dvitīyo+adhyāyaḥ/

vājīkaraṇādhyāye prathamaḥ pādaḥ/

Ca.6.2.1.1 athātaḥ saṃyogaśaramūlīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ//

Ca.6.2.1.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.2.1.3 vājīkaraṇamanvicchet puruṣo nityamātmavān/
tadāyattau hi dharmārthau prītiśca yaśa eva ca//
Ca.6.2.1.4 putrasyāyatanaṃ hyetadguṇāścaite sutāśrayāḥ/
vājīkaraṇamagryaṃ ca kṣetraṃ strī yā praharṣiṇī//
Ca.6.2.1.5 iṣṭā hyekaikaśo+apyarthā paraṃ prītikarā smṛtāḥ/
kiṃ punaḥ strīśarīre ye saṅghātena pratiṣṭhitāḥ//
(saṅghāto hīndriyārthānāṃ strīṣu nānyatra vidyate/)
Ca.6.2.1.6 stryāśrayo hīndriyārtho yaḥ sa prītijanano+adhikam/
strīṣu prītirviśeṣeṇa strīṣvapatyaṃ pratiṣṭhitam//
Ca.6.2.1.7 dharmārthau strīṣu lakṣmīśca strīṣu lokāḥ pratiṣṭhitāḥ/
surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā//
Ca.6.2.1.8 yā vaśyā śikṣitā yā ca sā strī vṛṣyatamā matā/
nānābhaktyā tu lokasya daivayogācca yoṣitām//
Ca.6.2.1.9 taṃ taṃ prāpya vivardhante naraṃ rūpādayo guṇāḥ/
vayorūpavacohāvairyā yasya paramāṅganā//
Ca.6.2.1.10 praviśatyāśu hṛdayaṃ daivādvā karmaṇo+api vā/
hṛdayotsavarūpā yā yā samānamanaḥśayā//
Ca.6.2.1.11 samānasattvā yā vaśyā yā yasya prīyate priyaiḥ/
yā pāśabhūtā sarveṣāmindriyāṇāṃ parairguṇaiḥ//
Ca.6.2.1.12 yayā viyukto nistrīkamaratirmanyate jagat/
yasyā ṛte śarīraṃ nā dhatte śūnyamivendriyaiḥ//
Ca.6.2.1.13 śokodvegāratibhayairyāṃ dṛṣṭvā nābhibhūyate/
yāti yāṃ prāpya visrambhaṃ dṛṣṭvā hṛṣyatyatīva yām//
Ca.6.2.1.14 apūrvāmiva yāṃ yāti nityaṃ harṣātivegataḥ/
gatvā garvā+api bahuśo yāṃ tṛptiṃ naiva gacchati//
Ca.6.2.1.15 sā strī vṛṣyatamā tasya nānābhāvā hi mānavāḥ/
atulyagotrāṃ vṛṣyāṃ ca prahṛṣṭāṃ nirupadravām//
Ca.6.2.1.16 śuddhasnātāṃ vrajennārīmapatyārthī nirāmayaḥ/
acchāyaścaikaśākhaśca niṣphalaśca yathā drumaḥ//
Ca.6.2.1.17 aniṣṭagandhaścaikaśca nirapatyastathā naraḥ/
citradīpaḥ saraḥ śuṣkamadhāturdhātusannibhaḥ//
Ca.6.2.1.18 niṣprajastṛṇapūlīti mantavyaḥ puruṣākṛtiḥ/
apratiṣṭhaśca nagnaśca śūnyaścaikendriyaśca nā//
Ca.6.2.1.19 mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate/
bahumūrtirbahumukho bahuvyūho bahukriyaḥ//
Ca.6.2.1.20 bahucakṣurbahujñāno bahvātmā ca bahuprajaḥ/
maṅgalyo+ayaṃ praśasyo+ayaṃ dhanyo+ayaṃ vīryavānayam//
Ca.6.2.1.21 bahuśākho+ayamiti ca stūyate nā bahuprajaḥ/
prītirbalaṃ sukhaṃ vṛttirvistāro &vipulaṃ kulam//
&`vibhavaḥ' iti pā-.
Ca.6.2.1.22 yaśo lokāḥ sukhodarkāstuṣṭiścāpatyasaṃśritāḥ/
tasmādapatyamanvicchan guṇāṃścāpatyasaṃśritān//
Ca.6.2.1.23 vājīkaraṇanityaḥ syādicchan kāmasukhāni ca/
upabhogasukhān siddhān vīryāpatyavivardhanān//
Ca.6.2.1.24 vājīkaraṇasaṃyogān pravakṣyāmyata uttaram/
śaramūlekṣumūlāni kāṇḍekṣuḥ sekṣuvālikā//
Ca.6.2.1.25 śatāvarī payasyā ca vidārī kaṇṭakārikā/
jīvantī jīvako medā vīrā carṣabhako balā//
Ca.6.2.1.26 ṛddhirgokṣurakaṃ rāsnā sātmaguptā punarnavā/
eṣāṃ tripalikān &bhāgān māṣāṇāmāḍhakaṃ navam//
&`pṛtak tripalikān kṛtvā' iti pā-.
Ca.6.2.1.27 vipācayejjaladroṇe caturbhāgaṃ ca śeṣayet/
tatra peṣyāṇi madhukaṃ drākṣā phalgūni pippalī//
Ca.6.2.1.28 ātmaguptā madhūkāni kharjūrāṇi śatāvarī/
vidāryāmalakekṣūṇāṃ rasasya ca pṛthak pṛthak//
Ca.6.2.1.29 sarpiṣaścāḍhakaṃ dadyāt kṣīradroṇaṃ ca tadbhiṣak/
sādhayedghṛtaśeṣaṃ ca supūtaṃ yojayet punaḥ//
Ca.6.2.1.30 śarkarāyāstugākṣīryāścūrṇaiḥ prasthonmataiḥ pṛthak/
palaiścaturbhirmāgadhyāḥ palena maricasya ca//
Ca.6.2.1.31 tvagelākeśarāṇāṃ ca cūrṇairardhapalonmitaiḥ/
madhunaḥ kuḍavābhyāṃ ca dvābhyāṃ tatkārayedbhiṣak//
Ca.6.2.1.32 palikā &gulikāstyānāstā yathāgni prayojayet/
eṣa vṛṣyaḥ paraṃ yogo bṛṃhaṇo balavardhanaḥ//
&`kṛtvā' iti pā.
Ca.6.2.1.33 anenāśva ivodīrṇo balī liṅgaṃ samarpayet/
(iti vṛṃhaṇīguṭikā/) māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam//
Ca.6.2.1.34 jīvakarṣabhakau vīrāṃ medāmṛddhiṃ śatāvarīm/
madhukaṃ cāśvagandhāṃ ca sādhayet kuḍavonmitām//
Ca.6.2.1.35 rase tasmin ghṛtaprasthaṃ gavyaṃ daśaguṇaṃ payaḥ/
vidārīṇāṃ rasaprasthaṃ prasthamikṣurasasya ca//
Ca.6.2.1.36 dattvā mṛdvagninā sādhyaṃ siddhaṃ sarpirnidhāpayet/
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pṛthak pṛthak//
Ca.6.2.1.37 bhāgāṃścatuṣpalāṃstatra pippalyāścāvapet palam/
palaṃ pūrvamato līḍhvā tato+annamupayojayet//
Ca.6.2.1.38 ya icchedakṣayaṃ śukraṃ śephasaścottamaṃ balam/
(iti vājīkaraṇaṃ ghṛtam/) śarkarā māṣavidalāstugākṣīrī payo ghṛtam//
Ca.6.2.1.39 godhūmacūrṇaṣaṣṭhāni sarpiṣyutkārikāṃ pacet/
tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase//
Ca.6.2.1.40 sugandhe prakṣipeduṣṇe yathā sāndrībhavedrasaḥ/
eṣa piṇḍdaraso vṛṣyaḥ pauṣṭiko balavardhanaḥ//
Ca.6.2.1.41 anenāśva ivodīrṇo &balī liṅgaṃ samarpayet/
śikhitittirihaṃsānāmevaṃ piṇḍaraso mataḥ/
balavarṇasvarakaraḥ pumāṃstena vṛṣāyate//
&`ivodīrṇabalaḥ' iti pā-. (iti &vājīkaraṇapiṇḍarasāḥ/) &`vājīkarī lapsikā' iti pā-.
Ca.6.2.1.42 ghṛtaṃ māṣān sabastāṇḍān sādhayenmāhiṣe rase/
bharjayettaṃ rasaṃ pūtaṃ phalāmlaṃ navasarpiṣi//
Ca.6.2.1.43 īṣatsalavaṇaṃ yuktaṃ dhānyajīrakanāgaraiḥ/
eṣa vṛṣyaśca balyaśca bṛṃhaṇaśca rasottamaḥ//
(iti &vṛṣyamāhiṣarasaḥ/) &`vājīkarī lapsikā' iti pā-.
Ca.6.2.1.44 caṭakāṃstittirirase tittirīn kaukkuṭe rase/
kukkuṭān bārhiṇarase hāṃse bārhiṇameva ca//
Ca.6.2.1.45 navasarpiṣi saṃtaptān phalāmlān kārayedrasān/
madhurān vā yathāsātmyaṃ gandhāḍhyān balavardhanām//
(ityanye vṛṣyarasāḥ/)
Ca.6.2.1.46 tṛptiṃ caṭakamāṃsānāṃ gatvā yo+anupibet payaḥ/
na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi//
(iti vṛṣyamāṃsam/)
Ca.6.2.1.47 māṣayūṣeṇa yo bhuktvā ghṛtāḍhyaṃ ṣaṣṭikaudanam/
payaḥ pibati rātriṃ sa kṛtsnāṃ jāgarti vegavān//
(iti vṛṣyamāṣayogaḥ/)
Ca.6.2.1.48 na nā svapiti rātriṣu &nityastabdhena śephasā/
tṛptaḥ kukkuṭamāṃsānāṃ bhṛṣṭānāṃ nakraretasi//
&`nistabdhena ca' iti pā-. (iti &vṛṣyaḥ kukkuṭamāṃsaprayogaḥ/) &`vṛṣyaśukrarasaḥ' iti pā-.
Ca.6.2.1.49 niḥsrāvya matsyāṇḍarasaṃ bhṛṣṭaṃ sarpiṣi bhakṣayet/
haṃsabarhiṇadakṣāṇāmevamaṇḍāni bhakṣayet//

(iti vṛṣyo+aṇḍarasaḥ/)

Ca.6.2.1.50 bhavataścātra---

srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā195 nā mitamatti kāle/
vṛṣāyate tena paraṃ manuṣyastadbṛṃhaṇaṃ caiva balapradaṃ ca//
Ca.6.2.1.51 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ/
sidhyanti dehe maline prayuktāḥ 196kliṣṭe yathā vāsasi rāgayogāḥ//

Ca.6.2.1.52 tatra ślokau---

vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā/
ye doṣā nirapatyānāṃ guṇāḥ putravatāṃ ca ye//
Ca.6.2.1.53 daśa pañca ca saṃyogā vīryāpatyavivardhanāḥ/
uktāste śaramūlīye pāde puṣṭibalapradāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ//1//
  1. `yadādyaṃ' iti pā-.
  2. `mliṣṭe' iti pā-.