triṃśo+adhyāyaḥ/

Ca.6.30.1 athāto yonivyāpaccikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.30.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.30.3 divyatīrhtauṣadhimataścitradhātuśilāvataḥ/
puṇye himavataḥ pārśve surasiddharṣisevite//
Ca.6.30.4 viharantaṃ tapoyogāttattvajñānārhtadarśinam/
&punarvasuṃ jitātmānamagniveśo+anu pṛṣṭavān//
Ca.6.30.5 bhagavan! yadapatyānāṃ mūlaṃ nāryaḥ paraṃ nṛṇām/
taddhighāto gadaiścāsāṃ kriyate yonimāśritaiḥ//
Ca.6.30.6 tasmātteṣāṃ samutpattimutpannānāṃ ca lakṣaṇam/
sauṣadhaṃ śrotumicchāmi prajānugrahakāmyayā//
Ca.6.30.7 iti śiṣyeṇa pṛṣṭastu provācarṣivaro+atrijaḥ/
viṃśatirvyāpado yonernirdiṣṭā rogasaṃgrahe//
Ca.6.30.8 mithyācāreṇa tāḥ strīṇāṃ praduṣṭenārtavena ca/
jāyante bījadoṣācca daivācca śṛṇu tāḥ pṛthak//
Ca.6.30.9 vātalāhāraceṣṭāyā vātalāyāḥ samīraṇaḥ/
vivṛddho yonimāśritya yonestodaṃ savedanam//
Ca.6.30.10 stambhaṃ pipīlikāsṛptimiva karkaśatāṃ tathā/
karoti suptimāyāsaṃ vātajāṃścāparān gadān//
Ca.6.30.11 sā syāt saśabdarukphenatanurūkṣārtavā+anilāt/
vyāpatkaṭvamlalavaṇakṣārādyaiḥ pittajā bhavet//
Ca.6.30.12 dāhapākajvaroṣṇārtā nīlapītāsitārtavā/
bhṛśoṣṇakuṇapasrāvā yoniḥ syātpittadūṣitā//
Ca.6.30.13 kapho+abhiṣyandibhirvṛddho yoniṃ ceddūṣayet striyāḥ/
sa kuryāt picchilāṃ śītāṃ kaṇḍugrastālpavedanām//
Ca.6.30.14 pāṇḍuvarṇāṃ tathā pāṇḍupicchilārtavavāhinīm/
samaśnantyā rasān sarvāndūṣayitvā trayo malāḥ//
Ca.6.30.15 yonigarbhāśayasthāḥ svairyoniṃ yuñjanti lakṣaṇaiḥ/
sā bhaveddāhaśūlārtā śvetapicchilavāhinī//
Ca.6.30.16 raktapittakarairnāryā raktaṃ pittena dūṣitam/
atipravartate yonyāṃ labdhe garbhe+api &sāsṛjā//
Ca.6.30.17 yonigarbhāśayasthaṃ cet pittaṃ saṃdūṣayedasṛk/
sā+arajaskā matā kārśyavaivarṇyajananī bhṛśam//
Ca.6.30.18 yonyāmadhāvanāt kaṇḍūṃ jātāḥ kurvanti jantavaḥ/
sā syādacaraṇā kaṇḍvā tayā+atinarakāṅkṣiṇī//
Ca.6.30.19 pavano+ativyavāyena śophasuptirujaḥ striyāḥ/
karoti kupito yonau sā cāticaraṇā matā//
Ca.6.30.20 maithunādatibālāyāḥ pṛṣṭhakaṭyūruvaṃkṣaṇam/
rujan dūṣayate yoniṃ vāyuḥ prākcaraṇā hi sā//
Ca.6.30.21 garbhiṇyāḥ śleṣmalābhyāsācchardiniḥśvāsanigrahāt/
vāyuḥ &kruddhaḥ kaphaṃ yonimupanīya pradūṣayet//
Ca.6.30.22 pāṇḍuṃ satodamāsrāvaṃ śvetaṃ sravati vā kapham/
kaphavātāmayavyāptā sā syādyonirupaplutā//
Ca.6.30.23 pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt/
pittasaṃmūrcchito vāyuryoniṃ dūṣayati striyāḥ//
Ca.6.30.24 śūnā sparśākṣamā sārtirnīlapītamasṛk sravet/
śroṇivaṃkṣaṇapṛṣṭhārtijvarārtāyāḥ pariplutā//
Ca.6.30.25 vegodāvartanādyonimudāvartayate+anilaḥ/
sā rugārtā rajaḥ &kṛcchreṇodāvṛttaṃ vimuñcati//
Ca.6.30.26 ārtave sā vimukte tu tatkṣaṇaṃ labhate sukham/
rajaso gamanādūrdhvaṃ jñeyodāvartinī budhaiḥ//
Ca.6.30.27 akāle vāhamānāyā garbheṇa pihito+anilaḥ/
karṇikāṃ janayedyonau śleṣmaraktena mūrcchitaḥ//
Ca.6.30.28 raktamārgāvarodhinyā &sā tayā karṇinī matā/
raukṣyādvāyuryadā garbhaṃ jātaṃ jātaṃ vināśayet//
Ca.6.30.29 duṣṭaśoṇitajaṃ nāryāḥ putraghnī nāma sā matā/
vyavāyamatitṛptāyā bhajantyāstvannapīḍitaḥ//
Ca.6.30.30 vāyurmithyāsthitāṅgāyā yonisrotasi saṃsthitaḥ/
vakrayatyānanaṃ &yonyāḥ sā+asthimāṃsānilārtibhiḥ//
Ca.6.30.31 bhṛśārtirmaithunāśaktā yonirantarmukhī matā/
garbhasthāyāḥ striyā raukṣyādvāyuryoniṃ pradūṣayan//
Ca.6.30.32 mātṛdoṣādaṇudvārāṃ kuryāt sūcīmukhī tu sā/
vyavāyakāle rundhantyā vegān prakupito+anilaḥ//
Ca.6.30.33 kuryādviṇmūtrasaṅgārtiṃ śoṣaṃ yonimukhasya ca/
ṣaḍahāt saptarātrādvā śukraṃ garbhāśayaṃ gatam//
Ca.6.30.34 sarujaṃ nīrujaṃ vā+api yā sravet sā tu vāminī/
bījadoṣāttu garbhasthamārutopahatāśayā//
Ca.6.30.35 nṛdveṣiṇyastanī caiva ṣaṇḍhī syādanupakramā/
viṣamaṃ duḥkhaśayyāyāṃ maithunāt kupito+anilaḥ//
Ca.6.30.36 garbhāśayasya yonyāśca mukhaṃ viṣṭambhayet striyāḥ/
asaṃvṛtamukhī &sārtī rūkṣaphenāsravāhinī//
Ca.6.30.37 māṃsotsannā mahāyoniḥ parvavaṃkṣaṇaśūlinī/
ityetairlakṣaṇaiḥ proktā viṃśatiryonijā gadāḥ//
Ca.6.30.38 na śukraṃ dhārayatyebhirdoṣairyonirupadrutā/
tasmādgarbhaṃ na gṛhṇāti strī gacchatyāmayān bahūn//
Ca.6.30.39 gulmārśaḥpradarādīṃśca vātādyaiścātipīḍanam/
āsāṃ ṣoḍaśa yāstvantyā ādye dve pittadoṣaje//
Ca.6.30.40 pariplutā vāminī ca vātapittātmike mate/
karṇinyupaplute vātakaphāccheṣāstu vātajāḥ//
Ca.6.30.41 dehaṃ vātādayastāsāṃ svairliṅgaiḥ pīḍayanti hi/
snehanasvedabastyādi vātajāsvanilāpaham//
Ca.6.30.42 kārayedraktapitaghnaṃ śītaṃ pittakṛtāsu ca/
śleṣmajāsu ca rūkṣoṣṇaṃ karma kuryādvicakṣaṇaḥ//
Ca.6.30.43 sannipāte vimiśraṃ tu saṃsṛṣṭāsu ca kārayet/
snigdhasvinnāṃ tathā yoniṃ duḥsthitāṃ sthāpayetpunaḥ//
Ca.6.30.44 pāṇinā nāmayejjihmāṃ saṃvṛtāṃ vardhayet punaḥ/
praveśayenniḥsṛtāṃ ca vivṛtāṃ parivartayet//
Ca.6.30.45 yoniḥ sthānāpavṛttā hi śalyabhūtā matā striyāḥ/
sarvāṃ vyāpannayoniṃ tu karmabhirvamanādibhiḥ//
Ca.6.30.46 mṛdubhiḥ pañcabhirnārīṃ snigdhasvinnāmupācaret/
sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate//
Ca.6.30.47 vātavyādhiharaṃ karma vātārtānāṃ sadā hitam/
audakānūpajairmāṃsaiḥ kṣīraiḥ satilataṇḍulaiḥ//
Ca.6.30.48 savātaghnauṣadhairnāḍīkumbhīsvedairupācaret/
aktāṃ lavaṇatailena sāśmaprastarasaṅkaraiḥ//
Ca.6.30.49 svinnāṃ koṣṇāmbusiktāṅgīṃ vātaghnairbhojayedrasaiḥ/
balādroṇadvayakvāthe &ghṛtatailāḍakaṃ pacet//
Ca.6.30.50 sthirāpayasyājīvantīvīrarṣabhakajīvakaiḥ/
śrāvaṇīpippalīmudgapīlumāṣākhyaparṇibhiḥ//
Ca.6.30.51 śarkarākṣīrakākolīkākanāsābhireva ca/
piṣṭaiścaturguṇakṣīre siddhaṃ peyaṃ yathābalam//
Ca.6.30.52 vātapittakṛtān rogān hatvā garbhaṃ dadhāti tat/
kāśmaryatriphalādrākṣākāsamardaparūṣakaiḥ//
Ca.6.30.53 punarnavādvirajanīkākanāsāsahācaraiḥ/
śatāvaryā guḍūcyāśca prasthamakṣasamairghṛtāt//
Ca.6.30.54 &sādhitaṃ yonivātaghnaṃ garbhadaṃ paramaṃ pibet/
&pippalīkuñcikājājīvṛṣakaṃ saindhavaṃ vacām//
Ca.6.30.55 yavakṣārājamode ca śarkarāṃ citrakaṃ tathā/
piṣṭvā &sarpiṣi bhṛṣṭāni pāyayeta prasannayā//
Ca.6.30.56 yonipārśvārtihṛdrogagulmārśovinivṛttaye/
vṛṣakaṃ mātuluṅgasya mūlāni madayantikām//
Ca.6.30.57 pibet salavaṇairmadyaiḥ pippalīkuñcike tathā/
rāsnāśvadaṃṣṭrāvṛṣakaiḥ pibecchūle śṛtaṃ payaḥ//
Ca.6.30.58 guḍūcītriphalādantīkvāthaiśca pariṣecayet/
saindhavaṃ tagaraṃ kuṣṭhaṃ bṛhatī devadāru ca//
Ca.6.30.59 samāṃśaiḥ sādhitaṃ kalkaistailaṃ dhāryaṃ rujāpaham/
guḍūcīmālatīrāsnābalāmadhukacitrakaiḥ//
Ca.6.30.60 nidigdhikādevadāruyūthikābhiśca kārṣikaiḥ/
tailaprasthaṃ gavāṃ mūtre kṣīre ca dviguṇe pacet//
Ca.6.30.61 vātārtāyāḥ picuṃ dadyādyonau ca praṇayettataḥ/
vātārtānāṃ ca yonīnāṃ sekābhyaṅgapicukriyāḥ//
Ca.6.30.62 (&uṣṇāḥ sigdhāḥ prakartavyāstailāni snehanāni ca/) hiṃsrākalkaṃ tu vātārtā koṣṇamabhyajya dhārayet/
pañcavalkasya pittārtā śyāmādīnāṃ kaphāturā//
Ca.6.30.63 pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ/
śītāḥ pittaharāḥ kāryāḥ snehanārthaṃ ghṛtāni ca//
Ca.6.30.64 (&pittaghnauṣadhasiddhāni kāryāṇi bhiṣajā tathā/) śatāvarīmūlatulāścatasraḥ saṃprapīḍayet//
Ca.6.30.65 rasena kṣīratulyena pacettena ghṛtāḍhakam/
jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ//
Ca.6.30.66 piṣṭaiḥ priyālaiścākṣāṃśairdviyaṣṭimadhukairbhiṣak/
siddhe śīte ca madhunaḥ pippalyāśca palāṣṭakam//
Ca.6.30.67 sitādaśapalonmiśrāllihyāt pāṇitalaṃ tataḥ/
yonyasṛkśukradoṣaghnaṃ vṛṣyaṃ puṃsavanaṃ ca tat//
Ca.6.30.68 kṣataṃ kṣataṃ raktapittaṃ kāsaṃ śvāsaṃ halīmakam/
kāmalāṃ vātaraktaṃ ca vīsarpaṃ hṛcchirograham//
Ca.6.30.69 unmādāratyapasmārān vātapittātmakāñjayet/
iti bṛhacchatāvarīghṛtam/
evameva kṣīrasarpirjīvanīyopasādhitam//
Ca.6.30.70 garbhadaṃ pittalānāṃ ca yonīnāṃ syādbhiṣagjitam/
yonyāṃ śleṣmapraduṣṭāyāṃ vārtiḥ saṃśodhanī hitā//
Ca.6.30.71 vārāhe bahuśaḥ pitte bhāvitairlaktakaiḥ kṛtā/
bhāvitaṃ payasā+arkasya yavacūrṇaṃ sasaindhavam//
Ca.6.30.72 vartiḥ kṛtā muhurdhāryā tataḥ secyā sukhāmbunā/
pippalyā maricairmāṣaiḥ śatāhvākuṣṭhasaindhavaiḥ//
Ca.6.30.73 vartistulyā pradeśinyā dhāryā yoniviśodhanī/
udumbaraśalāṭūnāṃ droṇamabdroṇasaṃyutam//
Ca.6.30.74 &sapañcavaklakulakamālatīnimbapallavam/
niśāṃ sthāpya jale tasmiṃstailaprasthaṃ vipācayet//
Ca.6.30.75 lākṣādhavapalāśatvaṅniryāsaiḥ śālmalena ca/
piṣṭaiḥ siddhasya tailasya picuṃ yonau nidhāpayet//
Ca.6.30.76 saśarkaraiḥ kaṣāyaiśca śītaiḥ kurvīta secanam/
picchilā vivṛtā kāladuṣṭā yoniśca dāruṇā//
Ca.6.30.77 &saptāhācchudhyati kṣipramapatyaṃ cāpi vindati/
udumbarasya dugdhena ṣaṭkṛtvo bhāvitāttilāt//
Ca.6.30.78 tailaṃ kvāthena tasyaiva siddhaṃ dhāryaṃ ca pūrvavat/
dhātakyāmalakīpatrasrotojamadhukotpalaiḥ//
Ca.6.30.79 jambvāmramadhyakāsīsalodhrakaṭphalatindukaiḥ/
saurāṣṭrikādāḍimatvagudumbaraśalāḍubhiḥ//
Ca.6.30.80 akṣamātrairajāmūtre kṣīre ca dviguṇe pacet/
tailaprasthaṃ picuṃ dadyādyonau ca praṇayettataḥ//
Ca.6.30.81 kaṭīpṛṣṭhatrikābhyaṅgaṃ snehabastiṃ ca dāpayet/
picchilā &srāviṇī yonirviplutopaplutā tathā//
Ca.6.30.82 uttānā connatā śūnā sidhyet sasphoṭaśūlinī/
karīradhavanimbarkaveṇukośāmrajāmbavaiḥ//
Ca.6.30.83 jiṅginīvṛṣamūlānāṃ kvāthairmārdvīkasīdhubhiḥ/
saśuktairdhāvanaṃ mithairyonyāsrāvavināśanam//
Ca.6.30.84 kuryāt satakragomūtraśuktairvā triphalārasaiḥ/
pippalyayorajaḥ pathyāprayogā madhunā hitāḥ//
Ca.6.30.85 śleṣmalāyāṃ kaṭuprāyāḥ samūtrā bastayo hitāḥ/
pitte samadhurakṣīrā vāte tailāmlasaṃyutāḥ//
Ca.6.30.86 sannipātasamutthāyāḥ karma sādhāraṇaṃ hitam/
raktayonyāmasṛgvarṇairanubandhaṃ samīkṣya ca//
Ca.6.30.87 tataḥ kuryādyathādoṣaṃ raktasthāpanamauṣadham/
tilacūrṇaṃ dadhi ghṛtaṃ phāṇitaṃ śaukarī vasā//
Ca.6.30.88 kṣaudreṇa saṃyutaṃ peyaṃ vātasṛgdaranāśanam/
varāhasya raso medyaḥ sakaulattho+anilādhike//
Ca.6.30.89 śarkarākṣaudrayaṣṭyāhvanāgarairvā yutaṃ dadhi/
payasyotpalaśālūkabisakālīyakāmbudam//
Ca.6.30.90 sapayaḥśarkarākṣaudraṃ &paittike+asṛgdare pibet/
pāṭhā jambvāmrayormadhyaṃ śilodbhedaṃ rasāñjanam//
Ca.6.30.91 ambaṣṭhā śālmalīśleṣaṃ samaṅgāṃ vatsakatvacam/
bāhlīkātiviṣe bilvaṃ mustaṃ lodhraṃ sagairikam//
Ca.6.30.92 kaṭvaṅgaṃ maricaṃ śuṇṭhīṃ mṛdvīkāṃ raktacandanam/
kaṭphalaṃ vatsakānantādhātakīmadhukārjunam//
Ca.6.30.93 puṣyeṇoddhṛtya tulyāni sūkṣmacūrṇāni kārayet/
tāni kṣaudreṇa saṃyojya pibettaṇḍulavāriṇā//
Ca.6.30.94 arśaḥsu cātisāreṣu raktaṃ yaccopaveśyate/
doṣāgantukṛtā ye ca bālānāṃ tāṃśca nāśayet//
Ca.6.30.95 yonidoṣaṃ rajodoṣaṃ śvetaṃ nīlaṃ sapītakam/
strīṇāṃ śyāvāruṇaṃ yacca prasahya vinivartayet//
Ca.6.30.96 cūrṇaṃ puṣyānugaṃ nāma hitamātreyapūjitam/
iti puṣyānugacūrṇam/
taṇḍulīyakamūlaṃ tu sakṣaudraṃ taṇḍulāmbunā//
Ca.6.30.97 rasāñjanaṃ ca lākṣāṃ ca chāgena payasā pibet/
patrakalkau ghṛte bhṛṣṭau rājādanakapitthayoḥ//
Ca.6.30.98 pittānilaharau, paitte sarvathaivāsrapittajit/
madhukaṃ triphalāṃ lodhraṃ mustaṃ saurāṣṭrikāṃ madhu//
Ca.6.30.99 madyairnimbaguḍūcyau vā kaphaje+asṛgdare pibet/
virecanaṃ mahātiktaṃ paittike+asṛgdare pibet//
Ca.6.30.100 hitaṃ garbhaparisrāve yaccokataṃ tacc kārayet/
kāśmaryakuṭajākvāthasiddhamuttarabastinā//
Ca.6.30.101 raktayonyarajaskānāṃ putraghnyāśca hitaṃ ghṛtam/
&mṛgājāvivarāhāsṛgdadhyamlaphalasarpiṣā//
Ca.6.30.102 arajaskā pibet siddhaṃ jīvanīyaiḥ payo+api vā/
karṇinyacaraṇāśuṣkayoniprākcaraṇāsu ca//
Ca.6.30.103 kaphavāte ca dātavyaṃ tailamuttarabastinā/
gopitte matsyapitte vā kṣaumaṃ triḥsaptabhāvitam//
Ca.6.30.104 madhunā kiṇvacūrṇaṃ vā dadyādacaraṇāpaham/
srotasāṃ śodhanaṃ kaṇḍūkledaśophaharaṃ ca tat//
Ca.6.30.105 vātaghnaiḥ śatapākaiśca tailaiḥ prāgaticāriṇī/
āsthāpyā cānuvāsyā ca svedyā cānilasūdanaiḥ//
Ca.6.30.106 snehadravyaistathā++āhārairupanāhaiśca yuktitaḥ/
śatāhvāyavagodhūmakiṇvakuṣṭhapriyaṅgubhiḥ//
Ca.6.30.107 balākhuparṇikāśryāhvaiḥ saṃyāvo dhāraṇaḥ smṛtaḥ/
vāminyupaplutānāṃ ca snehasvedādikaḥ kramaḥ//
Ca.6.30.108 kāryastataḥ snehapicustataḥ saṃtarpaṇaṃ bhavet/
śallakījiṅginījambūdhavatvakpañcavalkalaiḥ//
Ca.6.30.109 kaṣāyaiḥ sādhitaḥ snehapicuḥ syādviplutāpahaḥ/
karṇinyāṃ vartikā kuṣṭhapippalyarkāgrasaindhavaiḥ//
Ca.6.30.110 bastamūtrakṛtā dhāryā sarvaṃ ca śleṣmanuddhitam/
traivṛtaṃ snehanaṃ svedo grāmyānūpaudakā rasāḥ//
Ca.6.30.111 daśamūlapayobastiścodāvartānilārtiṣu/
traivṛtenānuvāsyā ca bastiścottarasaṃjñitaḥ//
Ca.6.30.112 etadeva mahāyonyāṃ srastāyāṃ ca vidhīyate/
&vasā rkṣavarāhāṇāṃ ghṛtaṃ ca mdhuraiḥ śṛtam//
Ca.6.30.113 &pūrayitvā mahāyoniṃ badhnīyāt kṣaumalaktakaiḥ/
prasrastāṃ sarpiṣā+abhyajya kṣīrasvinnāṃ praveśya ca//
Ca.6.30.114 badhnīyādveśavārasya piṇḍenāmūtrakālataḥ/
yacca vātavikārāṇāṃ karmoktaṃ tacca kārayet//
Ca.6.30.115 sarvavyāpatsu matimānmahāyonyāṃ viśeṣataḥ/
nahi vātādṛte yonirnārīṇāṃ saṃpraduṣyati//
Ca.6.30.116 śamayitvā tamanyasya kuryāddoṣasya meṣajam/
rohītakānmūlakalkaṃ pāṇḍure+asṛgdare pibet//
Ca.6.30.117 jalenāmalakībījaṃ kalkaṃ vā sasitāmadhum/
madhunā++āmalakāccūrṇaṃ rasaṃ vā &lehayecca tām//
Ca.6.30.118 nyagrodhatvakkaṣāyeṇa lodhrakalkaṃ tatahā pibet/
āsrāve kṣaumapaṭṭaṃ vā bhāvitaṃ tena dhārayet//
Ca.6.30.119 plakṣatvakcūrṇapiṇḍaṃ vā dhārayenmadhunā kṛtam/
yonyā snehāktayā lodhrapriyaṅgumadhukasya vā//
Ca.6.30.120 dhāryā madhuyutā vartiḥ kaṣāyāṇāṃ ca sarvaśaḥ/
srāvacchedārthamabhyaktāṃ dhūpayedvā ghṛtāplutaiḥ//
Ca.6.30.121 saralāgugguluyavaiḥ satailakaṭumatsyakaiḥ/
kāsīsaṃ triphalā kāṃkṣī samaṅgā++āmrāsthi dhātakī//
Ca.6.30.122 paicchilye kṣaudrasaṃyuktaścūrṇo vaiśadyakārakaḥ/
palāśasarjajambūtvaksamaṅgāmocadhātakīḥ//
Ca.6.30.123 sapicchilāpariklinnāstambhanaḥ kalka iṣyate/
stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdavakārakam//
Ca.6.30.124 dhārayedveśavāraṃ vā pāyasaṃ kṛśarāṃ tathā/
durgandhānāṃ kaṣāyaḥ syāttauvaraḥ kalka eva vā//
Ca.6.30.125 cūrṇaṃ vā sarvagandhānāṃ pūtigandhāpakarṣaṇam/
evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ//
Ca.6.30.126 aduṣṭe prākṛte bīje jīvopakramaṇe sati/
pañcakarmaviśuddhasya puruṣasyāpi cendriyam//
Ca.6.30.127 parīkṣya varṇairdoṣāṇāṃ duṣṭaṃ tadghnairupācaret/
bhavanti cātra--- saliṅgā vyāpado yoneḥ sanidānacikitsitāḥ//
Ca.6.30.128 uktā vistarataḥ samyaṅguninā tattvadarśinā/
punarevāgniveśastu papraccha bhiṣajāṃ varam//
Ca.6.30.129 ātreyamupasaṅgamya śukradoṣāstvayā+anagha!/
rogādhyāye samuddiṣṭā hyaṣṭau puṃsāmaśeṣataḥ//
Ca.6.30.130 teṣāṃ hetuṃ bhiṣakśreṣṭha! duṣṭāduṣṭasya cākṛtim/
cikitsitaṃ ca kārtsnyona klaibyaṃ yacca caturvidham//
Ca.6.30.131 upadraveṣu yonīnāṃ pradaro yaśca kīrtitaḥ/
teṣāṃ nidānaṃ liṅgaṃ ca cikitsāṃ caiva tattvataḥ//
Ca.6.30.132 samāsavyāsamedena &prabrūhi bhiṣajāṃvara!/
tasmai śuśrūṣamāṇāya provāca munipuṅgavaḥ//
Ca.6.30.133 bījaṃ &yasmādvyavāye tu harṣayonisamutthitam/
śukraṃ pauruṣamityuktaṃ tasmādvakṣyāmi tacchṛṇu//
Ca.6.30.134 yathā bījamakālāmbukṛmikīṭāgnidūṣitam/
na virohati saṃduṣṭaṃ tathā śukraṃ śarīriṇām//
Ca.6.30.135 ativyavāyadvyāyāmādasātmyānāṃ ca sevanāt/
akāle vā+apyayonau vā maithunaṃ na ca gacchataḥ//
Ca.6.30.136 rūkṣatiktakaṣāyātilavaṇāmloṣṇasevanāt/
&nārīṇāmarasajñānāṃ gamanājjarayā tathā//
Ca.6.30.137 cintāśokādavisrambhācchastrakṣāragnivibhramāt/
&bhayātkrodhādabhīcārādvyādhibhiḥ karśitasya ca//
Ca.6.30.138 vegāghātāt kṣatāccāpi dhātūnāṃ saṃpradūṣaṇāt/
doṣāḥ pṛthak samastā vā prāpya retovahāḥ sirāḥ//
Ca.6.30.139 śukraṃ sṃdūṣayantyāśu tadvakṣyāmi vibhāgaśaḥ/
phenilaṃ tanu rūkṣaṃ ca vivarṇaṃ pūti picchilam//
Ca.6.30.140 anyadhātūpasaṃsṛṣṭamavasādi tathā+aṣṭamam/
phenilaṃ tanu rūkṣaṃ ca kṛcchreṇālpaṃ ca mārutāt//
Ca.6.30.141 bhavatyupahataṃ śukraṃ na tadgarbhāya kalpate/
sanīlamathavā pītamatyuṣṇaṃ pūtigandhi ca//
Ca.6.30.142 dahalliṅgaṃ viniryāti śukraṃ pittena dūṣitam/
śleṣmaṇā baddhamārgaṃ tu bhavatyatyarthapicchilam//
Ca.6.30.143 strīṇāmatyarthagamanādabhighātāt kṣatādapi/
śukraṃ pravartate jantoḥ prāyeṇa rudhirānvayam//
Ca.6.30.144 vegasaṃdhāraṇācchukraṃ vāyunā vihataṃ pathi/
kṛcchreṇa yāti grathitamavasādi tathā++āṣṭamam//
Ca.6.30.145 iti doṣāḥ samākhyātāḥ śukrasyāṣṭau salakṣaṇāḥ/
snigdhaṃ ghanaṃ picchilaṃ ca madhuraṃ cāvidāhi ca//
Ca.6.30.146 retaḥ śuddhaṃ &vijānīyācchvetaṃ sphaṭikasannibham/
vājīkaraṇayogaistairupayogasukhairhitaiḥ//
Ca.6.30.147 raktapittaharairyogairyonivyāpadikaistathā/
duṣṭaṃ yadā bhavecchukraṃ tadā tat samupācaret//
Ca.6.30.148 ghṛtaṃ ca jīvanīyaṃ yaccyavanaprāśa eva ca/
girijasya prayogaśca retodoṣānapohati//
Ca.6.30.149 vātānvite hitāḥ śukre nirūhāḥ sānuvāsanāḥ/
abhayāmalakīyaṃ ca paitte śastaṃ rasāyanam//
Ca.6.30.150 māgadhyamṛtalohānāṃ triphalāyā rasāyanam/
kaphotthitaṃ śukradoṣaṃ hanyādbhallātakasya ca//
Ca.6.30.151 yadanyadhātusaṃsṛṣṭāṃ śukraṃ tadvīkṣya yuktitaḥ/
yathādoṣāṃ prayuñjīta doṣadhātubhiṣagjitam//
Ca.6.30.152 sarpiḥ payo rasāḥ śāliryavagodhūmaṣaṣṭikāḥ/
praśastāḥ śukradoṣeṣu bastikarma viśeṣataḥ//
Ca.6.30.153 ityaṣṭaśukradoṣāṇāṃ muninoktaṃ cikitsitam/
retodoṣodbhavaṃ klaibyaṃ yasmācchuddhyaiva sidhyati//
Ca.6.30.154 tato vakṣyāmi te samyagagniveśa! yathātatham/
bījadhvajopaghātābhyāṃ jarayā śukrasaṃkṣayāt//
Ca.6.30.155 klaibyaṃ saṃpadyate tasya śṛṇu sāmānyalakṣaṇam/
saṅkalpapravaṇo nityaṃ priyāṃ vaśyāmapi striyam//
Ca.6.30.156 na yāti liṅgaśaitthilyāt kadācidyāti vā yadi/
śvāsārtaḥ svinnagātraśca moghasaṅkalpaceṣṭitaḥ//
Ca.6.30.157 mlānaśiśnaśca &nirbījaḥ syādetat klaibyalakṣaṇam/
sāmānyalakṣaṇaṃ hyetadvistareṇa pravakṣyate//
Ca.6.30.158 śītarūkṣālpasaṃkliṣṭa-&viruddhājīrṇabhojanāt/
śokacintābhayatrāsāt strīṇāṃ cātyarthasevanāt//
Ca.6.30.159 abhicārādavisrambhādrasādīnāṃ ca saṃkṣayāt/
vātādīnāṃ ca vaiṣamyāttathaivānaśanācchramāt//
Ca.6.30.160 nārīṇāmarasajñatvāt pañcakarmāpacārataḥ/
bījopaghātādbhavati pāṇḍuvarṇaḥ sudurbalaḥ//
Ca.6.30.161 alpaprāṇo+alpaharṣaśca pramadāsu bhavennaraḥ/
hṛtpāṇḍurogatamakakāmalāśramapīḍitaḥ//
Ca.6.30.162 chardyatīsāraśūlārtaḥ kāsajvaranipīḍitaḥ/
vījopaghātajaṃ klaibyaṃ dhvajabhaṅgakṛtaṃ śṛṇu//
Ca.6.30.163 atyamlalavaṇakṣāraviruddhāsātmyabhojanāt/
atyambupānādviṣamāt piṣṭānnagurubhojanāt//
Ca.6.30.164 dadhikṣīrānūpamāṃsasevanādhyādhikarṣaṇāt/
kanyānāṃ caiva gamanādayonigamanādapi//
Ca.6.30.165 &dīrgharogāṃ cirotsṛṣṭāṃ tathaiva ca rajasvalām/
durgandhāṃ duṣṭayoniṃ ca tathaiva ca &parisrutām//
Ca.6.30.166 īdṛśīṃ pramadāṃ mohādyo gacchet kāmaharṣitaḥ/
catuṣpadābhigamanācchephasaścābhighātataḥ//
Ca.6.30.167 adhāvanādvā meḍhrasya śastradantamakhakṣatāt/
kāṣṭhaprahāraniṣpeṣācchūkānāṃ cātisevanāt//
Ca.6.30.168 retasaśca pratīghātāddhvajabhaṅgaḥ pravartate/
(&bhavanti yāni rūpāṇi tasya vakṣyāmyataḥ param/) śvayathurvedanā meḍhre rāgaścaivopalakṣyate//
Ca.6.30.169 sphoṭāśca tīvrā jāyante liṅgapāko bhavatyapi/
māṃsavṛddhirbhaveccāsya vraṇāḥ kṣipraṃ bhavantyapi//
Ca.6.30.170 pulākodakasaṅkāśaḥ srāvaḥ śyāvāruṇaprabhaḥ/
&valayīkurute cāpi kaṭhinaśca parigrahaḥ//
Ca.6.30.171 jvarastṛṣṇā bhramo mūrcchā cchardiścāsyopajāyate/
raktaṃ kṛṣṇaṃ sraveccāpi nīlamāvilalohitam//
Ca.6.30.172 agnineva ca dagdhasya tīvro dāhaḥ savedanaḥ/
bastau vṛṣaṇayorvā+api sīvanyāṃ vaṅkṣaṇeṣu ca//
Ca.6.30.173 kadācitpicchilo vā+api pāṇḍuḥ srāvaśca jāyate/
śvayathurjāyate mandaḥ stimito+alpaparisravaḥ//
Ca.6.30.174 cirācca pākaṃ vrajati śūghraṃ vā+atha pramucyate/
jāyante krimayaścāpi klidyate pūtigandhi ca//
Ca.6.30.175 ciśīryate maṇiścāsya meḍhraṃ muṣkāvathāpi ca/
dhvajabhaṅgakṛtaṃ klaibyamityetat samudāhṛtam//
Ca.6.30.176 &etaṃ pañcavidhaṃ deciddhvajabhaṅgaṃ pracakṣate/
klaibyaṃ jarāsaṃbhavaṃ hi pravakṣyāmyatha tacchṛṇu//
Ca.6.30.177 jaghanyamadhyapravaraṃ vayastrividhamucyate/
atipravayasāṃ śukraṃ prāyaśaḥ kṣīyate nṛṇām//
Ca.6.30.178 rasādīnāṃ saṃkṣayācca tathaivāvṛṣyasevanāt/
balavīryendiryāṇāṃ ca krameṇaiva parikṣayāt//
Ca.6.30.179 parikṣayādāyuṣaścāpyanāhārācchramāt klamāt/
jarāsaṃbhavajaṃ klaibyamityetairhetubhirnṛṇām//
Ca.6.30.180 jāyate tena so+atyarhtaṃ kṣīṇadhātuḥ sudurbalaḥ/
vivarṇo durbalo dīnaḥ kṣipraṃ vyādhimathāśnute//
Ca.6.30.181 etajjarāsaṃbhavaṃ hi caturthaṃ kṣayajaṃ śṛṇu/
atīva cintanāccaiva śokātkrodhādbhayāttathā//
Ca.6.30.182 &īrṣyotkaṇṭhāmadodvegān sadā viśati yo naraḥ/
kṛśo vā sevate rūkṣamannapānaṃ tathauṣadham//
Ca.6.30.183 durbalaprakṛtiścaiva nirāhāro bhavedyadi/
&asātmyabhojanāccāpi hṛdaye yo vyavasthitaḥ//
Ca.6.30.184 rasaḥ pradhānadhāturhi kṣīyetāśu tato mṛṇām/
raktādayaśca kṣīyante dhātavastasya dehinaḥ//
Ca.6.30.185 śukrāvasānāstebhyo+api śukraṃ dhāma paraṃ matam/
cetaso vā+atiharṣeṇa vyavāyaṃ sevate+ati yaḥ//
Ca.6.30.186 tasyāśu kṣīyate śukraṃ tataḥ prāpnoti saṃkṣayam/
ghoraṃ vyādhimavāpnoti maraṇaṃ vā sa gacchati//
Ca.6.30.187 śukraṃ tasmādviśeṣeṇa rakṣyamārogyamicchatā/
evaṃ nidānaliṅgābhyāmuktaṃ klaibyaṃ caturvidham//
Ca.6.30.188 kecit klaibye tvasādhye dve dhvajabhaṅgakṣayodbhave/
vadanti śephasaśchedādvṛṣaṇotpāṭanena ca//
Ca.6.30.189 mātāpitrorbījadoṣādaśubhaiścākṛtātmanaḥ/
garbhasthasya yadā doṣāḥ prāpya retovahāḥ sirāḥ//
Ca.6.30.190 śoṣayantyāśu tannāśādretaścāpyupahanyate/
tatra saṃpūrṇasarvāṅgaḥ sa bhavatyapumān pumān//
Ca.6.30.191 ete tvasādhyā vyākhyātāḥ sannipātasamucchrayāt/
cikitsitamatastūrdhvaṃ samāsavyāsataḥ śṛṇu//
Ca.6.30.192 śukradoṣeṣu nirdiṣṭaṃ bheṣajaṃ yanmayā+anagha!/
klaibyopaśāntaye kuryāt kṣīṇakṣatahitaṃ ca yat//
Ca.6.30.193 bastayaḥ kṣīrasarpīṃṣi vṛṣyayogāśca ye matāḥ/
rasāyanaprayogāśca sarvānetān prayojayet//
Ca.6.30.194 samīkṣya dehadoṣāgnibalaṃ bheṣajakālavit/
vyavāyahetuje klaibye tathā &dhātuviparyayāt//
Ca.6.30.195 daivavyapāśrayaṃ caiva bheṣajaṃ &cābhicāraje/
samāsenaitaduddiṣṭaṃ bheṣajaṃ klaibyaśāntaye//
Ca.6.30.196 vistareṇa pravakṣyāmi klaibyānāṃ bheṣajaṃ punaḥ/
susvinnasnigdhagātrasya snehayuktaṃ virecanam//
Ca.6.30.197 annāśanaṃ tataḥ kuryādathavā++āsthāpanaṃ punaḥ/
pradadyānmatimān vaidyastatastamanuvāsayet//
Ca.6.30.198 palāśairaṇḍamustādyaiḥ paścādāsthāpayettataḥ/
vājīkaraṇayogāśca pūrvaṃ ye samudāhṛtāḥ//
Ca.6.30.199 bhiṣajā te prayojyāḥ syuḥ klaibye bījopaghātaje/
dhvajabhaṅgakṛtaṃ klaibyaṃ jñātvā tasyācaret kriyām//
Ca.6.30.200 pradehān pariṣekāṃśca kuryādvā raktamokṣaṇam/
snehapānaṃ ca kurvīta sasnehaṃ ca virecanam//
Ca.6.30.201 &anuvāsaṃ tataḥ kuryādathavā++āsthāpanaṃ punaḥ/
vraṇavacca kriyāḥ sarvāstatra kuryādvicakṣaṇaḥ//
Ca.6.30.202 jarāsaṃbhavaje klaibye kṣayaje caiva kārayet/
snehasvedopapannasya sasnehaṃ śodhanaṃ hitam//
Ca.6.30.203 kṣīrasarpirvṛṣyayogā bastayaścaiva yāpanāḥ/
rasāyanaprayogāśca tayorbheṣajamucyate//
Ca.6.30.204 vistareṇaitaduddiṣṭaṃ klaibyānāṃ bheṣajaṃ mayā/
yaḥ pūrvamuktaḥ pradaraḥ śṛṇu hetvādibhistu tam//
Ca.6.30.205 yā+atyarthaṃ sevate nārī lavaṇāmlagurūṇi ca/
kaṭūnyatha vidāhīni snigdhāni piśitāni ca//
Ca.6.30.206 grāmyaudakāni medyāni kṛśarāṃ pāyasaṃ &dadhi/
śukramastusurādīni bhajantyāḥ kupito+anilaḥ//
Ca.6.30.207 &raktaṃ pramāṇamutkramya garbhāśayagatāḥ sirāḥ/
rajovahāḥ samāśritya raktamādāya tadrajaḥ//
Ca.6.30.208 yasmādvivardhayatyāśu &rasabhāvādvimānatā/
tasmādasṛgdaraṃ prāhuretattantraviśāradāḥ//
Ca.6.30.209 rajaḥ pradīryate yasmāt pradarastena sa smṛtaḥ/
sāmānyataḥ samuddiṣṭaṃ kāraṇaṃ liṅgameva ca//
Ca.6.30.210 caturvidhaṃ vyāsatastu vātādyaiḥ sannipātataḥ/
ataḥparaṃ pravakṣyāmi hetvākṛtibhiṣagjitam//
Ca.6.30.211 rūkṣādibhirmārutastu raktamādāya pūrvavat/
kupitaḥ pradaraṃ kuryāllakṣaṇaṃ tasya me śṛṇu//
Ca.6.30.212 phenilaṃ tanu rūkṣaṃ ca śyāvaṃ cāruṇameva ca/
kiṃśukodakasaṅkāśaṃ sarujaṃ vā+atha nīrujam//
Ca.6.30.213 kaṭivaṅkṣaṇahṛtpārśvapṛṣṭhaśroṇiṣu mārutaḥ/
kurute vedanāṃ tīvrāmetadvātātmakaṃ viduḥ//
Ca.6.30.214 amloṣṇalavaṇakṣāraiḥ pittaṃ prakupitaṃ yadā/
pūrvavat pradaraṃ kuryāt paittikaṃ liṅgataḥ śṛṇu//
Ca.6.30.215 sanīlamathavā pītamatyuṣṇamasitaṃ tathā/
nitāntaraktaṃ sravati muhurmuhurathārtimat//
Ca.6.30.216 dāharāgatṛṣāmohajvarabhramasamāyutam/
asṛgdaraṃ paittikaṃ syācchlaibmikaṃ tu pravakṣyate//
Ca.6.30.217 gurvādibhirhetubhiśca pūrvavat kupitaḥ kaphaḥ/
pradaraṃ kurute tasya lakṣaṇaṃ tattvataḥ śṛṇu//
Ca.6.30.218 picchilaṃ pāṇḍuvarṇaṃ caguru snigdhaṃ ca śītalam/
sravatyasṛk śleṣmalaṃ ca ghanaṃ mandarujākaram//
Ca.6.30.219 chardyarocakahṛllāsaśvāsakāsasamanvitam/
(&vakṣyate kṣīradoṣāṇāṃ sāmānyamiha kāraṇam//
Ca.6.30.220 yattadeva tridoṣasya kāraṇaṃ pradarasya tu/) triliṅgasaṃyutaṃ vidyānnaikāvasthamasṛgdaram//
Ca.6.30.221 nārī tvatiparikliṣṭā yadā prakṣīṇaśoṇitā/
sarvahetusamācārādativṛddhastadā+anilaḥ//
Ca.6.30.222 raktamārgeṇa sṛjati &pratyanīkabalaṃ kapham/
durgandhaṃ picchilaṃ pītaṃ vidagdhaṃ pittatejasā//
Ca.6.30.223 vasāṃ medaśca yāvaddhi samupādāya vegavān/
sṛjatyapatyamārgeṇa sarpirmajjavasopamam//
Ca.6.30.224 śaśvat sravatyathāsrāvaṃ tṛṣṇādāhajvarānvitām/
kṣīṇaraktāṃ durbalāṃ sa tāmasādhyāṃ vivarjayet//
Ca.6.30.225 māsānniṣpicchadāhārti pañcarātrānubandhi ca/
naivātibahu nātyalpamārtavaṃ śuddhamādiśet//
Ca.6.30.226 guñjāphalasavarṇaṃ ca &padmālaktakasannibham/
indragopakasaṅkāśamārtavaṃ śuddhamādiśet//
Ca.6.30.227 yonīnāṃ vātalādyānāṃ yaduktamiha bheṣajam/
caturṇāṃ pradarāṇāṃ ca tat sarvaṃ kārayedbhiṣak//
Ca.6.30.228 raktatisāriṇāṃ yacca tathā śoṇitapittinām/
raktārśasāṃ ca yat proktaṃ bheṣajaṃ tacca kārayet//
Ca.6.30.229 dhātrīstanastanyasaṃpaduktā vistarataḥ purā/
stanyasaṃjananaṃ caiva stanyasya ca viśodhanam//
Ca.6.30.230 vātādiduṣṭe liṅgaṃ ca kṣīṇasya ca cikitsitam/
tatsarvamuktaṃ ye tvaṣṭau kṣīradoṣāḥ prakīrtitāḥ//
Ca.6.30.231 vātādiṣveva tān vidyācchāstracakṣurbhiṣaktamaḥ/
trividhāstu yataḥ śiṣyāstato vakṣyāmi vistaram//
Ca.6.30.232 ajīrṇāsātmyaviṣamaviruddhātyarthabhojanāt/
lavaṇāmlakaṭukṣārapraklinnānāṃ ca sevanāt//
Ca.6.30.233 manaḥśarīrasaṃtāpādasvapnānniśi cintanāt/
prāptavegapratīghātādaprāptodīraṇena ca//
Ca.6.30.234 paramānnaṃ guḍakṛtaṃ kṛśarāṃ dadhi &mandakam/
abhiṣyandīni māṃsāni grāmyānūpaudakāni ca//
Ca.6.30.235 bhuktvā bhuktvā divāsvapnānmadyasyātiniṣevaṇāt/
&anāyāsādabhīghātāt krodhāccātaṅkakarśanaiḥ//
Ca.6.30.236 doṣāḥ kṣīravahāḥ prāpya sirāḥ stanyaṃ pradūṣya ca/
kuryuraṣṭavidhaṃ bhūyo doṣatastannibodha me//
Ca.6.30.237 vairasyaṃ phenasaṅghāto raukṣyaṃ cetyanilātmake/
pittādvaivarṇyadaurgandhye snehapaicchilyagauravam//
Ca.6.30.238 kaphādbhavati rūkṣādyairanilaḥ svaiḥ prakopaṇaiḥ/
kruddhaḥ kṣīrāśayaṃ prāpya rasaṃ &stanyasya dūṣayet//
Ca.6.30.239 virasaṃ vātasaṃsṛṣṭaṃ kṛśībhavati tat piban/
na &cāsya svadate kṣīraṃ kṛcchreṇa ca vivardhate//
Ca.6.30.240 tathaiva vāyuḥ kupitaḥ stanyamantarviloḍayan/
karoti phenasaṅghātaṃ &tattu kṛcchrāt pravartate//
Ca.6.30.241 tena kṣāmasvaro bālo baddhaviṇmūtramārutaḥ/
vātikaṃ śīrṣarogaṃ vā pīnasaṃ vā+adhigacchati//
Ca.6.30.242 pūrvavat kupitaḥ stanye snehaṃ śoṣayate+anilaḥ/
rūkṣaṃ tat pibato raukṣyādbalahrāsaḥ prajāyate//
Ca.6.30.243 pittamuṣṇādibhiḥ kruddhaṃ stanyāśayamabhiplutam/
karoti stanyavaivarṇyaṃ nīlapītāsitādikam//
Ca.6.30.244 vivarṇagātraḥ svinnaḥ syāttṛṣṇālurbhinnaviṭ śiśuḥ/
nityamuṣṇaśarīraśca nābhinandati taṃ stanam//
Ca.6.30.245 pūrvavat kupite pitte daurgandhyaṃ kṣīramṛcchati/
pāṇḍvāmayastatpibataḥ kāmalā ca bhavecchiśoḥ//
Ca.6.30.246 kruddho gurvādibhiḥ śleṣmā kṣīrāśayagataḥ striyāḥ/
snehānvitatvāttatkṣīramatisnigdhaṃ karoti tu//
Ca.6.30.247 chardanaḥ kunthanastena lālālurjāyate śiśuḥ/
nityopadigdhaiḥ &srotobhirnidrāklamasamanvitaḥ//
Ca.6.30.248 śvāsakāsaparītastu prasekatamakānvitaḥ/
abhibhūya kaphaḥ stanyaṃ picchilaṃ kurute yadā//
Ca.6.30.249 lālāluḥ śūnavaktrākṣirjaḍaḥ syāttat pibañchiśuḥ/
kaphaḥ kṣīrāśayagato gurutvāt kṣīragauravam//
Ca.6.30.250 &karoti guru tat pītvā bālo hṛdrogamṛcchati/
anyāṃśca vividhānrogānkuryātkṣīrasamāśritān//
Ca.6.30.251 kṣīre vātādibhirduṣṭe saṃbhavanti tadātmakāḥ/
tatrādau stanyaśuddhyarthaṃ dhātrīṃ snehopapāditām//
Ca.6.30.252 saṃsvedya vidhivadvaidyo vamanenopapādayet/
vacāpriyaṅguyaṣṭyāhvaphalavatsakasarṣapaiḥ//
Ca.6.30.253 kalkairnimbapaṭolānāṃ kvāthaiḥ salavaṇairvamet/
samyagvāntāṃ yathānyāyaṃ kṛtasaṃsarjanāṃ tataḥ//
Ca.6.30.254 doṣakālabalāpekṣī snehayitvā virecayet/
trivṛtāmabhayāṃ vā+api triphalārasasaṃyutām//
Ca.6.30.255 pāyayenmadhusaṃyuktāmabhayāṃ vā+api kevalām/
(&pāyayenmūtrasaṃyuktāṃ virekārthaṃ ca śāstravit//)
Ca.6.30.256 samyagviriktāṃ matimān kṛtasaṃsarjanāṃ punaḥ/
tato &doṣāvaśeṣaghnairannapānairupācaret//
Ca.6.30.257 śālayaḥ ṣaṣṭikā vā syuḥ śyāmākā bhojane hitāḥ/
priyaṅgavaḥ koradūṣā yavā veṇuyavāstathā//
Ca.6.30.258 vaṃśavetrakalāyāśca &śākārthe snehasaṃskṛtāḥ/
mudgān masūrān yūṣārthe kulatthāṃśca prakalpayet//
Ca.6.30.259 nimbavetrāgrakulakavārtākāmalakaiḥ śṛtān/
savyoṣasaindhavān yūṣāndāpayetstanyaśodhanān//
Ca.6.30.260 śaśān kapiñjilāneṇān saṃskṛtāṃśca pradāpayet/
śārṅgeṣṭāsaptaparṇatvagaśvagandhāśṛtaṃ jalam//
Ca.6.30.261 pāyayetāthavā stanyaśuddhaye rohiṇīśṛtam/
amṛtāsaptaparṇatvakkvāthaṃ caiva sanāgaram//
Ca.6.30.262 kirātatiktakakvāthaṃ ślokapāderitān pibet/
trīnetānstanyaśuddhyarthamiti sāmānyabheṣajam//
Ca.6.30.263 kīrtitaṃ stanyadoṣāṇāṃ pṛthaganyaṃ nibodhata/
pāyayedvirasakṣīrāṃ drākṣāmadhukasārivāḥ//
Ca.6.30.264 ślakṣṇapiṣṭāṃ payasyāṃ ca samāloḍya sukhāmbunā/
pañcakolakulatthaiśca piṣṭairālepayet stanau//
Ca.6.30.265 śuṣkau prakṣālya nirduhyāttathā stanyaṃ viśudhyati/
phenasaṅghātavatkṣīraṃ yasyāstāṃ pāyayet striyam//
Ca.6.30.266 &pāṭhānāgaraśārṅgeṣṭāmūrvāḥ piṣṭvā sukhāmbunā/
añjanaṃ &nāgaraṃ dāru bilvamūlaṃ priyaṅgavaḥ//
Ca.6.30.267 stanayoḥ pūrvavat kāryaṃ lepanaṃ kṣīraśodhanam/
kirātatiktakaṃ śuṇṭhīṃ sāmṛtāṃ kvāthayedbhiṣak//
Ca.6.30.268 taṃ kvāthaṃ pāyayeddhātrīṃ stanyadoṣanibarhaṇam/
stanau cālepayet piṣṭairyavagodhūmasarṣapaiḥ//
Ca.6.30.269 ṣaḍvirekāśritīyoktairauṣadhaiḥ stanyaśodhanaiḥ/
&rūkṣakṣīrā pibet kṣīraṃ tairvā siddhaṃ ghṛtaṃ pibet//
Ca.6.30.270 pūrvavajjīvakādyaṃ ca pañcamūlaṃ pralepanam/
stanayoḥ saṃvidhātavyaṃ sukhoṣṇaṃ stanyaśodhanam//
Ca.6.30.271 yaṣṭīmadhukamṛdvīkāpayasyāsindhuvārikāḥ/
śītāmbunā pibetkalkaṃ kṣīravaivarṇyanāśanam//
Ca.6.30.272 drākṣāmadhukakalkena stanau cāsyāḥ pralepayet/
prakṣālya vāriṇā caiva &nirduhyāttau punaḥ punaḥ//
Ca.6.30.273 viṣāṇikājaśṛṅgyau ca triphalāṃ rajanīṃ vacām/
pibecchītāmbunā piṣṭvā kṣīradaurgandhyanāśinīm//
Ca.6.30.274 lihyādvā+apyabhayācūrṇaṃ savyoṣaṃ mākṣikaplutam/
kṣīradaurgandhyanāśārthaṃ dhātrī pathyāśinī tathā//
Ca.6.30.275 sārivośīramañjiṣṭhāśleṣmātakakucandanaiḥ/
&patrāmbucandanośīraiḥ stanau cāsyāḥ pralepayet//
Ca.6.30.276 &snigdhakṣīrā dārumustapāṭhāḥ piṣṭvā sukhāmbunā/
pītvā sasaindhavāḥ kṣipraṃ kṣīraśuddhimavāpnuyāt//
Ca.6.30.277 pāyayet picchilakṣīrāṃ śārṅgeṣṭāmabhayāṃ vacām/
mustanāgarapāṭhāśca pītāḥ stanyaviśodhanāḥ//
Ca.6.30.278 takrāriṣṭaṃ pibeccāpi yaduktaṃ gudajāpaham/
vidārībilvamadhukaiḥ stanau cāsyāḥ pralepayet//
Ca.6.30.279 trāyamāṇāmṛtānimbapaṭolatriphalāśṛtam/
gurukṣīrā pibedāśu stanyadoṣaviśuddhaye//
Ca.6.30.280 pibedvā pippalīmūlacavyacitrakanāgaram/
balānāgaraśārṅgeṣṭāmūrvābhirlepayet stanau//
Ca.6.30.281 pṛśniparṇī payasyābhyāṃ stanau cāsyāḥ pralepayet/
aṣṭāvete kṣīradoṣā hetulakṣaṇabheṣajaiḥ//
Ca.6.30.282 nirdiṣṭāḥ kṣīradoṣotthāstathoktāḥ kecidāmayāḥ/
doṣadūṣyamalāścaiva mahatāṃ vyādhayaśca ye//
Ca.6.30.283 ta eva &sarve bālānāṃ mātrā tvalpatarā matā/
nivṛttirvamanādīnāṃ mṛdutvaṃ paratantratām//
Ca.6.30.284 vākceṣṭayorasāmarthyaṃ vīkṣya bāleṣu śāstravit/
bheṣajaṃ svalpamātraṃ tu yathāvyādhi prayojayet//
Ca.6.30.285 madhurāṇi kaṣāyāṇi kṣīravanti mṛdūni ca/
prayojayedbhiṣagbāle matimānapramādataḥ//
Ca.6.30.286 atyarhtasnigdharūkṣoṣṇamamlaṃ kaṭuvipāki ca/
guru cauṣadhapānānnametadbāleṣu garhitam//
Ca.6.30.287 samāsāt sarvarogāṇāmetadbāleṣu bheṣajam/
nirdiṣṭaṃ śāstravidvaidyaḥ &pravivicya prayojayet//

Ca.6.30.288 bhavanti cātra---

iti sarvavikārāṇāmuktametaccikitsitam/
sthānametaddhi tantrasya rahasyaṃ &paramuttamam//
Ca.6.30.289 asmin saptadaśādhyāyāḥ kalpāḥ siddhaya eva ca/
nāsādyante+agniveśasya tantre carakasaṃskṛte//
Ca.6.30.290 tānetān kāpilabaliḥ śeṣān dṛḍhabalo+akarot/
tantrasyāsya mahārthasya pūraṇārthaṃ yathātatham//
Ca.6.30.291 rogā ye+apyatra noddiṣṭā bahutvānnāmarūpataḥ/
teṣāmapyetadeva syāddoṣādīn vīkṣya bheṣajam//
Ca.6.30.292 doṣadūṣyanidānānāṃ viparītaṃ hitaṃ dhruvam/
uktānuktān gadān sarvān samyagyuktaṃ niyacchati//
Ca.6.30.293 deśakālapramāṇānāṃ sātmyāsātmyasya caiva hi/
samyagyogo+anyathā hyeṣāṃ pathyamapyanyathā bhavet//
Ca.6.30.294 āsyādāmāśayasthān hi rogān nastaḥśirogatān/
gudāt pakvāśayasthāṃśca &hantyāśu dattamauṣadham//
Ca.6.30.295 śarīrāvayavottheṣu visarpapiḍakādiṣu/
&yathādeśaṃ pradehādi śamanaṃ syādviśeṣataḥ//
Ca.6.30.296 &dināturauṣadhavyādhijīrṇaliṅgartvavekṣaṇam/
kālaṃ vidyāddināvekṣaḥ pūrvāhṇe vanamaṃ yathā//
Ca.6.30.297 rogyavekṣo yathā prātarviranno balavān pibet/
bheṣajaṃ laghupathyānnairyuktamadyāttu durbalaḥ//
Ca.6.30.298 bhaiṣajyakālo bhuktādau madhye paścānmuhurmuhuḥ/
sāmudgaṃ bhaktasaṃyuktaṃ grāsagrāsāntare daśa//
Ca.6.30.299 apāne viguṇe pūrvaṃ, samāne madhyambhojanam/
&vyāne tu prātaraśitamudāne bhojanottaram//
Ca.6.30.300 vāyau prāṇe praduṣṭe tu grāsagrāsāntariṣyate/
śvāsakāsapipāsāsu tvavacāryaṃ muhurmuhuḥ//
Ca.6.30.301 sāmudgaṃ hikkine deyaṃ laghunā+annena saṃyutam/
saṃbhojyaṃ tvauṣadhaṃ bhojyairvicitrairarucau hitam//
Ca.6.30.302 jvare peyāḥ kaṣāyāśca kṣīraṃ sarpirvirecanam/
ṣaḍahe ṣāḍahe deyaṃ kālaṃ vīkṣyāmayasya ca//
Ca.6.30.303 kṣudvegamokṣau laghutā viśuddhirjīrṇalakṣaṇam/
tadā bheṣajamādeyaṃ syāddhi doṣavadanyathā//
Ca.6.30.304 cayādayaśca doṣāṇāṃ varjyaṃ sevyaṃ ca yatra yat/
rtāvavekṣyaṃ yat karma pūrvaṃ sarvamudāhṛtam//
Ca.6.30.305 upakramāṇāṃ karaṇaṃ pratiṣedhe ca kāraṇam/
vyākhyātamabalānāṃ savikalpānāmavekṣaṇe//
Ca.6.30.306 muhurmuhuśca rogāṇāmavasthāmāturasya ca/
avekṣamāṇastu bhiṣak cikitsāyāṃ na muhyati//)
Ca.6.30.307 ityevaṃ ṣaḍvidhaṃ kālamanavekṣya bhiṣagjitam/
prayuktamahitāya syāt sasyasyākālavarṣavat//
Ca.6.30.308 vyādhīnāmṛtvahorātravayasāṃ bhojanasya ca/
viśeṣo bhidyate yastu kālāvekṣaḥ sa ucyate//
Ca.6.30.309 vasante śleṣmajā rogāḥ śaratkāle tu pittajāḥ/
varṣāsu vātikāścaiva prāyaḥ prādurbhavanti hi//
Ca.6.30.310 niśānte divasānte ca varṣānte vātajā gadāḥ/
prātaḥ kṣapādau kaphajāstayormadhye tu pittajāḥ//
Ca.6.30.311 vayontamadhyaprathame vātapittakaphāmayāḥ/
balavanto bhavantyeva svabhāvādvayaso nṛṇām//
Ca.6.30.312 jīrṇānte vātajā rogā jīryamāṇe tu pittajāḥ/
śleṣmajā bhuktamātre tu labhante prāyaśo balam//
Ca.6.30.313 nālpaṃ hantyauṣadhaṃ vyādhiṃ yathā++āpo+alpā mahānalam/
doṣavaccātimātraṃ syātsasyasyātyudakaṃ yathā//
Ca.6.30.314 saṃpradhārya balaṃ tasmādāmayasyauṣadhasya ca/
naivātibahu nātyalpaṃ bhaiṣajyamavacārayet//
Ca.6.30.315 aucityādyasya yat sātmyaṃ deśasya puruṣasya ca/
apathyamapi naikāntāttattyajaṃllabhate sukham//
Ca.6.30.316 vāhlīkāḥ pahlavāścīnāḥ śūlīkā yavanāḥ śakāḥ/
māṃsagodhūmamādhvīkaśastravaiśvānarocitāḥ//
Ca.6.30.317 &matsyasātmyāstathā prācyāḥ kṣīrasātmyāśca saindhavāḥ/
&aśmakāvantikānāṃ tu tailāmlaṃ sātmyamucyate//
Ca.6.30.318 &kandamūlaphalaṃ sātmyaṃ vidyānmalayavāsinām/
sātmyaṃ dakṣiṇataḥ peyā &manthaścottarapaścime//
Ca.6.30.319 madhyadeśe bhavet sātmyaṃ yavagodhūmagorasāḥ/
teṣāṃ tatsātmyayuktāni bhaiṣajānyavacārayet//
Ca.6.30.320 sātmyaṃ hyāśu balaṃ dhatte nātidoṣaṃ ca bahvapi/
yogaireva cikitsan hi deśādyajño+aparādhyati//
Ca.6.30.321 vayobalaśarīrādibhedā hi bahavo &matāḥ/
tathā+antaḥsandhimārgāṇāṃ doṣāṇāṃ gūḍhacāriṇām//
Ca.6.30.322 bhavet kadācit kāryā+api viruddhābhimatā kriyā/
pittamantargataṃ &gūḍhaṃ svedasekopanāhanaiḥ//
Ca.6.30.323 nīyate bahiruṣṇairhi tathoṣṇaṃ śamayanti te/
bāhyaiśca śītaiḥ sekādyairūṣmā+antaryāti pīḍitaḥ//
Ca.6.30.324 so+antargūḍhaṃ kaphaṃ hanti śītaṃ śītaistathā jayet/
ślakṣṇapiṣṭo ghano lepaścandanasyāpi dāhakṛt//
Ca.6.30.325 tvaggatasyoṣmaṇo rodhācchītakṛccānyathā+aguroḥ/
chardighnī makṣikāviṣṭhā makṣikaiva tu vāmayet//
Ca.6.30.326 dravyeṣu svinnajagdheṣu caiva teṣveva vikriyā/
tasmāddoṣauṣadhādīni parīkṣya daśa tattvataḥ//
Ca.6.30.327 kuryāccikitsitaṃ prājño na yogaireva kevalam/
nivṛtto+api punarvyādhiḥ svalpenāyāti hetunā//
Ca.6.30.328 kṣīṇe mārgīkṛte dehe śeṣaḥ sūkṣma ivānalaḥ/
tasmāttamanubadhnīyāt prayogeṇānapāyinā//
Ca.6.30.329 siddhyarthaṃ prākprayuktasya siddhasyāpyauṣadhasya tu/
kāṭhinyādūnabhāvādvā doṣo+antaḥ kupito mahān//
Ca.6.30.330 pathyairmṛdvalpatāṃ nīto mṛdudoṣakaro bhavet/
pathyamapyaśnatastasmādyo vyādhirupajāyate//
Ca.6.30.331 jñātvaivaṃ vṛddhimabhyāsamathavā tasya kārayet/
sātatyātsvādvabhāvādvā pathyaṃ dveṣyatvamāgatam//
Ca.6.30.332 kalpanāvidhibhistaistaiḥ priyatvaṃ gamayet punaḥ/
manaso+arthānukūlyāddhi tuṣṭirūrjā rucirbalam//
Ca.6.30.333 sukhopabhogatā ca syādvyādheścāto balakṣayaḥ/
laulyāddoṣakṣayādvyādhervaidharmyāccāpi yā ruciḥ//
Ca.6.30.334 tāsu pathyopacāraḥ syādyogenādyaṃ vikalpayet/

tatra ślokāḥ---

viṃśatirvyāpado yonernidānaṃ liṅgameva ca//
Ca.6.30.335 cikitsā cāpi nirdiṣṭā śiṣyāṇāṃ hitakāmyayā/
śukradoṣāstathā cāṣṭau nidānākṛtibheṣajaiḥ//
Ca.6.30.336 klaibyānyuktāni catvāri catvāraḥ pradarāstathā/
teṣāṃ nidānaṃ liṅgaṃ ca bhaiṣajyaṃ caiva kīrtitam//
Ca.6.30.337 kṣīradoṣāstathā cāṣṭau hetuliṅgabhiṣagjitaiḥ/
retaso rajasaścaiva kīrtitaṃ śuddhilakṣaṇam//
Ca.6.30.338 uktānuktacikitsā ca samyagyogastathaiva ca/
&deśādiguṇaśaṃsā ca kālaḥ ṣaḍvidha eva ca//
Ca.6.30.339 deśe deśe ca yat sātmyaṃ yathā vaidyo+aparādhyati/
cikitsā cāpi nirdiṣṭā doṣāṇāṃ gūḍhacāriṇām//
Ca.6.30.340 yo hi samyaṅna jānāti śāstraṃ śāstrārthameva ca/
na kuryāt sa kriyāṃ citramacakṣuriva citrakṛt//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne yonivyāpaccikitsitaṃ nāma triṃśo+adhyāyaḥ//30//