ṣaḍviṃśo+adhyāyaḥ/

Ca.6.26.1 athātastrimarmīyacikitsitamadhyāyaṃ vyākhyāsyāmaḥ//

Ca.6.26.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.26.3 saptottaraṃ marmaśataṃ yaduktaṃ śarīrasaṃkhyāmadhikṛtya tebhyaḥ/
marmāṇi bastiṃ hṛdayaṃ śiraśca pradhānabhūtāni vadanti tajjñāḥ//
Ca.6.26.4 prāṇāśrayāt, tāni hi pīḍayanto vātādayo+asūnapi pīḍayanti/
tatsaṃśritānāmanupālanārhtaṃ mahāgadānāṃ śṛṇu saumya rakṣām//
Ca.6.26.5 kaṣāyatiktoṣaṇarūkṣabhojyaiḥ &saṃdhāraṇābhojanamaithunaiśca/
pakvāśaye kupyati cedapānaḥ srotāṃsyadhogāni balī sa ruddhvā//
Ca.6.26.6 karoti viṇmārutamūtrasaṅgaṃ kramādudāvartamataḥ sughoram/
rugbastihṛtkukṣyudareṣvabhīkṣṇaṃ sapṛṣṭhapārśveṣvatidāruṇā syāt//
Ca.6.26.7 ādhmānahṛllāsavikartikāśca todo+avipākaśca sabastiśothaḥ/
varco+apravṛttirjaṭhare ca &gaṇḍānyūrdhvaśca vāyurvihato gude syāt//
Ca.6.26.8 kṛcchreṇa śuṣkasya cirāt pravṛttiḥ syādvā tanuḥ syāt khararūkṣaśītā/
tataśca rogā jvaramūtrakṛcchrapravāhikāhṛdgrahaṇīpradoṣāḥ//
Ca.6.26.9 vamyāndhyabādhiryaśiro+abhitāpavātodarāṣṭhīlamanovikārāḥ/
tṛṣṇāsrapittārucigulmakāsaśvāsapratiśyārditapārśvarogāḥ//
Ca.6.26.10 anye ca rogā bahavo+anilotthā bhavantyudāvartakṛtāḥ sughorāḥ/
cikitsitaṃ cāsya yathāvadūrdhvaṃ pravakṣyate tacchṛṇu cāgniveśa!//
Ca.6.26.11 taṃ tailaśītajvaranāśanāktaṃ svedairyathoktaiḥ pravilīnadoṣam/
upācaredvartinirūhabastisnehairvirekairanulomanānnaiḥ//
Ca.6.26.12 śyāmātrivṛnmāgadhikāṃ sadantīṃ gomūtrapiṣṭāṃ daśabhāgamāṣām/
sanīlīkāṃ dvirlavaṇāṃ guḍena vartiṃ karāṅguṣṭhanibhāṃ vidadhyāt//
Ca.6.26.13 piṇyākasauvarcalahiṅgubhirvā sasarṣapatryūṣaṇayāvaśūkaiḥ/
krimighnakampillakaśāṅkhinībhiḥ sudhārkajakṣīraguḍairyutābhiḥ//
Ca.6.26.14 syāt pippalīsarṣaparāḍhaveśmadhūmaiḥ sagomūtraguḍaiśca vartiḥ/
śyāmāphalālābukapippalīnāṃ nāḍyā+athavā tat pradhamettu cūrṇam//
Ca.6.26.15 rakṣoghnatumbīkarahāṭakṛṣṇācūrṇaṃ sajīmūtakasaindhavaṃ vā/
snigdhe gude tānyanulomayanti narasya varco+anilamūtrasaṅgam//
Ca.6.26.16 teṣāṃ vighāte tu bhiṣagvidadhyāt svabhyaktasusvinnatanornirūham/
ūrdhvānulomauṣadhamūtratailakṣārāmlavātaghnayutaṃ sutīkṣṇam//
Ca.6.26.17 vāte+adhike+amlaṃ lavaṇaṃ satailaṃ, kṣīreṇa pitte tu, kaphe samūtram/
sa mūtravarco+anilasaṅgamāśu gudaṃ sirāśca praguṇīkaroti//
Ca.6.26.18 trivṛtsudhāpatratilādiśākagrāmyaudakānūparasairyavānnam/
anyaiśca sṛṣṭānilamūtraviḍbhiradyāt prasannāguḍasīdhupāyī//
Ca.6.26.19 bhūyo+anubandhe tu bhavedvirecyo mūtraprasannādadhimaṇḍaśuktaiḥ/
svasthaṃ tu paścādanuvāsayettaṃ raukṣyāddhi saṅgo+anilavarcasoścet//
Ca.6.26.20 dviruttaraṃ hiṅgu &vacāgnikuṣṭhaṃ suvarcikā caiva viḍaṅgacūrṇam/
sukhāmbunā++&ānāhavisūcikārtihṛdrogagulmordhvasamīraṇaghnam//
Ca.6.26.21 vacābhayācitakayāvaśūkān sapippalīkātiviṣān sakuṣṭhān/
uṣṇāmbunā++ānāhavimūḍhavātān pītvā jayedāśu rasaudanāśī//
Ca.6.26.22 hiṅgūgragandhābiḍaśuṇṭhyajājīharītakīpuṣkaramūlakuṣtham/
yathottaraṃ bhāgavivṛddhametat plīhodarājīrṇavisūcikāsu//
Ca.6.26.23 sthirādivargasya punarnavāyāḥ śampākapūtīkakarañjayośca/
siddhaḥ kaṣāye dvipalāṃśikānāṃ prastho ghṛtāt syāt pratiruddhavāte//
Ca.6.26.24 phalaṃ ca mūlaṃ ca virecanoktaṃ hiṅgvarkamūlaṃ daśamūlamagryam/
snuk citrakaścaiva punarnavā ca tulyāni sarvairlavaṇāni pañca//
Ca.6.26.25 snehaiḥ samūtraiḥ saha jarjarāṇi śarāvasandhau vipacet sulipte/
pakvaṃ supiṣṭaṃ lavaṇaṃ tadannaiḥ pānaistathā++ānāharujāghnamadyāt//
Ca.6.26.26 hṛtstambhamūrdhāmayagauravābhyāmudgārasaṅgena sapīnasena/
ānāhamāmaprabhavaṃ jayettu pracchardanailaṅghanapācanaiśca//
Ca.6.26.27 gulmodarabradhnārśaḥplīhodāvartayoniśukragade/
medaḥkaphasaṃsṛṣṭe mārutarakte+avagāḍhe ca//
Ca.6.26.28 gṛdhrasipakṣavadhādiṣu virecanārheṣu vātarogeṣu/
vāte vibaddhamārge medaḥkaphapittaraktena//
Ca.6.26.29 payasā māṃsarasairvā triphalārasayūṣamūtramadirābhiḥ/
doṣānubandhayogāt praśastameraṇḍajaṃ tailam//
Ca.6.26.30 tadvātanutsvabhāvāt saṃyogavaśādvirecanācca jayet/
medosṛkpittakaphonmiśrānilarogajittasmāt//
Ca.6.26.31 balakoṣṭhavyādhivaśādāpañcapalā bhavenmātrā/
mṛdukoṣṭhālpabalānāṃ saha bhojyaṃ tatprayojyaṃ syāt//) ityudāvartacikitsā/
Ca.6.26.32 vyāyāmatīkṣṇauṣadharūkṣamadyaprasaṅganityadrutapṛṣṭhayānāt/
ānūpamatsyādhyaśanādajīrṇāt syurmūtrakṛcchrāṇi nṛṇāmihāṣṭau//
Ca.6.26.33 pṛthaṅmalāḥ svaiḥ kupitā nidānaiḥ sarve+athavā kopamupetya bastau/
mūtrasya mārgaṃ paripīḍayanti yadā tadā mūtrayatīha kṛcchrāt//
Ca.6.26.34 tīvrā rujo vaṅkṣaṇabastimeḍhre svalpaṃ muhurmūtrayatīha vātāt/
pītaṃ saraktaṃ sarujaṃ sadāhaṃ kṛcchrānmuhurmūtrayatīha pittāt//
Ca.6.26.35 basteḥ saliṅgasya gurutvaśothau mūtraṃ sapicchaṃ kaphamūtrakṛcche/
sarvāṇi rūpāṇi tu sannipātādbhavanti tat kṛcchratamaṃ hi kṛcchram//
Ca.6.26.36 viśoṣayedbastigataṃ saśukraṃ mūtraṃ sapittaṃ pavanaḥ kaphaṃ vā/
yadā tadā+aśmaryupajāyate tu krameṇa pitteṣviva rocanā goḥ//
Ca.6.26.37 kadambapuṣpākṛtiraśmatulyā ślakṣṇā tripuṭyapyathavā+api mṛdvī/
mūtrasya cenmārgamupaiti ruddhvā mūtraṃ rujaṃ tasya karoti bastau//
Ca.6.26.38 sasevanīmehanabastiśūlaṃ viśīrṇadhāraṃ ca karoti mūtram/
mṛdgāti meḍhraṃ sa tu vedanārto muhuḥ śakṛnmuñcati mehate ca//
Ca.6.26.39 kṣobhāt kṣate mūtrayatīha sāsṛk tasyāḥ sukhaṃ mehati ca vyapāyāt/
eṣā+aśmarī mārutabhinnamūrtiḥ syāccharkarā mūtrapathāt kṣarantī//
Ca.6.26.40 (reto+abhighātābhihatasya puṃsaḥ pravartate yasya tu mūtrakṛcchram/
syādvedanā vaṅkṣaṇabastimeḍhre tasyātiśūlaṃ vṛṣaṇātivṛtte//
Ca.6.26.41 śukreṇa saṃruddhagatipravāho mūtraṃ sa kṛcchreṇa vimuñcatīha/
tamaṇḍayoḥ stabdhamiti bravanti reto+abhighātāt pravadanti &kṛcchram//)
Ca.6.26.42 śukraṃ malāścaiva pṛthak pṛthagvā mūtrāśayasthāḥ prativārayanti/
tadvyāhataṃ mehanabastiśūlaṃ mūtraṃ saśukraṃ kurute vibaddham//
Ca.6.26.43 stabdhaśca śūno bhṛśavedanaśca tudyeta bastirvṛṣaṇau ca tasya/
kṣatābhighātāt kṣatajaṃ kṣayādvā prakopitaṃ bastigataṃ vibaddham//
Ca.6.26.44 tīvrārti mūtreṇa sahāśmarītvamāyāti tasminnatisaṃcite ca/
ādhmātatāṃ vindati gauravaṃ ca basterlaghutvaṃ ca viniḥsṛte+asmin//
iti mūtrakṛcchranidānam/
Ca.6.26.45 abhyañjanasnehanirūhabastisnehopanāhottarabastisekān/
sthirādibhirvātaharaiśca siddhān dadyādrasāṃścānilamūtrakṛcchre//
Ca.6.26.46 punarnavairaṇḍaśatāvarībhiḥ pattūravṛścīrabalāśmabhidbhiḥ/
dvipañcamūlena kulatthakolayavaiśca toyotkvathite kaṣāye//
Ca.6.26.47 tailaṃ varāharkṣavasā ghṛtaṃ ca taireva kalkairlavaṇaiśca sādhyam/
tanmātrayā++āśu pratihanti pītaṃ śūlānvitaṃ mārutamūtrakṛcchram//
Ca.6.26.48 etāni cānyāni varauṣadhāni piṣṭāni śastānyapi copanāhe//
syurlābhatastailaphalāni caiva snehāmlayuktāni sukhasvoṣṇavanti//
Ca.6.26.49 sekāvagāhāḥ śiśirāḥ pradehā graiṣmo vidhirbastipayovirekāḥ/
drākṣāvidārīkṣurasairghṛtaiśca kṛcchreṣu pittaprabhaveṣu kāryāḥ//
Ca.6.26.50 śatāvarīkāśakuśaśvadaṃṣṭrāvidāriśālīkṣukaśerukāṇām/
kvāthaṃ suśītaṃ madhuśarkarābhyāṃ yuktaṃ pibet paittikamūtrakṛcchrī//
Ca.6.26.51 pibet kaṣāyaṃ kamalotpalānāṃ śṛṅgāṭakānāmathavā vidāryāḥ/
&daṇḍairakāṇāmathavā+api mūlaṃ pūrveṇa kalpena tathā+ambu śītam//
Ca.6.26.52 ervārubījaṃ trapuṣāt kusumbhāt sakuṅgkumaḥ syādvṛṣakaśca peyaḥ/
drākṣārasenāśmariśarkarāsu sarveṣu kṛcchreṣu praśasta eṣaḥ//
Ca.6.26.53 ervārubījaṃ madhukaṃ &sadāru paitte pibettaṇḍuladhāvanena/
dārvīṃ tathaivāmalakīrasena samākṣikāṃ pittakṛte tu kṛcchre//
Ca.6.26.54 kṣāroṣṇatīkṣṇauṣadhamannapānaṃ svedo yavānnaṃ vamanaṃ nirūhāḥ/
takraṃ satiktauṣadhasiddhatailamabhyaṅgapānaṃ kaphamūtrakṛcchre//
Ca.6.26.55 vyoṣaṃ &śvadaṃṣṭrātruṭisārasāsthi kolapramāṇaṃ madhumūtrayuktam/
pibettruṭiṃ kṣaudrayutāṃ kadalyā rasena kaiḍaryarasena vā+api//
Ca.6.26.56 takreṇa yuktaṃ śitivārakasya bījaṃ pibet kṛcchravināśahetoḥ/
pibettathā taṇḍuladhāvanena pravālacūrṇaṃ kaphamūtrakṛcchre//
Ca.6.26.57 saptacchadāragvadhakebukailādhavaṃ karañjaṃ kuṭajaṃ guḍūcīm/
paktvā jale tena pibedyavāgūṃ siddhaṃ kaṣāyaṃ madhusaṃyutaṃ vā//
Ca.6.26.58 sarvaṃ tridoṣaprabhave tu vāyoḥ sthānānupūrvyā prasamīkṣya kāryam/
tribhyo+adhike prāgvamanaṃ kaphe syāt pitte virekaḥ pavane tu bastiḥ//
iti mūtrakṛcchracikitsā/
Ca.6.26.59 kriyā hitā sā+aśmariśarkarābhyāṃ kṛcchre yathaiveha kaphānilābhyām/
kāryā+aśmarībhedanapātanāya viśeṣayuktaṃ śṛṇu karma siddham//
Ca.6.26.60 pāṣāṇabhedaṃ vṛṣakaṃ śvadaṃṣṭrāpāṭhābhayāvyoṣaśaṭīnikumbhāḥ/
&hiṃsrākharāśvāśitivārakāṇāmervārukāṇāṃ trapuṣasya bījam//
Ca.6.26.61 utkuñcikā hiṅgu savetasāmlaṃ syāddve bṛhatyau hapuṣā vacā ca/
cūrṇaṃ pibedaśmaribhedapakvaṃ sarpiśca gomūtracaturguṇaṃ taiḥ//
Ca.6.26.62 mūlaṃ śvadaṃṣṭrakṣurakorubūkāt kṣīreṇa piṣṭaṃ bṛhatīdvayācca/
āloḍya dadhnā madhureṇa peyaṃ dināni saptāśmaribhedanāya//
Ca.6.26.63 punarnavāyorajanīśvadaṃṣṭrāphalgupravālāśca sadarbhapuṣpāḥ/
kṣīrāmbumadyekṣurasaiḥ supiṣṭaṃ peyaṃ bhavedaśmariśarkarāsu//
Ca.6.26.64 triṭiṃ &surāhvaṃ lavaṇāni pañca yavāgrajaṃ kundurukāśmabhedau/
kampillakaṃ gokṣurakasya bījamervārubījaṃ trapuṣasya bījam//
Ca.6.26.65 cūrṇīkṛtaṃ citrakahiṅgumāṃsīyavānitulyaṃ triphalādvibhāgam/
amlairaśuktai rasamadyayūṣaiḥ peyaṃ hi gulmāśmaribhedanārtham//
Ca.6.26.66 bilvapramāṇo ghṛtatailabhṛṣṭo yūṣaḥ kṛtaḥ śigrukamūlakalkāt/
śīto+aśmabhit syāddadhimaṇḍayuktaḥ peyaḥ prakāmaṃ lavaṇena yuktaḥ//
Ca.6.26.67 jalena śobhāñjanamūlakalkaḥ śīto hitaścāśmariśarkarāsu/
sitopalā vā samayāvaśūkā kṛcchreṣu sarveṣvapi bheṣajaṃ syāt//
Ca.6.26.68 pītvā+atha madyaṃ nigadaṃ rathena hayena vā śīghrajavena yāyāt/
taiḥ śarkarā pracyavate+aśmarī tu śāmyenna cecchalyaviduddharettām//
Ca.6.26.69 retobhighātaprabhave tu kṛcchre samīkṣya doṣaṃ pratikarma kuryāt/
kārpāsamūlaṃ vṛṣakāśmabhedau balā sthirādīni gavedhukā ca//
Ca.6.26.70 vṛścīra aindrī ca punarnavā ca śatāvarī madhvasanākhyaparṇyau/
tatkvāthasiddhaḥ pavane rasaḥ syāt pitte+adhike kṣīramathāpi sarpiḥ//
Ca.6.26.71 kaphe ca yūṣādikamannapānaṃ saṃsargaje sarvahitaḥ kramaḥ syāt/
evaṃ na cecchāmyati tasya yuñjyāt surāṃ purāṇāṃ madhukāsavaṃ vā//
Ca.6.26.72 vihaṅgamāṃsāni ca bṛṃhaṇāya bastīṃśca śukrāśayaśodhanārtham/
śuddhasya tṛptasya ca vṛṣyayogaiḥ priyānukūlāḥ pramadā vidheyāḥ//
Ca.6.26.73 raktodbhave tūtpalanālatālakāsekṣubālekṣukaśerukāṇi/
pibet sitākṣaudrayutāni khādedikṣuṃ vidārīṃ tripuṣāṇi caiva//
Ca.6.26.74 ghṛtaṃ śvadaṃṣṭrāsvarasena siddhaṃ kṣīreṇa caivāṣṭaguṇena peyam/
sthirādikānāṃ kanakādikānāmekaikaśo vā vidhinaiva tena//
Ca.6.26.75 kṣīreṇa bastirmadhurauṣadhaiḥ syāttailena vā svākuphalotthitena//
yanmūtrakṛcchre vihitaṃ tu paitte kāryaṃ tu tacchoṇitamūtrakṛcchre//
Ca.6.26.76 vyāyāmasaṃdhāraṇaśuṣkarūkṣapiṣṭānnavātārkakaravyavāyān/
kharjūraśālūkakapitthajambūbisaṃ kaṣāyaṃ na rasaṃ bhajeta//
ityaśmarīcikitsā/
Ca.6.26.77 vyāyāmatīkṣṇātivirekabasticintābhayatrāsagadāticārāḥ/
chardyāmasaṃdhāraṇakarśanāni hṛdrogakartṝṇi tathā+abhighātaḥ//
Ca.6.26.78 vaivarṇyamūrcchājvarakāsahikkāśvāsāsyavairasyatṛṣāpramohāḥ/
chardiḥ kaphotkleśarujo+aruciśca hṛdrogajāḥ syurvividhāstathā+anye//
Ca.6.26.79 hṛcchūnyabhāvadravaśoṣabhedastambhāḥ samohāḥ pavanādviśeṣaḥ/
pittāttamodūyanadāhamohāḥ saṃtrāsatāpajvarapītabhāvāḥ//
Ca.6.26.80 stabdhaṃ guru syāt stimitaṃ ca marma kaphāt prasekajvarakāsatandrāḥ/
vidyāttridoṣaṃ tvapi sarvaliṅgaṃ tīvrārtitodaṃ kṛmijaṃ sakaṇḍūm//
Ca.6.26.81 tailaṃ sasauvīrakamastutakraṃ vāte prapeyaṃ lavaṇaṃ sukhoṣṇam/
mūtrāmbusiddhaṃ lavaṇaiśca tailamānāhagulmārtihṛdāmayaghnam//
Ca.6.26.82 punarnavāṃ dāru sapañcamūlaṃ rāsnāṃ yavān bilvakulatthakolam/
paktvā jale tena vipācya taialmabhyaṅgapāne+anilahṛdgadaghnam//
Ca.6.26.83 harītakīnāgarapuṣkarāhvairvayaḥkayasthālavaṇaiśca kalkaiḥ/
sahiṅgubhiḥ sādhitamagryasarpirgulme sahṛtpārśvagade+anilotthe//
Ca.6.26.84 sapuṣkarāhvaṃ phalapūramūlaṃ mahauṣadhaṃ śaṭyabhayā ca kalkāḥ/
kṣārāmbusarpirlavaṇairvimiśrāḥ syurvātahṛdrogavikartikāghnāḥ//
Ca.6.26.85 kvāthaḥ kṛtaḥ pauṣkaramātuluṅgapalāśabhūtīkaśaṭīsurāhvaiḥ/
sanāgarājājivacāyavānīkṣāraḥ sukhoṣṇo lavaṇaśca peyaḥ//
Ca.6.26.86 pathyāśaṭīpauṣkarapañcakolāt samātuluṅgādyamakena kalkaḥ/
guḍaprasannālavaṇaiśca bhṛṣṭo hṛtpārśvapṛṣṭhodarayoniśūle//
Ca.6.26.87 syāttryūṣaṇaṃ dve triphale sapāṭhe nidigdhikāgokṣurakau bale dve/
ṛddhistruṭistāmalakī svaguptā mede madhūkaṃ madhukaṃ sthirā ca//
Ca.6.26.88 śatāvarī jīvakapṛśniparṇyau dravyairimairakṣasamaiḥ supiṣṭaiḥ/
prasthaṃ ghṛtasyeha pacedvidhijñaḥ prasthena dadhnā tvatha māhiṣeṇa//
Ca.6.26.89 mātrāṃ palaṃ cārdhapalaṃ picuṃ vā prayojayenmākṣikasaṃprayuktām/
śvāse sakāse tvatha pāṇḍuroge halīmake hṛdgrahaṇīpradoṣe//
Ca.6.26.90 śītāḥ pradehāḥ pariṣecanāni tathā vireko hṛdi pittaduṣṭe/
drākṣāsitākṣaudraparūṣakaiḥ syācchuddhe tu pittāpahamannapānam//
Ca.6.26.91 &yaṣṭyāhvikātiktakarohiṇībhyāṃ kalkaṃ pibeccāpi sitājalena/
kṣate ca sarpīṃṣi hitāni sarpirguḍāśca ye tān prasamīkṣya samyak//
Ca.6.26.92 dadyādbhiṣagdhanvarasāṃśca gavyakṣīrāśināṃ pittahṛdāmayeṣu/
taireva sarve praśamaṃ prayānti pittāmayāḥ śoṇitasaṃśraya ye//
Ca.6.26.93 drākṣābalāśreyasiśarkarābhiḥ kharjūravīrarṣabhakotpalaiśca/
kākolimedāyugajīvakaiśca kṣīreṇa siddhaṃ mahiṣīghṛtaṃ syāt//
Ca.6.26.94 kaśerukāśaivalaśṛṅgaveraprapauṇḍarīkaṃ madhukaṃ bisasya/
granthiśca sarpiḥ payasā pacettaiḥ kṣaudrānvitaṃ pittahṛdāmayaghnam//
Ca.6.26.95 sthirādikalkaiḥ payasā ca siddhaṃ drākṣārasenekṣurasena vā+api/
sarpirhitaṃ svāduphalekṣujāśca rasāḥ suśītā hṛdi pittaduṣṭe//
Ca.6.26.96 svinnasya vāntasya vilaṅghitasya kriyā kaphaghnī kaphamarmaroge/
kaulatthadhānyaiśca rasairyavānnaṃ pānāni tīkṣṇāni &ca śaṅkarāṇi//
Ca.6.26.97 mūtre śṛtāḥ kaṭphalaśṛṅgaverapītadrupathyātiviṣāḥ pradeyāḥ/
&kṛṣṇāśaṭīpuṣkaramūlarāsnāvacābhayānāgaracūrṇakaṃ ca//
Ca.6.26.98 udumbarāśvatthavaṭārjunākhye pālāśarauhītakakhāvire ca/
kvāthe trivṛttryūṣaṇacūrṇasiddho lehaḥ kaphaghno+aśiśirāmbuyuktaḥ//
Ca.6.26.99 śilāhvayaṃ vā bhiṣagapramattaḥ prayojayet kalpavidhānadiṣṭam/
prāśaṃ &tathā++āgastyamathāpi lehaṃ rasāyanaṃ brāhmamathāmalakyāḥ//
Ca.6.26.100 tridoṣaje laṅghanamāditaḥ syādannaṃ ca sarveṣu hitaṃ vidheyam/
hīnātimadhyatvamavekṣya caiva kāryaṃ trayāṇāmapi karma śastam//
Ca.6.26.101 bhuktea+dhikaṃ jīryati śūlamalpaṃ jīrṇe sthitaṃ cet suradārukuṣṭham/
satilvakaṃ dve lavaṇe viḍaṅgamuṣṇāmbunā sātiviṣaṃ pibet saḥ//
Ca.6.26.102 jīrṇe+adhike snehavirecanaṃ syāt phalairvirecyo yadi jīryati syāt/
triṣveva kāleṣvadhike tu śūle tīkṣṇaṃ hitaṃ mūlavirecanaṃ syāt//
Ca.6.26.103 prāyo+anilo ruddhagatiḥ prakupyatyāmāśaye śodhanameva tasmāt/
kāryaṃ tathā laṅghanapācanaṃ ca sarvaṃ kṛmighnaṃ kṛmihṛdgade ca//
iti hṛdrogacikitsā/
Ca.6.26.104 saṃdhāraṇājīrṇarajotibhāṣyakrodhartuvaiṣamyaśirobhitāpaiḥ/
prajāgarātisvapanāmbuśītairavaśyayā maithunabāṣpadhūmaiḥ//
Ca.6.26.105 saṃstyānadoṣe śirasi pravṛddho vāyuḥ pratiśyāyamudīrayettu/
ghrāṇārtitodau kṣavathurjalābhaḥ srāvo+anilāt sasvaramūrdharogaḥ//
Ca.6.26.106 nāsāgrapākajvaravaktraśoṣatṛṣṇoṣṇapītasravaṇāni pittāt/
kāsārucisrāvaghanaprasekāḥ kaphādguruḥ srotasi cāpi kaṇḍūḥ//
Ca.6.26.107 sarvāṇi rūpāṇi tu sannipātāt syuḥ pīnase &tīvraruje+atiduḥkhe/
sarvo+ativṛddho+ahitabhojanāttu duṣṭapratiśyāya upekṣitaḥ syāt//
Ca.6.26.108 tatastu rogāḥ kṣavathuśca nāsāśoṣaḥ pratīnāhaparisravau ca/
ghrāṇasya pūtitvamapīnasaśca sapākaśothārbudapūyaraktāḥ//
Ca.6.26.109 arūṃsi śīrṣaśravaṇākṣirogakhālityaharyarjunalomabhāvāḥ/
tṛṭśvāsakāsajvararaktapittavaisvaryaśoṣāśca tato bhavanti//
Ca.6.26.110 rodhābhighātasravaśoṣapākairghrāṇaṃ yutaṃ yaśca na vetti gandham/
durgandhi cāsyaṃ bahuśaḥprakopi duṣṭapratiśyāyamudāharettam//
Ca.6.26.111 saṃspṛśya marmāṇyanilastu mūrdhni viṣvakpathasthaḥ kṣavathuṃ karoti/
kruddhaḥ sa saṃśoṣya kaphaṃ tu nāsāśṛṅgāṭakaghrāṇaviśoṣaṇaṃ ca//
Ca.6.26.112 ucchvāsamārgaṃ tu kaphaḥ savāto rundhyāt pratīnāhamudāharettam/
yo mastuluṅgādghanapītapakvaḥ kaphaḥ &sravedeṣa parisravastu//
Ca.6.26.113 vaivarṇyadaurgandhyamupekṣyā tu syāt pūtinasyaṃ śvayathurbhramaśca/
ānahyate yasya viśuṣyate ca praklidyate dhūpyati cāpi nāsā//
Ca.6.26.114 na vetti yo gandharasāṃśca janturjuṣṭaṃ vyavasyettamapīnasena/
taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam//
Ca.6.26.115 sadāharāgaḥ śvayathuḥ sapākaḥ syād ghrāṇapāko+api ca raktapittāt/
ghrāṇaśritāsṛkprabhṛtīna pradūṣya kurvanti nāsāśvayathuṃ malāśca//
Ca.6.26.116 ghrāṇe tathocchvāsagatiṃ nirudhya māṃsāsradoṣādapi cārbudāni/
ghrāṇāt sravedvā śravaṇānmukhādvā pittāktamasraṃ tvapi pūyaraktam//
Ca.6.26.117 kuryāt sapittaḥ pavanastvagādīn saṃdūṣya cārūṃṣi sapākavanti/
nāsā pradīpteva narasya yasya dīptaṃ tu taṃ rogamudāharanti//
iti nāsāroganidānam/
Ca.6.26.118 bhṛśārtiśūlaṃ sphuratīha vātāt pittāt sadāhārti kaphādguru syāt/
sarvaistridoṣaṃ krimibhistu kaṇḍūrdaurgandhyatodārtiyutaṃ śiraḥ syāt//
iti śiroroganidānam/
Ca.6.26.119 mukhāmaye mārutaje tu śoṣakārkaśyaraukṣyāṇi calā rujaśca/
kṛṣṇāruṇaṃ niṣpatanaṃ saśītaṃ prasraṃsanaspandanatodabhedāḥ//
Ca.6.26.120 &tṛṣṇājvarasphoṭakatāludāhā dhūmāyanaṃ cāpyavadīrṇatā ca/
pittāt samūrcchā vividhā rujaśca varṇāśca śuklāruṇavarṇavarjyāḥ//
Ca.6.26.121 kaṇḍūrgurutvaṃ sitavijjalatvaṃ sneho+arucirjāḍyakaphaprasekau/
utkleśamandānalatā ca tandrā rujaśca mandāḥ kaphavaktraroge//
Ca.6.26.122 sarvāṇi rūpāṇi tu vaktraroge bhavanti yasmin sa tu sarvajaḥ syāt/
saṃsthānadūṣyākṛtināmabhedāccaite catuḥṣaṣṭividhā bhavanti//
Ca.6.26.123 śālākyatantre+abhihitāni teṣāṃ nimittarūpākṛtibheṣajāni/
yathāpradeśaṃ tu caturvidhasya kriyāṃ pravakṣyāmi mukhāmayasya//
iti mukharoganidānam/
Ca.6.26.124 vātādibhiḥ śokabhayātilobhakrodhairmanoghnāśanagandharūpaiḥ/
arocakāḥ syuḥ parihṛṣṭadantaḥ kaṣāyavaktraśca mato+anilena//
Ca.6.26.125 kaṭvamlamuṣṇaṃ virasaṃ ca pūti pittena vidyāllavaṇaṃ ca vaktram/
mādhuryapaicchilyagurutvaśaitya&vibaddhasaṃbaddhayutaṃ kaphena//
Ca.6.26.126 arocake śokabhayānilobha&krodhādyahṛdyāśanagandhaje syāt/
svābhāvikaṃ vaktramathāruciśca tridoṣaje naikarasaṃ bhavettu//
ityarocakanidānam/
Ca.6.26.127 nādo+atirukkarṇamalasya śoṣaḥ srāvastanuścāśravaṇaṃ ca vātāt/
śophaḥ sarāgo daraṇaṃ vidāhaḥ sapītapūtiśravaṇaṃ ca pittāt//
Ca.6.26.128 vaiśrutyakaṇḍūsthiraśophaśuklasnigdhaśrutiḥ śleṣmabhave+alparuk ca/
sarvāṇi rūpāṇi tu sannipātāt srāvaśca tatrādhikadoṣavarṇaḥ//
iti karṇaroganidānam/
Ca.6.26.129 &alpastu rāgo+anupadehavāṃśca satodabhedo+anilajākṣiroge/
pittāt sadāho+atirujaḥ sarāgaḥ pītopadehaḥ subhṛśoṣṇavāhī//
Ca.6.26.130 śuklopadehaṃ bahupicchilāśru netraṃ kaphāt syādgurutā sakaṇḍuḥ/
sarvāṇi rūpāṇi tu sannipātānnetrāmayāḥ ṣaṇṇavatistu bhedāt//
Ca.6.26.131 teṣāmabhivyaktirabhipradiṣṭā śālākyatantreṣu cikitsitaṃ ca/
parādhikāre tu na vistaroktiḥ śasteti tenātra na naḥ prayāsaḥ//
iti netraroganidānam/
Ca.6.26.132 tejo+anilādyaiḥ saha keśabhūmiṃ dagdhvā++āśu kuryāt khalatiṃ narasya/
kiṃcittu dagdhvā palitāni kuryāddhariprabhatvaṃ ca śiroruhāṇām//
Ca.6.26.133 ityūrdhvajatrūtthagadaikadeśas&tantre nibaddho+ayamaśūnyatārtham/
ataḥ paraṃ bheṣajasaṃgrahaṃ tu nibodha saṃkṣepata ucyamānam//
iti khālityaroganidānam/
Ca.6.26.134 vātāt sakāsavaisvarye sakṣāraṃ pīnase vṛtam/
pibedrasaṃ payaścoṣṇaṃ snaihikaṃ dhūmameva vā//
Ca.6.26.135 śatāhvā tvagbalā mūlaṃ syonākairaṇḍabilvajam/
sāragvadhaṃ pibedvartiṃ madhūcchiṣṭavasāghṛtaiḥ//
Ca.6.26.136 athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe/
navapratiśyāyavatāṃ dhūmaṃ vaidyaḥ prayojayet//
Ca.6.26.137 śaṅkhamūrdhalalāṭārtau pāṇisvedopanāhanam/
svabhyakte kṣavathusrāvarodhādau saṃkarādayaḥ//
Ca.6.26.138 ghreyāśca rohiṣājājīvacātarkāricorakāḥ/
tvakpatramaricailānāṃ cūrṇā vā sopakuñcikāḥ//
Ca.6.26.139 srotaḥśṛṅgāṭanāsākṣiśoṣe tailaṃ ca nāvanam/
prabhāvyāje tilān kṣīre tena piṣṭāṃstaduṣmaṇā//
Ca.6.26.140 mandasvinnān sayaṣṭyāhvacūrṇāṃstenaiva pīḍayet/
daśamūlasya niṣkvāthe rāsnāmadhukakalkavat//
Ca.6.26.141 siddhaṃ sasaindhavaṃ tailaṃ daśakṛtvo+aṇu tat smṛtam/
snigdhasyāsthāpanairdoṣaṃ nirharedvātapīnase//
Ca.6.26.142 snigdhāmloṣṇaiśca laghvannaṃ grāmyādīnāṃ rasairhitam/
uṣṇāmbunā snānapāne nivātoṣṇapratiśrayaḥ//
Ca.6.26.143 cintāvyāyāmavākceṣṭāvyavāyavirato bhavet/
vātaje pīnase dhīmānicchannevātmano hitam//
Ca.6.26.144 paitte sarpiḥ pibet &siddhaṃ śṛṅgaveraśṛtaṃ payaḥ/
pācanārthaṃ pibet pakve kāryaṃ mūrdhavirecanam//
Ca.6.26.145 pāṭhādvirajanīmūrvāpippalījātipallavaiḥ/
dantyā ca sādhitaṃ tailaṃ nasyaṃ syāt pakvapīnase//
Ca.6.26.146 pūyāsre raktapittaghnāḥ kaṣāyā nāvanāni ca/
&pākadāhaḍhyarūkṣeṣu śītā &lepāḥ sasecanāḥ//
Ca.6.26.147 &ghreyanasyopacārāśca kaṣāyāḥ svāduśītalāḥ/
mandapitte pratiśyāye snigdhaiḥ kuryādvirecanam//
Ca.6.26.148 ghṛtaṃ kṣīraṃ yavāḥ śālirgodhūmā jāṅgalā rasāḥ/
śītāmlāstiktaśākāni yūṣā mudgādibhirhitāḥ//
Ca.6.26.149 gauravārocakeṣvādau laṅghanaṃ kaphapīnase/
svedāḥ sekāśca pākārthaṃ lipte śirasi sarpiṣā//
Ca.6.26.150 laśunaṃ mudgacūrṇena vyoṣakṣāraghṛtairyutam/
deyaṃ kaphaghnavamanamutkliṣṭaśleṣmaṇe hitam//
Ca.6.26.151 apīnase pūtinasye ghrāṇasrāve sakaṇḍuke/
dhūmaḥ śasto+avapīḍaśca kaṭubhiḥ kaphapīnase//
Ca.6.26.152 namaḥśilā vacā vyoṣaṃ viḍaṅgaṃ hiṅgu gugguluḥ/
cūrṇo ghreyaḥ pradhamanaṃ kaṭubhiśca phalaistathā//
Ca.6.26.153 bhārgīmadanatarkārīsurasādivipācite/
mūtre lākṣā vacā lambā viḍaṅgaṃ kuṣṭhapippalī//
Ca.6.26.154 kṛtvā kalkaṃ karañjaṃ ca tailaṃ taiḥ sārṣapaṃ pacet/
pākānmukte ghane nasyametanmedonibhe kaphe//
Ca.6.26.155 snigdhasya vyāhate vege cchardanaṃ kaphapīnase/
vamanīyaśṛtakṣīratilamāṣayavāgunā//
Ca.6.26.156 vārtākakulakavyoṣakulatthāḍhakimudgajāḥ/
yūṣāḥ kaphaghnamannaṃ ca śastamuṣṇāmbuseca(va)nam//
Ca.6.26.157 sarvajit pīnase duṣṭe kāryaṃ śophe ca śophajit/
ksāro+arbudādhimāṃseṣu kriyā śeṣeṣvavekṣya ca//
iti pīnasanāsārogacikitsā/
Ca.6.26.158 vātike śiraso roge snehān svedān sanāvanān/
pānānnamupanāhāṃśca kuryādvātāmayāpahān//
Ca.6.26.159 tailabhṛṣṭairagurvādyaiḥ sukhoṣṇairupanāhanam/
jīvanīyaiḥ sumanasā matsyairmāṃsaiśca śasyate//
Ca.6.26.160 rāsnāsthirādibhiḥ siddhaṃ sakṣīraṃ nasyamartinut/
tailaṃ rāsnādvikākolīśarkarābhirathāpi vā//
Ca.6.26.161 balāmadhūkayaṣṭyāhvavidārīcandanotpalaiḥ/
jīvakarṣabhakadrākṣāśarkarābhiśca sādhitaḥ//
Ca.6.26.162 prasthastailasya sakṣīro jāṅgalārdhatulārase/
nasyaṃ sarvordhvajatrūtthavātapittāmayāpaham//
Ca.6.26.163 daśamūlabalārāsnātriphalāmadhukaiḥ saha/
mayūraṃ pakṣapittāntraśakṛttuṇḍāṅgrivarjitam//
Ca.6.26.164 jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet/
madhuraiḥ kārṣikaiḥ kalkaiḥ śirorogārditāpaham//
Ca.6.26.165 karṇākṣināsikājihvātālvāsyagalaroganut/
māyūramitivikhyātamūrdhvajatrugadāpaham//
iti māyūraghṛtam/
Ca.6.26.166 etenaiva kaṣāyeṇa ghṛtaprasthaṃ vipācayet/
caturguṇena payasā kalkairebhiśca kārṣikaiḥ//
Ca.6.26.167 jīvantītriphalāmedāmṛdvīkardhiparūṣakaiḥ/
samaṅgācavikābhārgīkāśmarīsuradārubhiḥ//
Ca.6.26.168 ātmaguptāmahāmedātālakharjūramastakaiḥ/
&mṛṇālabisaśālūkaśṛṅgījīvakapadmakaiḥ//
Ca.6.26.169 śatāvarīvidārīkṣubṛhatīsārivāyugaiḥ/
mūrvāśvadaṃṣṭrarṣabhakaśṛṅgāṭakakaserukaiḥ//
Ca.6.26.170 rāsnāsthirātāmalakīrsūkṣmailāśaṭipauṣkaraiḥ/
punarnavātugākṣīrīkākolīdhanvayāsakaiḥ//
Ca.6.26.171 &kharjūrākṣoṭavātāmamuñjātābhiṣukairapi/
dravyaurebhiryathālābhaṃ pūrvakalpena sādhitam//
Ca.6.26.172 nasye pāne tathā+abhyaṅge bastau caiva prayojayet/
śirorogeṣu sarveṣu kāse śvāse ca dāruṇe//
Ca.6.26.173 namyāpṛṣṭhagrahe śoṣe svarabhede tathā+ardite/
yonyasṛkśukradoṣeṣu śastaṃ vandhyāsutapradam//
Ca.6.26.174 ṛtusnātā tathā nārī pītvā putraṃ prasūyate/
mahāmāyūramityetadghṛtamātreyapūjitam//
iti mahāmāyūraghṛtam/
Ca.6.26.175 ākhubhiḥ kukkuṭairhaṃsaiḥ śaśaiścāpi hi buddhimān/
kalpenānena vipacet sarpirūrdhvagadāpaham//
Ca.6.26.176 paitte ghṛtaṃ payaḥ sekāḥ śītā lepāḥ sanāvanāḥ/
jīvanīyāni sarpīṃṣi pānānnaṃ cāpi pittanut//
Ca.6.26.177 candanośīrayaṣṭyāhvabalāvyāghranakhotpalaiḥ/
kṣīrapiṣṭaiḥ pradehaḥ syācchṛtairvā pariṣecanam//
Ca.6.26.178 tvakpatraśarkarākalkaḥ supiṣṭastaṇḍulāmbunā/
kāryo+avapīḍaḥ sarpiśca nasyaṃ tasyānu paittike//
Ca.6.26.179 yaṣṭyāhvacandanānantākṣīrasiddhaṃ ghṛtaṃ hitam/
nāvanaṃ śarkarādrākṣāmadhūkairvā+api pittaje//
Ca.6.26.180 kaphaje sveditaṃ dhūmanasyapradhamanādibhiḥ/
śuddhaṃ pralepapānānnaiḥ kaphaghnaiḥ samupācaret//
Ca.6.26.181 purāṇasarpiṣaḥ pānaistīkṣṇairbastibhireva ca/
kaphānilotthite dāhaḥ śeṣayo raktamokṣaṇam//
Ca.6.26.182 eraṇḍanaladakṣaumaguggulvagurucandanaiḥ/
dhūmavartīṃ pibedgandhairakuṣṭhatagaraistathā//
Ca.6.26.183 sannipātabhave kāryā sannipātahitā kriyā/
krimije caiva kartavyaṃ tīkṣṇaṃ mūrdhavirecanam//
Ca.6.26.184 tvagdantīvyāghrakarajaviḍaṅganavamālikāḥ/
apāmārgaphalaṃ bījaṃ naktamālaśirīṣayoḥ/
kṣavako+aśmantako bilvaṃ haridrā hiṅgu yūthikā//
Ca.6.26.185 phaṇijjhakaśca taistailamavimūtre caturguṇe/
siddhaṃ syānnāvanaṃ cūrṇaṃ caiṣāṃ pradhamanaṃ hitam//
Ca.6.26.186 phalaṃ śigrukarañjābhyāṃ savyoṣaṃ cāvapīḍakaḥ/
kaṣāyaḥ svarasaḥ kṣāraścūrṇaṃ kalko+avapīḍakaḥ//
Ca.6.26.187 śuktatiktakaṭukṣaudrakaṣāyaiḥ kavalagrahaḥ/
iti śirorogacikitsā/
dhūmaḥ pradhamanaṃ śuddhiradhaśchardanalaṅghanam//
Ca.6.26.188 bhojyaṃ ca mukharogeṣu yathāsvaṃ doṣanuddhitam/
pippalyagurudārvītvagyavakṣārarasāñjanam//
Ca.6.26.189 pāṭhāṃ tejovatīṃ pathyāṃ samabhāgaṃ vicūrṇayet/
mukharogeṣu sarveṣu sakṣaudraṃ tadvidhārayet//
Ca.6.26.190 sīdhumādhavamādhvīkaiḥ śreṣṭho+ayaṃ kavalagrahaḥ/
tejohvāmabhayāmelāṃ samaṅgāṃ kaṭukāṃ ghanam//
Ca.6.26.191 pāṭhāṃ jyotiṣmatīṃ lodhraṃ dārvīṃ kuṣṭhaṃ ca cūrṇayet/
dantānāṃ gharṣaṇaṃ raktasrāvakaṇḍūrujāpaham//
Ca.6.26.192 pañcakolakatālīsapatrailāmaricatvacaḥ/
palāśamuṣkakakṣārayavakṣārāśca cūrṇitāḥ//
Ca.6.26.193 guḍe purāṇe dviguṇe kvathite guṭikāḥ kṛtāḥ/
karkandhumātrāḥ saptāhaṃ sthitā muṣkakabhasmani//
Ca.6.26.194 kaṇṭharogeṣu sarveṣu &dhāryāḥ syuramṛtopamāḥ/
gṛhadhūmo yavakṣāraḥ pāṭhā vyoṣaṃ rasāñjanam//
Ca.6.26.195 tejohvā triphalā lodhraṃ citrakaśceti cūrṇitam/
sakṣaudraṃ dhārayedetadgalarogavināśanam//
Ca.6.26.196 kālakaṃ nāma tacūrṇaṃ dantāsyagalaroganut/
iti kālakacūrṇam/
manaḥśilā yavakṣāro haritālaṃ sasaindhavam//
Ca.6.26.197 dārvītvak ceti taccūrṇaṃ mākṣikeṇa samāyutam/
mūrcchitaṃ ghṛtamaṇḍena kaṇṭharogeṣu dhārayet//
Ca.6.26.198 mukharogeṣu ca śreṣṭhaṃ pītakaṃ nāma kīrtitam/
iti pītakacūrṇam/
mṛdvīkā kaṭukā vyoṣaṃ dārvītvak triphalā ghanam//
Ca.6.26.199 mūrcchitaṃ ghṛtamaṇḍena kaṇṭharogeṣu dhārayet/
pāṭhā rasāñjanaṃ mūrvā tejohveti ca cūrṇitam//
Ca.6.26.200 kṣaudrayuktaṃ vidhātavyaṃ galaroge bhiṣagjitam/
yogāstvete trayaḥ proktā vātapittakaphāpahāḥ//
Ca.6.26.201 kaṭukātiviṣāpāṭhādārvīmustakaliṅgakāḥ/
gomūtrakvathitāḥ peyāḥ kaṇṭharogavināśanāḥ//
Ca.6.26.202 svarasaḥ kvathito dārvyā ghanībhūto rasakriyā/
sakṣaudrā mukharogāsṛgdoṣanāḍīvraṇāpahā//
Ca.6.26.203 tāluśoṣe &tvatṛṣṇasya sarpirauttarabhaktikam/
nāvanaṃ madhurāḥ snigdhāḥ śītāścaiva rasā hitāḥ//
Ca.6.26.204 mukhapāke sirākarma śiraḥkāyavirecanam/
mūtratailaghṛtakṣaudrakṣīraiśca kavalagrahāḥ//
Ca.6.26.205 sakṣaudrāstriphalāpāṭhāmṛdvīkājātipallavāḥ/
kaṣāyatiktakāḥ śītāḥ kvāthāśca mukhadhāvanāḥ//
Ca.6.26.206 tulāṃ khadirasārasya dviguṇāmarimedasaḥ/
prakṣālya jarjarīkṛtya caturdroṇe+ambhasaḥ pacet//
Ca.6.26.207 droṇaśeṣaṃ kaṣāyaṃ taṃ pūtvā bhūyaḥ pacecchanaiḥ/
tatastasmin ghanībhūte cūrṇīkṛtyākṣabhāgikam//
Ca.6.26.208 candanaṃ padmakośīraṃ mañjiṣṭhā dhātakī ghanam/
prapauṇḍarīkaṃ yaṣṭyāhvatvagelāpadmakeśaram//
Ca.6.26.209 lākṣāṃ rasāñjanaṃ māṃsītriphalālodhravālakam/
rajanyau phalinīmelāṃ samaṅgāṃ kaṭphlaṃ vacām//
Ca.6.26.210 yavāsāgurupattaṅgagairikāñjanamāvapet/
lavaṅganakhakakkolajātikośān palonmitān//
Ca.6.26.211 karpūrakuḍavaṃ cāpi kṣipecchīte+avatārite/
tatastu guṭikāḥ kāryāḥ śuṣkāścāsyena dhārayet//
Ca.6.26.212 tailaṃ cānena kalkena kaṣāyeṇa ca sādhayet/
dantānāṃ calanabhraṃśaśauśiryakrimiroganut//
Ca.6.26.213 mukhapākāsyadaurgandhyajāḍyārocakanāśanam/
srāvopalepapaicchilyavaisvaryagalaśoṣanut//
Ca.6.26.214 dantāsyagalarogeṣu sarveṣvetat parāyaṇam/
khadirādiguṭīkeyaṃ tailaṃ ca khadirādikam//
iti khadirādiguṭikā tailaṃ ca/
Ca.6.26.215 arucau kavalagrāhā dhūmāḥ samukhadhāvanāḥ/
manojñamannapānaṃ ca harṣaṇāśvāsanāni ca//
Ca.6.26.216 kuṣṭhasauvarcalājājīśarkarāmaricaṃ biḍam/
dhātryelāpadmakośīrapippalyutpalacandanam//
Ca.6.26.217 lodhraṃ tejovatī pathyā tryūṣaṇaṃ sayavāgrajam/
ārdradāḍimaniryāsaścājājīśarkarāyutaḥ//
Ca.6.26.218 satailamākṣikāstvete catvāraḥ kavalagrahāḥ/
caturo+arocakān hanyurvātādyekajasarvajān//
Ca.6.26.219 kāravīmaricājājīdrākṣāvṛkṣāmladāḍimam/
sauvarcalaṃ guḍaḥ kṣaudraṃ sarvārocakanāśanam//
Ca.6.26.220 bastiṃ samīraṇe, pitte virekaṃ, vamanaṃ kaphe/
kuryāddhṛdyānukūlāni harṣaṇaṃ ca manoghnaje//
ityarocakacikitsā/
Ca.6.26.221 karṇaśūle tu vātaghnī hitā pīnasavat kriyā/
pradehāḥ pūraṇaṃ nasyaṃ pākasrāve vraṇakriyāḥ//
Ca.6.26.222 bhojyāni ca yathādoṣaṃ kuryāt snehāṃśca pūraṇān/
hiṅgutumbaruśuṇṭhībhistailaṃ tu sārṣapaṃ pacet//
Ca.6.26.223 etaddhi pūraṇaṃ śreṣṭhaṃ karṇaśūlanivāraṇam/
devadāruvacāśuṇṭhīśatāhvākuṣṭhasaindhavaiḥ//
Ca.6.26.224 tailaṃ siddhaṃ bastamūtre karṇaśūlanivāraṇam/
varāṭakān samāhṛtya dahenmṛdbhājane nave//
Ca.6.26.225 tadbhasma &ścyotayettena gandhatailaṃ vipācayet/
rasāñjanasya śuṇṭhyāśca kalkābhyāṃ karṇaśūlanut//
Ca.6.26.226 &śuṣkamūlakaśuṇṭhānāṃ kṣāro hiṅgu mahauṣadham/
śatapuṣpā vacā kuṣṭhaṃ dāru śigru rasāñjanam//
Ca.6.26.227 sauvarcalayavakṣārasvārjikodbhidasaindhavam/
bhūrjagranthirbiḍaṃ mustaṃ madhuśuktaṃ caturguṇam//
Ca.6.26.228 mātuluṅgarasaścaiva kadalyā rasa eva ca/
&sarvairetairyathoddiṣṭaiḥ kṣāratailaṃ vipācayet//
Ca.6.26.229 bādhiryaṃ karṇanādaśca pūyasrāvaśca dāruṇaḥ/
krimayaḥ karṇaśūlaṃ ca pūraṇādasya &naśyati//
Ca.6.26.230 mukhakarṇākṣirogeṣu yathoktaṃ pīnase vidhim/
kuryādbhiṣak samīkṣyādau doṣakālabalābalam//
iti karṇarogacikitsā/
Ca.6.26.231 utpannamātre taruṇe netraroge biḍālakaḥ/
kāryo dāhopadehāśruśopharāganivāraṇaḥ//
Ca.6.26.232 nāgaraṃ saindhavaṃ sarpirmaṇḍena ca rasakriyā/
nighṛṣṭaṃ vātike tadvanmadhusaindhavagairikam//
Ca.6.26.233 tathā śāvarakaṃ lodhraṃ ghṛtabhṛṣṭaṃ biḍālakaḥ/
tadvat kāryo harītakyā ghṛtabhṛṣṭo rujāpahaḥ//
Ca.6.26.234 paittike candanānantāmañjiṣṭhābhirbiḍālakaḥ/
kāryaḥ padmakayaṣṭyāhvamāṃsīkālīyakaistathā//
Ca.6.26.235 gairikaṃ saindhavaṃ mustaṃ rocanā &ca rasakriyā/
kaphe kāryā tathā kṣaudraṃ priyaṅguḥ samanaḥśilā//
Ca.6.26.236 sannipāte tu sarvaiḥ syādbahirakṣṇoḥ pralepanam/
&pakṣmāṇyaspṛśyatā kāryaṃ saṃpakve tvañjanaṃ tryahāt//
Ca.6.26.237 āścyotanaṃ mārutaje kvātho bilvādibhirhitaḥ/
koṣṇaḥ sairaṇḍatarkārībṛhatīmadhuśigrubhiḥ//
Ca.6.26.238 pṛthvīkādārvimañjiṣṭhālākṣādvimadhukotpalaiḥ/
kvāthaḥ saśarkaraḥ śītaḥ pūraṇaṃ raktapittanut//
Ca.6.26.239 &nāgaratriphalāmustanimbavāsārasaḥ kaphe/
koṣṇamāścyotanaṃ miśrairoṣadhaiḥ sānnipātake//
Ca.6.26.240 bṛhatyeraṇḍamūlatvak śigroḥ puṣpaṃ sasaindhavam/
ajākṣīreṇa piṣṭaṃ syādvartirvātākṣiroganut//
Ca.6.26.241 sumanaḥkorakāḥ śaṅkhastriphalā madhukaṃ balā/
pittaraktāpahā vartiḥ piṣṭā divyena vāriṇā//
Ca.6.26.242 saindhavaṃ triphalā vyoṣaṃ śaṅkhanābhiḥ samudrajaḥ/
phenaḥ śaileyakaṃ sarjo vartiḥ śleṣmākṣiroganut//
Ca.6.26.243 amṛtāhvā bisaṃ bilvaṃ paṭolaṃ chāgalaṃ śakṛt/
prapauṇḍarīkaṃ yaṣṭyāhvaṃ dārvī kālānusārivā//
Ca.6.26.244 eṣāmaṣṭapalān bhāgān sudhautāñjarjarīkṛtān/
toye paktvā rase pūte bhūyaḥ pakve rase ghane//
Ca.6.26.245 karṣaṃ ca śvetamaricājjātīpuṣpānnavāt palam/
cūrṇaṃ kṣiptvā kṛtā vartiḥ &sarvaghnī dṛkprasādanī//
Ca.6.26.246 śaṅkhapravālavaidūryalauhatāmraplavāsthibhiḥ/
srotojaśvetamaricairvartiḥ sarvākṣiroganut//
Ca.6.26.247 śāṇārdhaṃ maricāddvau ca pippalyarṇavaphenayoḥ/
śāṇārdhaṃ saindhavācchāṇā nava sauvīrakāñjanāt//
Ca.6.26.248 piṣṭaṃ susūkṣmaṃ citrāyāṃ cūrṇāñjanamidaṃ śubham/
kaṇḍūkācakaphārtānāṃ malānāṃ ca viśodhanam//
Ca.6.26.249 bastamūtre tryahaṃ &sthāpyamelācūrṇaṃ subhāvitam/
cūrṇāñjanaṃ hi taimiryakrimipillamalāpaham//
Ca.6.26.250 sauvīramañjanaṃ tutthaṃ tāpyo dhāturmanaḥśilā/
cakṣuṣyā madhukaṃ lohā maṇayaḥ pauṣpamañjanam//
Ca.6.26.251 saindhavaṃ śaukarī daṃṣṭrā katakaṃ cāñjanaṃ śubham/
timirādiṣu cūrṇaṃ vā vartirveyamanuttamā//
Ca.6.26.252 katakasya phalaṃ śaṅkhaḥ saindhavaṃ tryūṣaṇaṃ sitā/
pheno rasāñjanaṃ kṣaudraṃ viḍaṅgāni manaḥśilā//
Ca.6.26.253 kukkuṭāṇḍakapālāni varireṣā vyapohati/
timiraṃ paṭalaṃ kācaṃ malaṃ cāśu sukhāvatī//
iti sukhāvatī vartiḥ/
Ca.6.26.254 triphalākukkuṭāṇḍatvakkāsīsamayaso rajaḥ/
nīlotpalaṃ viḍaṅgāni phenaṃ ca saritāṃ pateḥ//
Ca.6.26.255 ājena payasā piṣṭvā bhāvayettāmrabhājane/
saptarātraṃ sthitaṃ bhūyaḥ piṣṭvā kṣīreṇa vartayet//
Ca.6.26.256 eṣā dṛṣṭipradā vartirandhasyābhinnacakṣuṣaḥ/
iti dṛṣṭipradā vartiḥ/
vadane kṛṣṇasarpasya nihitaṃ māsamañjanam//
Ca.6.26.257 tatastasmāt samṛddhṛtya suśuṣkaṃ cūrṇayedbudhaḥ/
sumanaḥkorakaiḥ śuṣkairardhāṃśaiḥ saindhavena ca//
Ca.6.26.258 etannetrāñjanaṃ kāryaṃ timiraghnamanuttamam/
pippalyaḥ kiṃśukaraso vasā sarpasya saindhavam//
Ca.6.26.259 jīrṇaṃ ghṛtaṃ ca sarvākṣirogaghnī syādrasakriyā/
kṛṣṇasarpavasā kṣaudraṃ raso dhātryā rasakriyā//
Ca.6.26.260 śastā sarvākṣirogeṣu kācārbudamaleṣu ca/
dhātrīrasāñjanakṣaudrasarpirbhistu rasakriyā//
Ca.6.26.261 pittaraktākṣirogaghnī taimiryapaṭalāpahā/
dhātrīsaindhavapippalyaḥ syuralpamaricāḥ samāḥ//
Ca.6.26.262 kṣaudrayuktā nihantyāndhyaṃ paṭalaṃ ca rasakriyā/
iti netrarogacikitsā/
Ca.6.26.263 khālitye palite valyāṃ harilomni ca śodhitam/
nasyaistailaiḥ śirovaktrapralepaiścāpyupācaret/
siddhaṃ vidārīgandhādyairjīvanīyairathāpi ca//
Ca.6.26.264 nasyaṃ syādaṇutailaṃ vā khālityapalitāpaham/
kṣīrāt sahacarādbhṛṅgarājācca saurasādrasāt//
Ca.6.26.265 prasthaistu kuḍavastailādyaṣṭyāhvapalakalkitaḥ/
siddhaḥ śilāsame bhāṇḍe meṣaśṛṅgādiṣu sthitaḥ//
Ca.6.26.266 nasyaṃ syādbhiṣajā samyagyojitaṃ palitāpaham/
bhiṣajā kṣīrapiṣṭau vā dugdhikākaravīrakau//
Ca.6.26.267 utpāṭya palite deyau tāvubhau palitāpahau/
mārkavasvarasāt kṣīrāddbiprasthaṃ madhukāt palam//
Ca.6.26.268 taiḥ pacet kuḍavaṃ tailāttannasyaṃ palitāpaham/
ādityavallyā mūlāni kṛṣṇaśaireyakasya ca//
Ca.6.26.269 surasasya ca patrāṇi &patraṃ kṛṣṇaśaṇasya ca/
mārkavaḥ kākamācī ca madhukaṃ devadāru ca//
Ca.6.26.270 pṛthagdaśapalāṃśāni pippalyastriphalā+añjanam/
prapauṇḍarīkaṃ mañjiṣṭhā lodhraṃ kṛṣṇāgurūtpalam//
Ca.6.26.271 āmrāsthi kardamaḥ kṛṣṇo mṛṇālaṃ raktacandanam/
nīlī bhallātakāsthīni kāsīsaṃ madayantikā//
Ca.6.26.272 somarājyasanaḥ śastraṃ kṛṣṇau piṇḍītacitrakau/
puṣkarārjunakāśmaryāṇyāmrajambūphalāni ca//
Ca.6.26.273 pṛthak pañcapalāṃśāni taiḥ piṣṭairāḍhakaṃ pacet/
baibhītakasya tailasya dhātrīrasacaturguṇam//
Ca.6.26.274 kuryādādityapākaṃ vā yāvacchuṣko bhavedrasaḥ/
lohapātre tataḥ pūtaṃ saṃśuddhamupayojayet//
Ca.6.26.275 pāne nasyakriyāyāṃ ca śirobhyaṅge tathaiva ca/
etaccakṣuṣyamāyuṣyaṃ śirasaḥ sarvaroganut//
Ca.6.26.276 mahānīlamiti khyātaṃ palitaghnamanuttamam/
iti mahānīlatailam/
prapauṇḍarīkamadhukapippalīcandanotpalaiḥ//
Ca.6.26.277 kārṣikaistailakuḍavo dviguṇāmalakīrasaḥ/
siddhaḥ sa pratimarśaḥ syāt sarvamūrdhagadāpahaḥ//
Ca.6.26.278 (&palitaghno viśeṣeṇa kṛṣṇātreyeṇa bhāṣitaḥ/) kṣīraṃ priyālayaṣṭyāhve jīvakādyo gaṇastilāḥ//
Ca.6.26.279 kṛṣṇā vaktre pralepaḥ syāddharilomanivāraṇaḥ/
&tilāḥ sāmalakāścaiva kiñjalko madhukaṃ madhu//
Ca.6.26.280 bṛṃhayedrañjayecaitat keśānmūrdhapralepanāt/
pacetsaindhavaśuktāmlairayaścūrṇaṃ sataṇḍulam//
Ca.6.26.281 tenāliptaṃ śiraḥ śuddhamasnigdhamuṣitaṃ niśi/
tat prātastriphalādhautaṃ syāt kṛṣṇamṛdumūrdhajam//
Ca.6.26.282 ayaścūrṇo+amlapiṣṭaśca rāgaḥ satriphalo varaḥ/
kuryāccheṣeṣu rogeṣu kriyāṃ svāṃ svāccikitsitāt/
śeṣeṣvādau ca nirdiṣṭā siddhau cānyā pravakṣyate//
iti khālityādicikitsā/
Ca.6.26.283 sarpīṃṣyuparibhaktāni svarabhede+anilātmake/
tailaiścatuṣprayogaiśca balārāsnāmṛtāhvayaiḥ//
Ca.6.26.284 barhitittiridakṣāṇāṃ pañcamūlaśṛtān rasān/
māyūraṃ kṣīrasarpirvā pibetryūṣaṇameva vā//
Ca.6.26.285 paittike tu virekaḥ syāt payaśca madhuraiḥ śṛtam/
sarpirguḍā ghṛtaṃ tiktaṃ jīvanīyaṃ vṛṣasya vā//
Ca.6.26.286 kaphaje svarabhede tu tīkṣṇaṃ mūrdhavirecanam/
vireko vamanaṃ dhūmo yavānnakaṭusevanam//
Ca.6.26.287 cavyabhārgyabhayāvyoṣakṣāramākṣikacitrakān/
lihyādvā pippalīpathye tīkṣṇaṃ madyaṃ pibecca saḥ//
Ca.6.26.288 raktaje svarabhede tu &saghṛtā jāṅgalā rasāḥ/
drākṣāvidārīkṣurasāḥ saghṛtakṣaudraśarkarāḥ//
Ca.6.26.289 yaccoktaṃ kṣayakāsaghnaṃ tacca sarvaṃ cikitsitam/
pittajasvarabhedaghnaṃ sirāvedhaśca raktaje//
Ca.6.26.290 sannipāte hitāḥ sarvāḥ kriyā na tu sirāvyadhaḥ/
ityuktaṃ svarabhedasya samāsena cikitsitam//
iti svarabhedacikitsā/

Ca.6.26.291 bhavanti cātra---

vātapittakaphā nṝṇāṃ bastihṛnmūrdhasaṃśrayāḥ/
tasmāttatsthānasāmīpyāddhartavyā vamanādibhiḥ//
Ca.6.26.292 adhyātmaloko vātādyairloko vātaravīndubhiḥ/
pīḍyate dhāryate caiva vikṛtāvikṛtaistathā//
Ca.6.26.293 viruddhairapi na tvete guṇairghnanti parasparam/
doṣāḥ sahajasātmyatvādviṣaṃ ghoramahīniva//

Ca.6.26.294 tatra ślokaḥ---

trimarmajānāṃ rogāṇāṃ nidānākṛtibheṣajam/
vistareṇa pṛthagdiṣṭaṃ trimarmīye cikitsite//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne trimarmīyacikitsitaṃ nāma ṣaḍviṃśo+adhyāyaḥ//26//