pañcaviṃśo+adhyāyaḥ/

Ca.6.25.1 athāto dvivraṇīyacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.25.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.25.3 parāvarajñamātreyaṃ gatamānamadavyatham/
agniveśo guruṃ kāle vinayādidamabravīt//
Ca.6.25.4 bhagavan! pūrvamuddiṣṭau dvau vraṇau rogasaṃgrahe/
tayorliṅgaṃ cikitsāṃ ca vaktumarhasi śarmada!//
Ca.6.25.5 ityagniveśasya vaco niśamya gururabravīt/
yau vraṇau pūrvamuddiṣṭau nijaścāgantureva ca//
Ca.6.25.6 śrūyatāṃ vidhivat saumya! tayorliṅgaṃ &ca bheṣajam/
nijaḥ śarīradoṣottha āganturbāhyahetujaḥ//
Ca.6.25.7 vadhabandhaprapatanāddaṃṣṭrādantanakhakṣatāt/
āgantavo vraṇāstadvadviṣasparśāgniśastrajāḥ//
Ca.6.25.8 mantrāgadapralepādyairbheṣajairhetubhiśca te/
liṅgaikadeśairnirdiṣṭā viparītā nijairvraṇaiḥ//
Ca.6.25.9 vraṇānāṃ nijahetūnāmāgantūnāmaśāmyatām/
kuryāddoṣabalāpekṣī nijānāmauṣadhaṃ yathā//
Ca.6.25.10 yathāsvairhetubhirduṣṭā vātapittakaphā nṛṇām/
vahirmārgaṃ samāśritya janayanti nijān vraṇān//
Ca.6.25.11 stabdhaḥ kaṭhinasaṃsparśo mandasrāvo+&atitīvraruk/
tudyate sphurati śyāvo vraṇo mārutasaṃbhavaḥ//
Ca.6.25.12 saṃpūraṇaiḥ snehapānaiḥ snigdhaiḥ svedopanāhanaiḥ/
gradehaiḥ pariṣekaiśca vātavraṇamupācaret//
Ca.6.25.13 tṛṣṇāmohajvarasve(kle)dadāhaduṣṭyavadāraṇaiḥ/
vraṇaṃ pittakṛtaṃ vidyādgandhaiḥ srāvaiśca pūtikaiḥ//
Ca.6.25.14 &śītalairmadhuraistiktaiḥ pradehaparibecanaiḥ/
sarpiṣpānairvirekaiśca paittikaṃ śamayedvraṇam//
Ca.6.25.15 bahupiccho guruḥ snigdhaḥ stimito mandavedanaḥ/
pāṇḍuvarṇo+alpasṃkledaścirakārī kaphavraṇaḥ//
Ca.6.25.16 kaṣāyakaṭurūkṣoṣṇaiḥ pradehapariṣecanaiḥ/
kaphavraṇaṃ praśamayettathā &laṅghanapācanaiḥ//
Ca.6.25.17 tau dvau nānātvabhedena niruktā viṃśatirvraṇāḥ/
teṣāṃ parīkṣā trividhā, praduṣṭā dvādaśa smṛtāḥ//
Ca.6.25.18 sthānānyaṣṭau tathā gandhāḥ, parisrāvāścaturdaśa/
ṣoḍaśopadravā doṣāścatvāro viṃśatistathā//
Ca.6.25.19 tathā copakramāḥ siddhāḥ ṣaṭtriṃśat samudāhṛtāḥ/
&vibhajyamānāñchṛṇu me sarvānetān yatheritān//
Ca.6.25.20 &kṛtyotkṛtyastathā duṣṭo+aduṣṭo marmasthito na ca/
saṃvṛto dāruṇaḥ srāvī saviṣo viṣamasthitaḥ//
Ca.6.25.21 utsaṅgyutsanna eṣāṃ ca vraṇān vidyādviparyayāt/
iti nānātvabhedena &niruktā viṃśatirvraṇāḥ//
Ca.6.25.22 darśanapraśnasaṃsparśaiḥ parīkṣā trividhā smṛtā/
vayovarṇaśarīrāṇāmindiryāṇāṃ ca darśanāt//
Ca.6.25.23 hetvartisātmyāgnibalaṃ parīkṣyaṃ vacanādbudhaiḥ/
sparśānmārdavaśaitye ca parīkṣye saviparyaye//
Ca.6.25.24 &śveto+avasannavartmā+atisthūlavartmā+atipiñjaraḥ/
nīlaḥ śyāvo+atipiḍako raktaḥ kṛṣṇo+atipūtikaḥ//
Ca.6.25.25 ropyaḥ kumbhīmukhaśceti praduṣṭā dvādaśa vraṇāḥ/
&caturviṃśatiruddiṣṭā doṣāḥ kalpāntareṇa vai//
Ca.6.25.26 tvaksirāmāṃsamedo+asthisnāyumarmāntarāśrayāḥ/
vraṇasthānāni nirdiṣṭānyaṣṭāvetāni saṃgrahe//
Ca.6.25.27 sarpistailavasāpūyaraktaśyāvāmlapūtikāḥ/
vraṇānāṃ vraṇagandhajñairaṣṭau gandhāḥ prakīrtitāḥ//
Ca.6.25.28 lasīkājalapūyāsṛgghāridrāruṇapiñjarāḥ/
kaṣāyanīlaharitasnigdharūkṣasitāsitāḥ//
Ca.6.25.29 iti rūpaiḥ samuddiṣṭā vraṇasrāvāścaturdaśa/
visarpaḥ pakṣaghātaśca sirāstambho+apatānakaḥ//
Ca.6.25.30 mohonmādavraṇarujo jvarastṛṣṇā hanugrahaḥ/
kāsaśchardiratīsāro hikkā śvāsaḥ savepathuḥ//
Ca.6.25.31 ṣoḍaśopadravāḥ proktā vraṇānāṃ vraṇacintakaiḥ/
&snāyukledātsirākledādgāmbhīryātkṛmibhakṣaṇāt//
Ca.6.25.32 asthibhedāt saśalyatvāt &saviṣatvācca sarpaṇāt/
nakhakāṣṭhaprabhedācca &carmalomātighaṭṭanāt//
Ca.6.25.33 mithyābandhādati snehādatibhaiṣajyakarṣaṇāt/
ajīrṇādatibhuktācca viruddhāsātmyabhojanāt//
Ca.6.25.34 śokāt krodhāddivāsvapnādvyāyāmānmaithunāttathā/
vraṇā na praśamaṃ yānti niṣkriyatvācca dehinām//
Ca.6.25.35 parisrāvācca gandhācca doṣāccopadravaiḥ saha/
vraṇānāṃ bahudoṣāṇāṃ kṛcchratvaṃ copajāyate//
Ca.6.25.36 tvaṅmāṃsajaḥ sukhe deśe taruṇasyānupadraṛvaḥ/
dhīmato+abhinavaḥ kāle sukhasādhyaḥ smṛto vraṇaḥ//
Ca.6.25.37 guṇairanyatamairhīnastataḥ kṛcchro vraṇaḥ smṛtaḥ/
sarvairvihīno vijñeyastvasādhyo &nirupakramaḥ//
Ca.6.25.38 vraṇānāmāditaḥ kāryaḥ yathāsannaṃ viśodhanam/
ūrdhvabhāgairadhobhāgaiḥ śastrairbastibhireva ca//
Ca.6.25.39 sadyaḥ śuddhaśarīrāṇāṃ praśamaṃ yānti hi vraṇāḥ/
yathākramamataścordhvaṃ śṛṇu sarvānupakramān//
Ca.6.25.40 śophaghnaṃ ṣaḍvidhaṃ caiva śastrakarmāvapīḍanam/
virvāpaṇaṃ sasandhānaṃ svedaḥ śamanameṣaṇam//
Ca.6.25.41 śodhanau ropaṇīyau ca kaṣāyau sapralepanau/
dve taile &tadguṇe patraṃ chādane dve ca bandhane//
Ca.6.25.42 bhojyamutsādanaṃ dāho dvividhaḥ sāvasādanaḥ/
kāṭhinyamārdavakare dhūpanālepane śubhe//
Ca.6.25.43 vraṇāvacūrṇanāṃ varṇyaṃ ropaṇaṃ lomarohaṇam/
iti ṣaṭtriṃśaduddiṣṭā vraṇanāṃ samupakramāḥ//
Ca.6.25.44 pūrvarūpaṃ bhiṣagbuddhvā vraṇānāṃ śophamāditaḥ/
raktāvasecanaṃ kuryādajātavraṇaśāntaye//
Ca.6.25.45 śodhayedbahudoṣāṃstu svalpadoṣān vilaṅghayet/
pūrvaṃ kaṣāyasarpirbhirjayedvā mārutottarān//
Ca.6.25.46 vyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ/
sasarpiṣkaiḥ pralepaḥ syācchophanirvāpaṇaḥ param//
Ca.6.25.47 vijayā madhukaṃ vīrā bisagranthiḥ śatāvarī/
nīlotpalaṃ nāgapuṣpaṃ pradehaḥ syāt sacandanaḥ//
Ca.6.25.48 saktavo madhukaṃ sarpiḥ pradehaḥ syāt sarśakaraḥ/
avidāhīni cānnāni śophe bheṣajamuttamam//
Ca.6.25.49 sa cedevamupakrāntaḥ śopho na praśamaṃ vrajet/
tasyopanāhaiḥ pakvasya pāṭanaṃ hitamucyate//
Ca.6.25.50 tailena sarpiṣā vā+api tābhyāṃ vā saktupiṇḍikā/
sukhoṣṇā śophapākārthamupanāhaḥ praśasyate//
Ca.6.25.51 satilā sātasībījā dadhyamlā saktupiṇḍikā/
sakiṇvakuṣṭhalavaṇā śastā syādupanāhane//
Ca.6.25.52 rugdāharāgatodaiśca vidagdhaṃ śophamādiśet/
jalabastisamasparśaṃ saṃpakvaṃ pīḍitonnatam//
Ca.6.25.53 umā+atho gugguluḥ saudhaṃ payo dakṣakapotayoḥ/
viṭ palāśabhavaḥ kṣāro hemakṣīrī mukūlakaḥ//
Ca.6.25.54 ityukto bheṣajagaṇaḥ pakvaśothaprabhedanaḥ/
sukumārasya, kṛcchrasya śastraṃ tu paramucyate//
Ca.6.25.55 pāṭanaṃ vyadhanaṃ caiva chedanaṃ lepanaṃ tathā/
pracchanaṃ sīvanaṃ caiva ṣaḍvidhaṃ śastrakarma tat//
Ca.6.25.56 nāḍīvraṇāḥ pakvaśothāstathā kṣatagudodaram/
antaḥśalyāśca ye &śophāḥ pāṭyāste tadvidhāśca ye//
Ca.6.25.57 dakodarāṇi saṃpakvā gulmā ye ye ca raktajāḥ/
vyadhyāḥ śoṇitarogāśca visarpapiḍakādayaḥ//
Ca.6.25.58 uddvṛttān sthūlaparyantānutsannān kaṭhiṇān vraṇān/
arśaḥprabhṛtyadhīmāṃsaṃ chedanenopapādayet//
Ca.6.25.59 kilāsāni sakuṣṭhāni likhellekhyāni buddhimān/
vātāsṛggranthipiḍakāḥ sakoṭhā raktamaṇḍalam//
Ca.6.25.60 kuṣṭhānyabhihataṃ cāṅgaṃ śothāṃśca pracchayedbhiṣak/
sīvyaṃ kukṣyudarādyaṃ tu gambhīraṃ yadvipāṭitam//
Ca.6.25.61 iti ṣaḍvidhamuddiṣṭaṃ śastrakarma manīṣibhiḥ/
sūkṣmānanāḥ koṣavanto ye vraṇāstānprapīḍayet//
Ca.6.25.62 kalāyāśca masūrāśca godhūmāḥ sahareṇavaḥ/
kalkīkṛtāḥ praśasyante niḥsnehā vraṇapīḍane//
Ca.6.25.63 śālmalītvagbalāmūlaṃ tathā nyagrodhapallavāḥ/
nyagrodhādikamuddiṣṭaṃ balādikamathāpi vā//
Ca.6.25.64 ālepanaṃ nirvapaṇaṃ &tadvidyāttaiśca secanam/
sarpiṣā śatadhautena payasā madhukāmbunā//
Ca.6.25.65 nirvāpayet suśītena raktapittottarān vraṇān/
lambāni vraṇamāṃsāni pralipya madhusarpiṣāḥ//
Ca.6.25.66 saṃdadhīta samaṃ vaidyo bandhanaiścopapādayet/
tānsamānsusthitāñjñātvā phalinīlodhrakaṭphalaiḥ//
Ca.6.25.67 samaṅgādhātakīyuktaiścūrṇitairavacūrṇayet/
pañcavalkalacūrṇairvā śukticūrṇasamāyutaiḥ//
Ca.6.25.68 dhātakīlodhracūrṇairvā tathā rohanti te vraṇāḥ/
asthibhagnaṃ cyutaṃ sandhiṃ saṃdadhīta samaṃ punaḥ//
Ca.6.25.69 samena samamaṅgena kṛtvā+anyena vicakṣaṇaḥ/
sthiraiḥ kavalikābandhaiḥ kuśikābhiśca saṃsthitam//
Ca.6.25.70 paṭṭaiḥ prabhūtasarpiṣkairbadhnīyādacalaṃ sukham/
avidāhibhirannaiśca paiṣṭikaistamupācaret//
Ca.6.25.71 glānirhi na hitā tasya sandhiviśleṣakārikā/
vicyutābhihatāṅgānāṃ visarpādīnupadravān//
Ca.6.25.72 &upācaredyathākālaṃ kālajñaḥ svāccikitsitāt/
śuṣkā mahārujaḥ stabdhā ye vraṇā mārutottarāḥ/
svedyāḥ saṅkarakalpena te syuḥ kṛśarapāyasaiḥ//
Ca.6.25.73 grāmyabailāmbujānūpairvaiśavāraiśca saṃskṛtaiḥ/
utkārikābhiścoṣṇābhiḥ sukhī syādvraṇitastathā//
Ca.6.25.74 sadāhā vedanāvanto ye vraṇā mārutottarāḥ/
teṣāmumāṃ tilāṃścaiva bhṛṣṭān payasi nirvṛtān//
Ca.6.25.75 tenaiva payasā piṣṭvā kuryādālepanaṃ bhiṣak/
balā guḍūcī madhukaṃ pṛśniparṇī śatāvarī//
Ca.6.25.76 jīvantī śarkarā kṣīraṃ tailaṃ matsyavasā ghṛtam/
saṃsiddhā samadhūcchiṣṭā śūlaghnī snehaśarkarā//
Ca.6.25.77 dvipañcamūlakvathitenāmbhasā &payasā+athavā/
sarpiṣā vā satailena koṣṇena pariṣecayet//
Ca.6.25.78 yavacūrṇaṃ samadhukaṃ satilaṃ saha sarpiṣā/
dadyādālepanaṃ koṣṇaṃ dāhaśūlopaśāntaye//
Ca.6.25.79 upanāhaśca kartavyaḥ satilo mudgapāyasaḥ/
rugdāhayoḥ praśamano vraṇeṣveṣa vidhirhitaḥ//
Ca.6.25.80 sūkṣmānanā bahusrāvāḥ koṣavantaśca ye vraṇāḥ/
na ca marmāśritāsteṣāmeṣaṇaṃ hitamucyate//
Ca.6.25.81 dvividhāmeṣaṇīṃ vidyānmṛdvīṃ ca kaṭhināmapi/
audbhidairmṛdubhirnālairlohānāṃ vā śalākayā//
Ca.6.25.82 gambhīre māṃsale deśe pāṭyaṃ lauhaśalākayā/
eṣyaṃ vidyādvraṇaṃ nālairviparītamato bhiṣak//
Ca.6.25.83 pūtigandhān vivarṇāṃśca bahusrāvānmahārujaḥ/
vraṇānaśuddhān vijñāya śodhanaiḥ samupācaret//
Ca.6.25.84 triphalā khadiro dārvī &vyagrodhādirbalā kuśaḥ/
nimbakolakapatrāśi kaṣāyāḥ śodhanā matāḥ//
Ca.6.25.85 tilakalkaḥ salavaṇo dve haridre trivṛdghṛtam/
madhukaṃ nimbapatrāṇi pralepo vraṇaśodhanaḥ//
Ca.6.25.86 nātirakto nātipāṇḍurnātiśyāvo na cātiruk/
na cotsanno na cotsaṅgī śuddho ropyaḥ paraṃ vraṇaḥ//
Ca.6.25.87 nyagrodhodumbarāśvatthakadambaplakṣavetasāḥ/
karavīrārkakuṭajāḥ kaṣāyā vraṇaropaṇāḥ//
Ca.6.25.88 candanaṃ padmakiñjalkaṃ dārvītvaṅnīlamutpalam/
mede mūrvā samaṅgā ca yaṣṭyāhvaṃ vraṇaropaṇam//
Ca.6.25.89 prapauṇḍarīkaṃ jīvantī gojihvā dhātakī balā/
ropaṇaṃ satilaṃ dadyāt pralepaṃ saghṛtaṃ vraṇe//
Ca.6.25.90 kampillakaṃ viḍaṅgāni vatsakaṃ triphalāṃ balām/
paṭolaṃ picumardaṃ ca lodhraṃ mustaṃ priyaṅgukam//
Ca.6.25.91 khadiraṃ dhātakīṃ sarjamelāmagurucandane/
piṣṭvā sādhyaṃ bhavettailaṃ tat paraṃ vraṇaropaṇam//
Ca.6.25.92 prapauṇḍarīkaṃ madhukaṃ kākolyau dve ca candane/
siddhametaiḥ samaistailaṃ paraṃ syādvraṇaropaṇam//
Ca.6.25.93 dūrvāsvarasasiddhaṃ vā tailaṃ kampillakena vā/
dārvītvacaśca kalkena pradhānaṃ vraṇaropaṇam//
Ca.6.25.94 yenaiva vidhinā tailaṃ ghṛtaṃ tenaiva sādhayet/
raktapittottaraṃ dṛṣṭvā ropaṇīyaṃ vraṇaṃ bhiṣak//
Ca.6.25.95 kadambārjunanimbānāṃ pāṭalyāḥ pippalasya ca/
vraṇapracchādane vidvān patrāṇyarkasya cādiśet//
Ca.6.25.96 vārkṣo+athavā++ājinaḥ kṣaumaḥ paṭṭo vraṇahitaḥ smṛtaḥ/
bandhaśca dvividhaḥ śasto vraṇānāṃ savyadakṣiṇaḥ//
Ca.6.25.97 lavaṇāmlakaṭūṣṇāni vidāhīni guṇūṇi ca/
varjayedannapānāni vraṇī maithunameva ca//
Ca.6.25.98 nātiśītagurusnigdhamavidāhi yathāvraṇam/
annapānaṃ vraṇahitaṃ hitaṃ cāsvapanaṃ divā//
Ca.6.25.99 stanyāni jīvanīyāni bṛṃhaṇīyāni yāni ca/
utsādanārthaṃ nimnānāṃ vraṇānāṃ tāni kalpayet//
Ca.6.25.100 bhūrjagranthyaśmakāsīsamadhobhāgāni gugguluḥ/
vraṇāvasādanaṃ tadvat kalaviṅkakapotaviṭ//
Ca.6.25.101 rudhire+atipravṛtte tu cchinne cchedye+adhimāṃsake/
kaphagranthiṣu gaṇḍeṣu vātastambhānilārtiṣu//
Ca.6.25.102 gūḍhapūyalasīkeṣu gambhīreṣu sthireṣu ca/
&kḷpteṣu cāṅgadeśeṣu karmāgneḥ saṃpraśasyate//
Ca.6.25.103 madhūcchiṣṭena tailena majjakṣaudravasāghṛtaiḥ/
taptairvā vividhairlohairdaheddāhaviśeṣavit//
Ca.6.25.104 rūkṣāṇāṃ sukumārāṇāṃ gambhīrānmārutottarān/
dahet snehamadhūcchiṣṭairlohaiḥ kṣaudraistato+anyathā//
Ca.6.25.105 bāladurbalavṛddhānāṃ garbhiṇyā raktapittinām/
tṛṣṇājvaraparītānāmabalānāṃ viṣādinām//
Ca.6.25.106 nāgnikarmopadeṣṭavyaṃ snāyumarmavraṇeṣu ca/
saviṣeṣu ca śalyeṣu netrakuṣṭhavraṇeṣu ca//
Ca.6.25.107 rogadoṣabalāpekṣī mātrākālāgnikovidaḥ/
śastrakarmāgnikṛtyeṣu kṣāramapyavacārayet//
Ca.6.25.108 kaṭhinatvaṃ vraṇā yānti gandhaiḥ sāraiśca dhūpitāḥ/
sarpirmajjavasādhūpaiḥ śaithilyaṃ yānti hi vraṇāḥ//
Ca.6.25.109 rujaḥ srāvāśca gandhāśca kṛmayaśca vraṇāśritāḥ/
śaithilyaṃ mārdavaṃ cāpi dhūpanenopaśāmyati//
Ca.6.25.110 lodhranyagrodhaśuṅgāni khadirastriphalā ghṛtam/
pralepo vraṇaśaithilyasaukumāryaprasādhanaḥ//
Ca.6.25.111 sarujaḥ kaṭhināḥ stabdhā nirāsrāvāśca ye vraṇāḥ/
yavacūrṇaiḥ sasarpiṣkairbahuśastān pralepayet//
Ca.6.25.112 mudgaṣaṣṭikaśālīnāṃ pāyasairvā yathākramam/
saghṛtairjīvanīyairvā tarpayettānabhīkṣṇaśaḥ//
Ca.6.25.113 kakubhodumbarāśvatthalodhrajāmbavakaṭphalaiḥ/
tvacamāśveva gṛhṇanti tvakvcūrṇaiścūrṇitā vraṇāḥ//
Ca.6.25.114 &manaḥśilailā mañjiṣṭhā lākṣā ca rajanīdvayam/
pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ paraḥ//
Ca.6.25.115 ayorajaḥ sakāsīsaṃ triphalākusumāni ca/
karoti lepaḥ &kṛṣṇatvaṃ sadya eva navatvaci//
Ca.6.25.116 &kālīyakanatāmrāsthihemakāntārasottamaiḥ/
lepaḥ sagomayarasaḥ savarṇīkaraṇaḥ paraḥ//
Ca.6.25.117 dhyāmakāśvatthaniculamūlaṃ lākṣā sagairikā/
sahemaścāmṛtāsaṅgaḥ kāsīsaṃ ceti varṇakṛt//
Ca.6.25.118 catuṣpadānāṃ tvaglomakhuraśṛṅgāsthibhasmanā/
tailāktā cūrṇitā bhūmirbhavellomavatī punaḥ//
Ca.6.25.119 ṣoḍaśopadravā ye ca vraṇānāṃ parikīrtitāḥ/
teṣāṃ cikitsā nirdiṣṭā yathāsvaṃ sve cikitsite//

Ca.6.25.120 tatra ślokau---

dvau vraṇau vraṇabhedāśca parīkṣā duṣṭireva ca/
sthānāni gandhāḥ srāvāśca sopasargāḥ kriyāśca yāḥ//
Ca.6.25.121 vraṇādhikāre sapraśnametannavakamuktavān/
munirvyāsasamāsābhyāmagniveśāya dhīmate//
ityagniveśakṛte tantre carakapratisaṃskṛte dṛḍhabalasaṃpūrite cikitsāsthāne dvivraṇīyacikitsitaṃ nāma pajcaviṃśo+adhyāyaḥ//25//