saptaviṃśo+adhyāyaḥ/

Ca.6.27.1 athāta ūrustambhacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.27.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.27.3 śriyā paramayā brāhmyā parayā ca tapaḥśriyā/
&ahīnaṃ candrasūryābhyāṃ sumerumiva parvatam//
Ca.6.27.4 dhīdhṛtismṛtivijñānajñānakīrtikṣamālayam/
&agniveśo guruṃ kāle saṃśayaṃ paripṛṣṭvān//
Ca.6.27.5 bhagavan pañca karmāṇi samastāni pṛthak tathā/
nirdiṣṭānyāmayānāṃ hi sarveṣāmeva bheṣajam//
Ca.6.27.6 doṣajoa+astyāmayaḥ kaścidyasya tāni bhiṣagvara!/
na syuḥ śaktāni śamane sādhyasya kriyayā sataḥ//
Ca.6.27.7 astyūrustambha ityukte guruṇā tasya kāraṇam/
saliṅgabheṣajaṃ bhūyaḥ pṛṣṭastenābravīdguruḥ//
Ca.6.27.8 &snigdhoṣṇalaghuśītāni jīrṇājīrṇe samaśnataḥ/
dravaśuṣkadadhikṣīragrāmyānūpaudakāmiṣaiḥ//
Ca.6.27.9 piṣṭavyāpannamadyātidivāsvapnaprajāgaraiḥ/
laṅghanādhyaśamāyāsabhayavegavidhāraṇaiḥ//
Ca.6.27.10 snehāccāmaṃ citaṃ koṣṭhe vātādīnmedasā saha/
ruddhvā++āśu gauravādūrū yātyadhogaiḥ sirādibhiḥ//
Ca.6.27.11 pūrayan sakthijaṅghoru doṣo medobalotkaṭaḥ/
avidheyaparispandaṃ janayatyalpavikramam//
Ca.6.27.12 mahāsarasi gambhīre pūrṇe+ambu stimitaṃ yathā/
tiṣṭhati sthiramakṣobhyaṃ tadvadūrugataḥ kaphaḥ//
Ca.6.27.13 &gauravāyāsasaṅkocadāharuksuptikampanaiḥ/
bhedasphuraṇatodaiśca yukto dehaṃ nihantyasūn//
Ca.6.27.14 ūrū śleṣmā samedasko vātapitte+abhibhūya tu/
stambhayetsthairyaśaityābhyāmūrustambhastatastu saḥ//
Ca.6.27.15 prāgrūpaṃ dhyānanidrātistaimityārocakajvarāḥ/
lomaharṣaśca chardiśca jaṅghorvoḥ sadanaṃ tathā//
Ca.6.27.16 vātaśaṅkibhirajñānāttasya syāt snehanāt punaḥ/
pādayoḥ sadanaṃ suptiḥ kṛcchrāduddharaṇaṃ tathā//
Ca.6.27.17 jaṅghoruglāniratyarthaṃ śaśvaccādāhavedanā/
padaṃ ca vyathate nyastaṃ śītasparśaṃ na vetti ca//
Ca.6.27.18 saṃsthāne pīḍane gatyāṃ cālane cāpyanīśvaraḥ/
anyaneyau hi saṃbhagnāvūrū pādau ca manyate//
Ca.6.27.19 yadā dāhārtitodārto vepanaḥ puruṣo bhavet/
ūrustambhastadā hanyāt sādhayedanyathā navam//
Ca.6.27.20 tasya na snehanaṃ kāryaṃ na bastirna virecanam/
na caiva vamanaṃ yasmāttannibodhata kāraṇam//
Ca.6.27.21 vṛddhaye śleṣmaṇo nityaṃ snehanaṃ bastikarma ca/
tatsthasyoddharaṇe caiva na samarthaṃ virecanam//
Ca.6.27.22 kaphaṃ kaphasthānagataṃ pittaṃ ca vamanāt sukham/
hartumāmāśayasthau ca sraṃsanāttāvubhāvapi//
Ca.6.27.23 pakvāśayasthāḥ sarve+api bastibhirmūlanirjayāt/
śakyā na tvāmamedobhyāṃ stabdhā jaṅghorusaṃsthitāḥ//
Ca.6.27.24 vātasthāne hi &tacchaityāddvayoḥ stambhācca tadgatāḥ/
na śakyāḥ sukhamuddhartuṃ jalaṃ nimnādiva sthalāt//
Ca.6.27.25 tasya saṃśamanaṃ nityaṃ kṣapaṇaṃ śoṣaṇaṃ tathā/
&yuktyapekṣī bhiṣak kuryādadhikatvātkaphāmayoḥ//
Ca.6.27.26 sadā rūkṣopacārāya yavaśyāmākakodravān/
śākairalavaṇairdadyājjalatailopasādhitaiḥ//
Ca.6.27.27 suniṣaṇṇakanimbārkavetrāragvadhapallavaiḥ/
vāyasīvāstukairanyaistikaiśca kulakādibhiḥ//
Ca.6.27.28 kṣārāriṣṭaprayogāśca harītakyāstathaiva ca/
madhūdakasya pippalyā ūrustambhavināśanāḥ//
Ca.6.27.29 samaṅgāṃ śālmalīṃ bilvaṃ madhunā saha nā pibet/
tathā śrīveṣṭakodīcyadevadārunatānyapi//
Ca.6.27.30 candanaṃ dhātakīṃ kuṣṭhaṃ tālīsaṃ naladaṃ tathā/
mustaṃ harītakīṃ lodhraṃ padmakaṃ tiktarohiṇīm//
Ca.6.27.31 devadāru haridre dve vacāṃ kaṭukarohiṇīm/
pippalīṃ pippalīmūlaṃ saralaṃ devadāru ca//
Ca.6.27.32 cavyaṃ citrakamūlāni devadāru harītakīm/
bhallātakaṃ samūlāṃ ca pippalīṃ pañca tān pibet//
Ca.6.27.33 sakṣaudrānardhaślokoktān kalkānūrugrahāpahān/
śārṅgeṣṭāṃ madanaṃ dantīṃ vatsakasya phalaṃ &vacām//
Ca.6.27.34 mūrvāmāragvadhaṃ pāṭhāṃ karañjaṃ kulakaṃ tathā/
pibenmadhuyutaṃ tulyaṃ cūrṇaṃ vā vāriṇā++āplutam//
Ca.6.27.35 sakṣaudraṃ dadhimaṇḍairvā+apyūrustambhavināśanam/
mūrvāmativiṣāṃ kuṣṭhaṃ citrakaṃ kaṭurohiṇīm//
Ca.6.27.36 &pūrvavadgugguluṃ mūtre rātristhitamathāpi vā/
svarṇakṣīrīmativiṣāṃ mustaṃ tejovatīṃ vacām//
Ca.6.27.37 surāhvaṃ &citrakaṃ kuṣṭhaṃ pāṭhāṃ kaṭukarohiṇīm/
lehayenmadhunā cūrṇaṃ sakṣaudraṃ vā jalāplutam//
Ca.6.27.38 phalīṃ vyāghranakhaṃ hema pibedvā madhusaṃyutam/
triphalāṃ pippalīṃ mustaṃ cavyaṃ kaṭukarohiṇīm//
Ca.6.27.39 lihyādvā madhunā cūrṇamūrustambhārdito naraḥ/
apatarpaṇajaścet syāddoṣaḥ saṃtarpayeddhi tam//
Ca.6.27.40 yuktyā jāṅgalajairmāṃsaiḥ purāṇaiścaiva śālibhiḥ/
rūkṣaṇādvātakopaścennidrānāśārtipūrvakaḥ//
Ca.6.27.41 snehasvedakramastatra kāryo vātāmayāpahaḥ/
pīluparṇī payasyā ca rāsnā gokṣurako vacā//
Ca.6.27.42 saralāgurupāṭhāśca tailamebhirvipācayet/
sakṣaudraṃ prasṛtaṃ tasmādañjaliṃ vā+api nā pibet//
Ca.6.27.43 kuṣṭhaśrīveṣṭakodīcyasaralaṃ dāru keśaram/
ajagandhā+aśvagandhā ca tailaṃ taiḥ sārṣapaṃ pacet//
Ca.6.27.44 sakṣaudraṃ mātrayā taccāpyūrustambhārditaḥ pibet/
(&raukṣyānmukta ūrustambhāttataśca sa vimucyate//)
Ca.6.27.45 dve pale saindhavāt pañca śuṇṭhyā granthikacitrakāt/
dve dve bhallātakāsthīni viṃśatirdve tathā++āḍhake//
Ca.6.27.46 āranālāt pacet prasthaṃ tailasyaitairapatyadam/
gṛdhrasyūrugrahārśortisarvavātavikāranut//
Ca.6.27.47 palābhyāṃ pippalīmūlanāgarādaṣṭakaṭvaraḥ/
tailaprasthaḥ samo dadhnā gṛdhrasyūrugrahāpahaḥ//
ityaṣṭakaṭvaratailam/
Ca.6.27.48 ityābhyantaramuddiṣṭamūrustambhasya bheṣajam/
śleṣmaṇaḥ kṣapaṇaṃ tvanyadvāhyaṃ śṛṇu cikitsitam//
Ca.6.27.49 valmīkamṛttikā mūlaṃ karañjasya phalaṃ tvacam/
iṣṭakānāṃ tataścūrṇaiḥ kuryādutsādanaṃ bhṛśam//
Ca.6.27.50 mūlairvā+apyaśvagandhāyā mūlairarkasya vā bhiṣak/
picumardasya vā mūlairathavā devadāruṇaḥ//
Ca.6.27.51 kṣaudrasarṣapavalmīkamṛttikāsaṃyutairbhiṣak/
gāḍhamutsādanaṃ kuryādūrustambhe pralepanam//
Ca.6.27.52 dantīdravantīsurasāsarṣapaiścāpi buddhimān/
tarkārīśigrusurasāviśvavatsakanimbajaiḥ//
Ca.6.27.53 patramūlaphalaistoyaṃ śṛtamuṣṇaṃ ca secanam/
piṣṭaṃ tu sarṣapaṃ mūtre+adhyuṣitaṃ syāt pralepanam//
Ca.6.27.54 vatsakaḥ surasaṃ kuṣṭhaṃ gandhāstumburuśigrukau/
&hiṃsrārkamūlavalmīkamṛttikāḥ sakuṭherakāḥ//
Ca.6.27.55 dadhisaindhavasaṃyuktaṃ kāryametaiḥ pralepanam/
(&ūrustambhāvināśāya bhiṣajā jānatā kramam//)
Ca.6.27.56 śyonākaṃ khadiraṃ bilvaṃ bṛhatyau saralāsanau/
śobhāñjanakatarkārīśvadaṃṣṭrāsurasārjakān//
Ca.6.27.57 agnimanthakarañjau ca jalenotkvāthya secayet/
pralepo mūtrapiṣṭairvā+apyūrustambhanivāraṇaḥ//
Ca.6.27.58 kaphakṣayārthaṃ &śakyeṣu vyāyāmeṣvanuyojayet/
sthalānyākrāmayet kalyaṃ śarkarāḥ sikatāstathā//
Ca.6.27.59 pratārayet pratisroto nadīṃ śītajalāṃ śivām/
saraśca vimalaṃ śītaṃ sthiratoyaṃ punaḥ punaḥ//
Ca.6.27.60 tathā viśuṣke+asya kaphe śāntimūrugraho vrajet/
śleṣmaṇaḥ kṣapaṇaṃ yat syānna ca &mārutamāvahet//
Ca.6.27.61 tat sarvaṃ sarvadā kāryamūrustambhasya bheṣajam/
śarīraṃ balamagniṃ ca kāryaiṣā rakṣatā kriyā//

Ca.6.27.62 tatra ślokaḥ---

hetuḥ prāgrūpaliṅgāni karmāyogyatvakāraṇam/
dvividhaṃ bheṣajaṃ coktamūrustambhacikitsite//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne ūrustambhacikitsitaṃ nāma saptaviṃśo+adhyāyaḥ//27//