti kanakāriṣṭaḥ/
Ca.6.14.169 patrabhaṅgodakaiḥ śaucaṃ kuryāduṣṇena vā+ambhasā/
iti śuṣkārśasāṃ siddhamuktametaccikitsitam//
Ca.6.14.170 &cikitsitamidaṃ siddhaṃ srāviṇāṃ śṛṇvataḥ param/
tatrānubandho dvividhaḥ śleṣmaṇo mārutasya ca//
Ca.6.14.171 viṭ śyāvaṃ kaṭhinaṃ rūkṣaṃ cādho vāyurna vartate/
tanu cāruṇavarṇaṃ ca phenilaṃ cāsṛgarśasām//
Ca.6.14.172 kaṭyūrugudaśūlaṃ ca daurbalyaṃ yadi cādhikam/
tatrānubandho vātasya heturyadi ca rūkṣaṇam//
Ca.6.14.173 śithilaṃ śvetapītaṃ ca viṭ snigdhaṃ guru śītalam/
yadyarśasāṃ ghanaṃ cāsṛk tantumat pāṇḍu picchilam//
Ca.6.14.174 gudaṃ sapicchaṃ stimitaṃ guru snigdhaṃ ca kāraṇam/
śleṣmānubandho vijñeyastatra raktārśasāṃ budhaiḥ//
Ca.6.14.175 snigdhaśītaṃ hitaṃ vāte rūkṣaśītaṃ kaphānuge/
cikitsitamidaṃ tasmāt saṃpradhārya prayojayet//
Ca.6.14.176 pittaśleṣmādhikaṃ matvā śodhanenopapādayet/
sravaṇaṃ cāpyupekṣeta laṅghanairvā samācaret//
Ca.6.14.177 pravṛttamādāvarśobhyo yo nigṛhṇātyabuddhimān/
śoṇitaṃ doṣamanilaṃ tadrogāñjanayedbahūn//
Ca.6.14.178 raktapittaṃ jvaraṃ tṛṣṇāmagnisādamarocakam/
kāmalāṃ śvayathuṃ śūlaṃ gudavaṅkṣaṇasaṃśrayam//
Ca.6.14.179 kaṇḍvaruḥkoṭhapiḍakāḥ kuṣṭhaṃ pāṇḍvāhvayaṃ gadam/
vātamūtrapurīṣāṇāṃ vibandhaṃ śiraso rujam//
Ca.6.14.180 staimityaṃ gurugātratvaṃ tathā+anyān raktajān gadān/
tasmāt srute duṣṭarakte raktasaṃgrahaṇaṃ hitam//
Ca.6.14.181 hetulakṣaṇakālajño balaśoṇitavarṇavit/
kālaṃ tāvadupekṣeta yāvannātyayamāpnuyāt//
Ca.6.14.182 agnisaṃdīpanārthaṃ ca raktasaṃgrahaṇāya ca/
doṣāṇāṃ pācanārhtaṃ ca paraṃ tiktairupācaret//
Ca.6.14.183 yattu prakṣīṇadoṣasya raktaṃ vātolbaṇasya ca/
vartate snehasādhyaṃ tat pānābhyaṅgānuvāsanaiḥ//
Ca.6.14.184 yattu pittolbaṇaṃ raktaṃ gharmakāle pravartate/
stambhanīyaṃ tadekāntānna cedvātakaphānugam//
Ca.6.14.185 kuṭajatvaṅniryūhaḥ sanāgaraḥ snigdharaktasaṃgrahaṇaḥ/
tvagdāḍimasya tadvat sanāgaraścandanarasaśca//
Ca.6.14.186 candanakirātatiktakadhanvayavāsāḥ sanāgarāḥ kvathitāḥ/
raktārśasāṃ praśamanā dārvītvaguśīranimbāśca//
Ca.6.14.187 sātiviṣā kuṭajatvak phalaṃ ca sarasāñjanaṃ madhuyutāni/
raktāpahāni dadyāt pipāsave taṇḍulajalena//
Ca.6.14.188 kuṭajatvaco vipācyaṃ palaśatamārdraṃ mahendrasalilena/
yāvatsyādgatarasaṃ taddravyaṃ pūto rasastato grāhyaḥ//
Ca.6.14.189 mocarasaḥ sasamaṅgaḥ phalinī ca &samāṃśikaistribhistaiśca/
vatsakabījaṃ tulyaṃ cūrṇitamatra pradātavyam//
Ca.6.14.190 pūtotkvathitaḥ sāndraḥ sa raso darvīpralepano grāhyaḥ/
mātrākālopahitā rasakriyaiṣā jayatyasṛksrāvam//
Ca.6.14.191 chagalīpayasā pītā peyāmaṇḍena vā yathāgnibalam/
jīrṇauṣadhaśca śālīn payasā chāgena bhuñjīta//
Ca.6.14.192 raktārśāṃsyatisāraṃ raktaṃ sāsṛgrujo nihantyāśu/
balavacca raktapittaṃ rasakriyaiṣā &jayatyubhayabhāgam//
iti kuṭajādirasakriyā/
Ca.6.14.193 nīlotpalaṃ samaṅgā mocarasaścandanaṃ tilā lodhram/
pītvā cchagalīpayasā bhojyaṃ payasaiva śālyannam//
Ca.6.14.194 chāgalipayaḥ prayuktaṃ nihanti raktaṃ savāstukarasaṃ ca/
dhanvavihaṅgamṛgāṇāṃ raso niramlaḥ kadamlo vā//
Ca.6.14.195 pāṭhā vatsakabījaṃ rasāñjanaṃ nāgaraṃ yavānyaśca/
bilvamiti cārśasaiścūrṇitāni peyāni śūleṣu//
Ca.6.14.196 dārvī kirātatiktaṃ mustaṃ duḥsparśakaśca rudhiraghnam/
rakte+ativartamāne śūle ca ghṛtaṃ vidhātavyam//
Ca.6.14.197 kuṭajaphalavalkakeśaranīlotpalalodhradhātakīkalkaiḥ/
siddhaṃ ghṛtaṃ vidheyaṃ śūle raktārśasāṃ bhiṣajā//
Ca.6.14.198 sarpiḥ sadāḍimarasaṃ sayāvaśūkaṃ śṛtaṃ jayatyāśu/
raktaṃ saśūlamathavā nidigdhikādugdhikāsiddham//
Ca.6.14.199 lājāpeyā pītā sacukrikā keśarotpalaiḥ siddhā/
hantyāśvasrasrāvaṃ tathā balāpṛśniparṇībhyām//
Ca.6.14.200 hrīverabilvanāgaraniryūhe sādhitāṃ sanavanītām/
vṛkṣāmladāḍimāmlāmamlīkāmlāṃ sakolāmlām//
Ca.6.14.201 gṛñjanakasurāsiddhāṃ dadyādyamakena bharjitāṃ peyām/
raktātisāraśūlapravāhikāśothanigrahaṇīm//
Ca.6.14.202 kāśmaryāmalakānāṃ &sakarbudārān phalāmlāṃśca/
gṛñjanakaśālmalīnāṃ kṣīriṇyāścukrikāyāśca//
Ca.6.14.203 nyagrodhaśuṅgakānāṃ khaṇḍāṃstathā kovidārapuṣpāṇām/
dadhnaḥ sareṇa siddhān dadyādrakte pravṛtte+ati//
Ca.6.14.204 siddhaṃ palāṇḍuśākaṃ takreṇopodikāṃ sabadarāmlām/
rudhirasrave pradadyānmasūrasūpaṃ ca takrāmlam//
Ca.6.14.205 payasā śṛtena &yūṣairmasūramudgāḍhakīmakuṣṭhānām/
bhojanamadyādamlaiḥ śāliśyāmākakodravajam//
Ca.6.14.206 śaśahariṇalāvamāṃsaiḥ kapiñjalaiṇeyakaiḥ susiddhaiśca/
bhojanamadyādamlairmadhurairīṣat samaricairvā//
Ca.6.14.207 dakṣaśikhitittirirasairdvikakudalopākajaiśca madhurāmlaiḥ/
adyādrasairativaheṣvarśaḥsvanilolbaṇaśarīraḥ//
Ca.6.14.208 &rasakhaḍayūṣayavāgūsaṃyogataḥ kevalo+athavā jayati/
raktamativartamānaṃ vātaṃ ca palāṇḍurupayuktaḥ//
Ca.6.14.209 chāgāntarādhi taruṇaṃ sarudhiramupasādhitaṃ bahupalāṇḍu/
vyatyāsānmadhurāmlaṃ viṭśoṇitasaṃkṣaye deyam//
Ca.6.14.210 navanītatilābhyāsāt keśaranavanītaśarkarābhyāsāt/
dadhisaramathitābhyāsādarśāṃsyapayānti raktāni//
Ca.6.14.211 navanītaghṛtaṃ chāgaṃ māṃsaṃ ca saṣaṣṭikaḥ śāliḥ/
taruṇaśca surāmaṇḍastaruṇī ca surā nihantyasram//
Ca.6.14.212 prāyeṇa vātabahulānyarśāṃsi bhavantyatisrute rakte/
duṣṭe+api ca kaphapitte tasmādanilo+adhiko jñeyaḥ//
Ca.6.14.213 dṛṣṭvā tu raktapittaṃ prabalaṃ kaphāvātaliṅgamalpaṃ ca/
śītā kriyā prayojyā yatheritā vakṣyate &cānyā//
Ca.6.14.214 madhukaṃ sapañcavalkaṃ badarītvagudumbaraṃ dhavapaṭolam/
pariṣecane vidadhyādvṛṣakakumayavāsanimbāṃśca//
Ca.6.14.215 rakte+ativartamāne dāhe klede+avagāhayeccāpi/
madhukamṛṇālapadmakacandanakuśakāśaniṣkvāthe//
Ca.6.14.216 ikṣurasamadhukavetasaniryūhe śītale payasi vā tam/
avagāhayet pradigdhaṃ pūrvaṃ śiśireṇa tailena//
Ca.6.14.217 dattvā ghṛtaṃ saśarkaramupasthadeśe gude trikadeśe ca/
śiśirajalasparśasukhā dhārā prastambhanī yojyā//
Ca.6.14.218 kadalīdalairabhinavaiḥ puṣkarapatraiśca śītajalasiktaiḥ/
pracchādanaṃ muhurmuhuriṣṭaṃ padmotpaladalaiśca//
Ca.6.14.219 dūrvāghṛtapradehaḥ śatadhautasahasradhautamapi sarpiḥ/
vyajanapavanaḥ suśīto raktasrāvaṃ jayatyāśu//
Ca.6.14.220 samaṅgāmadhukābhyāṃ tilamadhukābhyāṃ rasāñjanaghṛtābhyām/
sarjarasaghṛtābhyāṃ vā nimbaghṛtābhyāṃ madhughṛtābhyāṃ vā//
Ca.6.14.221 dārvītvaksarpirbhyāṃ sacandanābhyāmathotpalaghṛtābhyām/
dāhe klede ca gudabhraṃśe gudajāḥ pratisāraṇīyāḥ syuḥ//
Ca.6.14.222 ābhiḥ kriyābhirathavā śītābhiryasya tiṣṭhati na raktam/
taṃ kāle snigdhoṣṇairmāṃsarasaistarpayenmatimān//
Ca.6.14.223 avapīḍakasarpirbhiḥ koṣṇairghṛtatailikaistathā+abhyaṅgaiḥ/
kṣīraghṛtatailasekaiḥ koṣṇaistamupācaredāśu//
Ca.6.14.224 koṣṇena vātaprabale ghṛtamaṇḍenānuvāsayecchīghram/
picchābastiṃ dadyāt kāle tasyāthavā siddham//
Ca.6.14.225 yavāsakuśakāśānāṃ mūlaṃ puṣpaṃ ca śālmalam/
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ//
Ca.6.14.226 triprasthaṃ salilasyaitat kṣīraprasthaṃ ca sādhayet/
kṣīraśeṣaṃ kaṣāyaṃ ca pūtaṃ kalkairvimiśrayet//
Ca.6.14.227 kalkāḥ śālmaliniryāsasamaṅgācandanotpalam/
vatsakasya ca bījāni priyaṅguḥ padmakeśaram//
Ca.6.14.228 picchābastirayaṃ siddhaḥ saghṛtakṣaudraśarkaraḥ/
pravāhikāgudabhraṃśaraktasrāvajvarāpahaḥ//
Ca.6.14.229 prapauṇḍarīkaṃ madhukaṃ &picchābastau yatheritān/
piṣṭvā+anuvāsanaṃ snehaṃ kṣīradviguṇitaṃ pacet//
iti picchābastiḥ/
Ca.6.14.230 hrīveramutpalaṃ lodhraṃ samaṅgācavyacandanam/
pāṭhā sātiviṣā bilvaṃ dhātakī devadāru ca//
Ca.6.14.231 dārvītvaṅ nāgaraṃ māṃsī mustaṃ kṣāro yavāgrajaḥ/
citrakaśceti peṣyāṇi cāṅgerīsvarase ghṛtam//
Ca.6.14.232 aikadhyaṃ sādhayet sarvaṃ tat sarpiḥ paramauṣadham/
arśotisāragrahaṇīpāṇḍuroge jvare+arucau//
Ca.6.14.233 mūtrakṛcchre gudabhraṃśe bastyānāhe pravāhaṇe/
picchāsrāve+arśasāṃ śūle yojyametattridoṣanut//
iti hrīverādighṛtam/
Ca.6.14.234 avākpuṣpī balā dārvī pṛśniparṇī trikaṇṭakaḥ/
nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ//
Ca.6.14.235 kaṣāya eṣāṃ peṣyāstu jīvantī kaṭurohiṇī/
pippalī pippalīmūlaṃ nāgaraṃ suradāru ca//
Ca.6.14.236 kaliṅgāḥ śālmalaṃ puṣpaṃ vīrā &candanamutpalam/
kaṭphalaṃ citrako mustaṃ priyaṅgvativiṣāsthirāḥ//
Ca.6.14.237 padmotpalānāṃ kiñjalkaḥ samaṅgā sanidigdhikā/
bilvaṃ mocarasaḥ pāṭhā bhāgāḥ karṣasamanvitāḥ//
Ca.6.14.238 catuṣprasthe śṛtaṃ prasthaṃ kaṣāyamavatārayet/
triṃśatpalāni prastho+atra vijñeyo dvipalādhikaḥ//
Ca.6.14.239 suniṣaṇṇakacāṅgeryoḥ prasthau dvau svarasasya ca/
sarvairetairyathoddiṣṭairghṛtaprasthaṃ vipācayet//
Ca.6.14.240 etadarśaḥsvatīsāre raktasrāve tridoṣaje/
pravāhaṇe gudabhraṃśe picchāsu vividhāsu ca//
Ca.6.14.241 utthāne cātibahuśaḥ śothaśūle gudāśraye/
mūtragrahe mūḍhavāte mande+agnāvarucāvapi//
Ca.6.14.242 prayojyaṃ vidhivat sarpirbalavarṇāgnivardhanam/
vividheṣvannapāneṣu kevalaṃ vā niratyayam//
iti suniṣaṇṇakacāṅgerīghṛtam/
Ca.6.14.243 bhavanti cātra--- vyatyāsānmadhurāmlāni śītoṣṇāni ca yojayet/
nityamagnibalāpekṣī jayatyarśaḥkṛtān gadān//
Ca.6.14.244 trayo vikārāḥ prāyeṇa ye parasparahetavaḥ/
arśāṃsi cātisāraśca grahaṇīdoṣa eva ca//
Ca.6.14.245 eṣāmagnibale hīne vṛddhirvṛddhe parikṣayaḥ/
tasmādagnibalaṃ rakṣyameṣu triṣu viśeṣataḥ//
Ca.6.14.246 bhṛṣṭaiḥ śākairyavāgūbhiryūṣairmāṃsarasaiḥ khaḍaiḥ/
kṣīratakraprayogaiśca vividhairgudajāñjayet//
Ca.6.14.247 yadvāyorānulomyāya yadagnibalavṛddhaye/
annapānauṣadhadravyaṃ tat sevyaṃ nityamarśasaiḥ//
Ca.6.14.248 yadato viparītaṃ syānnidāne yacca darśitam/
gudajābhiparītena tat sevyaṃ na kadācana//

Ca.6.14.249 tatra ślokāḥ---

arśasāṃ dvividhaṃ janma pṛthagāyatanāni ca/
sthānasaṃsthānaliṅgāni sādhyāsādhyaviniścayaḥ//
Ca.6.14.250 abhyaṅgāḥ svedanaṃ dhūmāḥ sāvagāhāḥ pralepanāḥ/
śoṇitasyāvasekaśca yogā dīpanapācanāḥ//
Ca.6.14.251 pānānnavidhiragryaśca vātavarco+anulomanaḥ/
yogāḥ saṃśamanīyāśca sarpīṃṣi vividhāni ca//
Ca.6.14.252 bastayastakrayogāśca varāriṣṭāḥ saśarkarāḥ/
&śuṣkāṇāmarśasāṃ śastāḥ srāviṇāṃ lakṣaṇāni ca//
Ca.6.14.253 dvividhaṃ sānubandhānāṃ teṣāṃ ceṣṭaṃ yadauṣadham/
raktasaṃgrahaṇāḥ kvāthāḥ peṣyāśca vividhātmakāḥ//
Ca.6.14.254 snehāhāravidhiścāgryo yogāśca pratisāraṇāḥ/
prakṣālanāvagāhāśca pradehāḥ secanāni ca//
Ca.6.14.255 ativṛttasya raktasya vidhātavyaṃ yadauṣadham/
tatsarvamiha nirdiṣṭaṃ gudajānāṃ cikitsite//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne+arśaścikitsitaṃ nāma caturdaśo+adhyāyaḥ//14//