rasāyanādhyāye caturthaḥ pādaḥ/

Ca.6.1.4.1 athāta āyurvedasamutthānīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ//

Ca.6.1.4.2 iti ha smāha bhāgavānātreyaḥ//

Ca.6.1.4.3 ṛṣayaḥ khalu kadācicchālīnā &yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāṃpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ/

te sarvāsāmitikartavyatānāmasamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsamapagatagrāmyadoṣaṃ śivaṃ puṇyamudāraṃ medhyamagamyamasukṛtibhirgaṅgāprabhavamamaragandharvakinnarānucaritamanekaratnanicayamacintyādbhutaprabhāvaṃ brāhmarṣiśiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavamatiśaraṇyaṃ himavantamamarādhipatiguptaṃ jagmurbhṛgvaṅgiro+atrivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ//

&`śālāpraveśam arhantīti śālīnāḥ; gṛhaṃ nirmāya ekatra kṛtāvasthānāḥ/ yāyāvarāḥ punaḥ punar gamanaśīlāḥ/ arthādisaṃpattyā saṃpannā eva saṃpannikāḥ' iti yogīndranāthasenaḥ.

Ca.6.1.4.4 tānindraḥ sahasradṛgamaragururabravīt---svāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām/

asti nanu vo glāniraprabhāvatvaṃa vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtamasukhamasukhānubandhaṃ ca; grāmyo hi vāso mūlamaśastānāṃ, tat kṛtaḥ puṇyakṛdbhiranugrahaḥ prajānāṃ, svaśarīramavekṣituṃ &kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām; ātmanaḥ prajānāṃ cānugrahārthamāyurvedamaśvinau mahyaṃ prāyacchatāṃ, prajāpatiraśvibhyāṃ, prajāpatye brahmā, prajānāmalpamāyurjarāvyādhibahulamasukhamasukhānubandhamalpatvādalpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamamāyuḥprakarṣakaraṃ jarāvyādhipraśamanamūrjaskaramamṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyamātmanaścānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti//

&`svaśarīram arakṣibhiḥ kālaścāyaṃ' iti pā-.

Ca.6.1.4.5 tacchrutvā vibudhapativacanamṛṣayaḥ sarva evamaravaramṛgbhistuṣṭuvuḥ, prahṛṣṭāśca tadvacanamabhinananduśceti//

Ca.6.1.4.6 athendrastadāyurvedāmṛtamṛṣibhyaḥ saṃkramyovāca---etat sarvamanuṣṭheyam, ayaṃ ca śivaḥ kālo rasāyanānāṃ, divyāścauṣadhayo &himavatprabhavāḥ prāptavīryāḥ; tadyathā---aindrī, brāhmī, payasyā, kṣīrapuṣpī, śrāvaṇī, mahāśrāvaṇī, śatāvarī, vidārī, jīvantī, punarnavā, nāgabalā, sthirā, vacā, chatrā, aticchatrā, medā, mehāmedā, jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasaṃpadamupacayaṃ medhāṃ smṛtimuttamabalamiṣṭāṃścāparān bhāvānāvahanti siddhāḥ//

&`himavataḥ prabhāvāt' iti pā-. (itīndroktaṃ rasāyanam/)

Ca.6.1.4.7 brahmasuvarcalā nāmauṣadhiryā hiraṇyakṣīrā puṣkarasadṛśapatrā, ādityaparṇī nāmauṣadhiryā 'sūryakāntā' iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca, nārīnāmauṣadhiḥ 'aśvabalā' iti vijñāyate yā &balvajasadṛśapatrā, kāṣṭhagodhā nāmauṣadhirgodhākārā, sarpānāmauṣadhiḥ sarpākārā, somo nāmauṣadhirājaḥ &&pañcadaśaparvā sa somo iva hīyate vardhate ca, padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca, ajā nāmauṣadhiḥ 'ajaśṛṅgī' iti vijñāyate, nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti; āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyāstasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyāmārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta, tatra pralīyate, ṣaṇmāsena punaḥ saṃbhavati, tasyājaṃ payaḥ pratyavasthāpanaṃ; ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ, svayaṃ cāsya sarvavācogatāni prādurbhavanti, divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati, gatiryojanasahasraṃ, daśavarṣasahasrāṇyāyuranupadravaṃ ceti//

&`punarajasadṛśapatrā' iti pā-. &&`pañcadaśaparṇaḥ' iti pā-.

Ca.6.1.4.8 bhavanti cātra---

divyānāmoṣadhīnāṃ yaḥ prabhāvaḥ sa bhavadvidhaiḥ/
śakyaḥ sodumaśakyastu syāt sodumakṛtātmabhiḥ//
Ca.6.1.4.9 auṣadhīnāṃ prabhāveṇa tiṣṭhatāṃ sve ca karmaṇi/
bhavatāṃ vikhilaṃ śreyaḥ sarvamevopapatsyate//
Ca.6.1.4.10 vānaprasthairgṛhasthaiśca prayatairniyatātmabhiḥ/
śakyā auṣadhayo hyetāḥ sevituṃ viṣayābhijāḥ//
Ca.6.1.4.11 &yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā/
mṛduvīryatarāstāsāṃ vidhirjñeyaḥ sa eva tu//
&`tāstu' iti pā-.
Ca.6.1.4.12 paryeṣṭuṃ tāḥ prayoktuṃ vā ye+asamarthāḥ sukhārthinaḥ/
rasāyanavidhisteṣāmayamanyaḥ praśasyate//
Ca.6.1.4.13 balyānāṃ jīvanīyānāṃ bṛṃhaṇīyāśca yā daśa/
vayasaḥ sthāpanānāṃ ca khadirasyāsanasya ca//
Ca.6.1.4.14 kharjūrāṇāṃ madhūkānāṃ mustānāmutpalasya ca/
mṛdvīkānāṃ viḍaṅgānāṃ vacāyāścitrakasya ca//
Ca.6.1.4.15 śatāvaryāḥ payasyāyāḥ pippalyā joṅgakasya ca/
ṛddhyā nāgabalāyāśca dvāradāyā dhavasya ca//
Ca.6.1.4.16 triphalākaṇṭakāryośca vidāryāścandanasya ca/
ikṣūṇāṃ śaramūlānāṃ śrīparṇyāstiniśasya ca//
Ca.6.1.4.17 rasāḥ prthak pṛthaggrāhyāḥ palāśakṣāra eva ca/
eṣāṃ palonmitān bhāgān payo gavyaṃ caturguṇam//
Ca.6.1.4.18 dve pātre tilatailasya dve ca gavyasya sarpiṣaḥ/
tat sādhyaṃ sarvamekatra susiddhaṃ snehamuddharet//
Ca.6.1.4.19 tatrāmalakacūrṇānāmāḍhakaṃ śatabhāvitam/
svarasenaiva dātavyaṃ kṣaudrasyābhinavasya//
Ca.6.1.4.20 śarkarācūrṇapātraṃ ca prasthamekaṃ pradāpayet/
tugākṣīryāḥ sapippalyāḥ sthāpyaṃ saṃmūrcchitaṃ ca tat//
Ca.6.1.4.21 sucaukṣe mārtike kumbhe māsārdhaṃ ghṛtabhāvite/
mātrāmagnisamāṃ tasya tata ūrdhvaṃ prayojayet//
Ca.6.1.4.22 hematāmrapravālānāmayasaḥ sphaṭikasya ca/
muktāvaidūryaśaṅkhānāṃ cūrṇānāṃ rajatasya ca//
Ca.6.1.4.23 prakṣipya ṣoḍaśīṃ mātrāṃ vihāyāyāsamaithunam/
jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā//
Ca.6.1.4.24 sarvarogapraśamanaṃ vṛṣyamāyuṣyamuttamam/
sattvasmṛtiśarīrāgnibuddhīndriyabalapradam//
Ca.6.1.4.25 paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā/
viṣālakṣmīpraśamanaṃ sarvavācogatapradam//
Ca.6.1.4.26 siddhārthatāṃ cābhinavaṃ vayaśca prajāpriyatvaṃ ca yaśaśca loke/
prayojyamicchadbhiridaṃ yathāvadrasāyanaṃ brāhmamudāravīryam//
(itīndroktarasāyanamaparam/)
Ca.6.1.4.27 samarthānāmarogāṇāṃ dhīmatāṃ niyatātmanām/
kṛṭīpraveśaḥ &kṣaṇināṃ paricchadavatāṃ hitaḥ//
&`kṣamiṇāṃ' iti pā-.
Ca.6.1.4.28 ato+anyathā tu ye teṣāṃ sauryamārutiko vidhiḥ/
tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ//
Ca.6.1.4.29 rasāyanavidhibhraṃśājjāyeran vyādhayo yadi/
yathāsvamauṣadhaṃ teṣāṃ kāryaṃ muktvā rasāyanam//
Ca.6.1.4.30 satyavādinamakrodhaṃ nivṛttaṃ madyamaithunāt/
ahiṃsakamanāyāsaṃ praśāntaṃ priyavādinam//
Ca.6.1.4.31 japaśaucaparaṃ dhīraṃ dānanityaṃ tapasvinam/
devagobrāhmaṇācāryaguruvṛddhārcane ratam//
Ca.6.1.4.32 ānṛśaṃsyaparaṃ nityaṃ nityaṃ &karuṇavedinam/
samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam//
&`kāruṇyavedinam' iti pā-.
Ca.6.1.4.33 deśakālapramāṇajñaṃ yuktijñamanahaṅkṛtam/
śastācāramasaṃkīrṇamadhyātmapravaṇendriyam//
Ca.6.1.4.34 upāsitāraṃ vṛddhānāmāstikānāṃ jitātmanām/
dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam//
Ca.6.1.4.35 guṇairetaiḥ samuditaiḥ prayuṅkte yo rasāyanam/
rasāyanaguṇān sarvān yathoktān sa samaśnute//
(ityācārarasāyanam/)
Ca.6.1.4.36 yathāsthūlamanirvāhya doṣāñchārīramānasān/
rasāyanaguṇairjanturyujyate na kadācana//
Ca.6.1.4.37 yogā hyāyuḥprakarṣārthā jarāroganibarhaṇāḥ/
manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām//
Ca.6.1.4.38 tadetanna bhavedvācyaṃ sarvameva hatātmasu/
&arujebhyo+advijātibhyaḥ śuśrūṣā yeṣu nāsti ca//
&`arajobhyaḥ' iti pā-.
Ca.6.1.4.39 ye rasāyanasaṃyogā vṛṣyayogāśca ye matāḥ/
yaccoṣadhaṃ vikārāṇāṃ sarvaṃ tadvaidyasaṃśrayam//
Ca.6.1.4.40 prāṇācāryaṃ budhastasmāddhīmantaṃ vedapāragam/
aśvināviva devendraḥ pūjayedatiśaktitaḥ//
Ca.6.1.4.41 aśvinau devabhiṣajau yajñavāhāviti smṛtau/
yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam//
Ca.6.1.4.42 praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca/
vajriṇaśca bhujastambhastābhyāmeva cikitsitaḥ//
Ca.6.1.4.43 cikitsitaśca śītāṃśurgṛhīto rājayakṣmaṇā/
somābhipatitaścandraḥ kṛtastābhyāṃ punaḥ sukhī//
Ca.6.1.4.44 bhārgavaścyavanaḥ kāmī vṛddhaḥ san vikṛtiṃ gataḥ/
vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā//
Ca.6.1.4.45 etaiścānyaiśca bahubhiḥ karmabhirbhiṣaguttamau/
babhūvaturbhṛśaṃ pūjyāvindrādīnāṃ mahātmanām//
Ca.6.1.4.46 grahāḥ stotrāṇi mantrāṇi &tathā nānāhavīṃṣi ca/
&&dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ//
&`tathā+anyāni havīṃṣi ca' iti pā-. &&`dhūmāśca' iti pā-.
Ca.6.1.4.47 prātaśca savane somaṃ śakro+aśvibhyāṃ sahāśnute/
sautrāmaṇyāṃ ca bhagavānaśvibhyāṃ saha modate//
Ca.6.1.4.48 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ/
stūyante vedavākyeṣu na tathā+anyā hi devatāḥ//
Ca.6.1.4.49 ajarairamaraistāvadvibudhaiḥ sādhipairdhruvaiḥ/
pūjyete prayatairevamaśvinau bhiṣajāviti//
Ca.6.1.4.50 mṛtyuvyādhijarāvaśyairduḥkhaprāyaiḥ sukhārthibhiḥ/
kiṃ punarbhiṣajo martyaiḥ syurnātiśaktitaḥ//
Ca.6.1.4.51 śīlavānmatimān yukto &dvijātiḥ śāstrapāragaḥ/
prāṇibhirguruvat pūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ//
&`trijātiḥ' iti pā-.
Ca.6.1.4.52 vidyāsamāptau &bhiṣajo dvitīyā jātirucyate/
aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā//
&`bhiṣjastṛtīyā' iti pā-.
Ca.6.1.4.53 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā/
dhruvamāviśati &jñānāttasmadvaidyo dvijaḥ smṛtaḥ//
&`jñānāttasmadvaidyastrijaḥ' iti pā-. `prathamā jātiḥ mātṛgarbhato janma, dvitīyā jātirupanayanāt, tṛtīyā tu vaidyavidyāsamāptau; ataḥ śāstrapārago vaidyaḥ vidyāsamāptilakṣaṇatṛtīyajanmanā trija ucyate' iti yogīndranāthasenaḥ.
Ca.6.1.4.54 nābhidhyāyenna cākrośedahitaṃ na samācaret/
prāṇācāryaṃ budhaḥ kaścidicchannāyuranitvaram//
Ca.6.1.4.55 cikitsitastu &saṃśrutya yo vā+asaṃśrutya mānavaḥ/
nopākaroti vaidyāya nāsti tasyeha niṣkṛtiḥ//
&`yo mānavo vaidyena cikitsito rogamuktaḥ san vaidyaṃ saṃśrutya pratiśrutya pratijñāya asaṃtya vā nopākaroti dhanādikaṃ na dadāti iha loke paratrāpi ca tasya niṣkṛtiḥ nistāro nāsti' iti yogīndranāthasenaḥ.
Ca.6.1.4.56 bhiṣagapyāturān sarvān svasutāniva yatnavān/
ābādhebhyo hi saṃrakṣedicchan dharmamanuttamam//
Ca.6.1.4.57 dharmārthaṃ &cārthakāmārthamāyurvedo maharṣibhiḥ/
prakāśito dharmaparairicchadbhiḥ sthānamakṣaram//
&`nārthakāmārthaṃ' iti pā-.
Ca.6.1.4.58 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati/
vartate yaścikitsāyāṃ sa sarvamativartate//
Ca.6.1.4.59 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam/
te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate//
Ca.6.1.4.60 dāruṇaiḥ kṛṣyamāṇānāṃ gadairvaivasvatakṣayam/
chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati//
Ca.6.1.4.61 dharmārthadātā sadṛśastasya nehopalabhyate/
na hi jīvitadānāddhi dānamanyadviśiṣyate//
Ca.6.1.4.62 paro bhūtadayā dharma iti matvā cikitsayā/
vartate yaḥ sa siddhārthaḥ sukhamatyantamaśnute//

Ca.6.1.4.63 tatra ślokau---

āyurvedasamutthānaṃ divyauṣadhividhiṃ śubham/
amṛtālpāntaraguṇaṃ siddhaṃ ratnarasāyanam//
Ca.6.1.4.64 siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ/
āyurvedasamutthāne tat sarvaṃ saṃprakāśitam//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ//4//