vājīkaraṇādhyāye tṛtīyaḥ pādaḥ/

Ca.6.2.3.1 athāto māṣaparṇabhṛtīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ//

Ca.6.2.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.2.3.3 māṣaparṇabhṛtāṃ dhenuṃ ghṛṣṭiṃ puṣṭāṃ catuḥstanīm/
samānavarṇavatsāṃ ca jīvadvatsāṃ ca buddhimān//
Ca.6.2.3.4 rohiṇīmathavā kṛṣṇāmūrdhvaśṛṅgīmadāruṇām/
ikṣvādāmarjunādāṃ vā sāndrakṣīrāṃ ca dhārayet//
Ca.6.2.3.5 kevalaṃ tu payastasyāḥ śṛtaṃ vā+aśṛtameva vā/
śarkarākṣaudrasarpirbhiryuktaṃ tadvṛṣyamuttamam//
Ca.6.2.3.6 śukralairjīvanīyaiśca bṛṃhaṇairbalavardhanaiḥ/
kṣīrasaṃjanānaiścaiva payaḥ siddhaṃ pṛthak pṛthak//
Ca.6.2.3.7 yuktaṃ godhūmacūrṇena saghṛtakṣaudraśarkaram/
paryāyeṇa prayoktavyamicchatā śukramakṣayam//
Ca.6.2.3.8 medāṃ payasyāṃ jīvantīṃ vidārīṃ kaṇṭakārikām/
śvadaṃṣṭāṃ kṣīrikāṃ māṣān godhūmāñchāliṣaṣṭikān//
Ca.6.2.3.9 payasyardhodake &paktvā kārṣikānāḍhakonmite/
vivarjayet payaḥśeṣaṃ tat pūtaṃ kṣaudrasarpiṣā//
&`siddhān' iti pā-.
Ca.6.2.3.10 yuktaṃ saśarkaraṃ pītvā vṛddhaḥ saptatiko+api vā/
vipulaṃ labhate+apatyaṃ yuveva ca sa hṛṣyati//
Ca.6.2.3.11 maṇḍalairjātarūpasya tasyā eva payaḥ śṛtam/
apatyajananaṃ siddhaṃ saghṛtakṣaudraśarkaram//
Ca.6.2.3.12 triṃśat supiṣṭāḥ pippalyaḥ prakuñce tailasarpiṣoḥ/
bhṛṣṭāḥ saśarkarākṣaudrāḥ kṣīradhārāvadohitāḥ//
Ca.6.2.3.13 pītvā yathābalaṃ cordhvaṃ ṣaṣṭikaṃ kṣīrasarpiṣā/
bhuktvā na rātrimastabdhaṃ liṅgaṃ paśyati nā kṣarat//
(iti vṛṣyaḥ pippalīyogaḥ/)
Ca.6.2.3.14 śvadaṃṣṭrāyā vidāryāśca rase kṣīracaturguṇe/
ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ//
(iti vṛṣyapāyasayogaḥ/)
Ca.6.2.3.15 phalānāṃ jīvanīyānāṃ snigdhānāṃ rucikāriṇām/
kuḍavaścūrṇitānāṃ syāt svayaṅguptāphalasya ca//
Ca.6.2.3.16 kuḍavaścaiva māṣāṇāṃ dvau dvau ca tilamudgayoḥ/
godhūmaśālicūrṇānāṃ kuḍavaḥ kuḍavo bhavet//
Ca.6.2.3.17 sarpiṣaḥ kuḍavaścaikastat sarvaṃ &kṣīramarditam/
paktvā pūpalikāḥ khādedbahvyaḥ syuryasya yoṣitaḥ//
&`sarpiṣaḥ kuḍavaścaiva kṣīreṇa mṛditaṃ ca tat' iti pā-. (iti vṛṣyapūpalikāḥ/)
Ca.6.2.3.18 ghṛtaṃ śatāvarīgarbhaṃ kṣīre daśaguṇe pacet/
śarkarāpippalīkṣaudrayuktaṃ tadvṛṣyamuttamam//
(iti vṛṣyaṃ śatāvarīghṛtam/)
Ca.6.2.3.19 karṣaṃ madhukacūrṇasya &ghṛtakṣaudrasamāṃśikam/
prayuṅkte yaḥ &&payaścānu nityavegaḥ sa nā bhavet//
&`ghṛtakṣaudrasamanvitam' iti pā-. &&`payo+anupānaṃ yo lihyāt' iti pā-. (iti vṛṣyamadhukayogaḥ/)
Ca.6.2.3.20 ghṛtakṣīrāśano nirbhīrnirvyādhirnityago yuvā/
saṅkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate//
Ca.6.2.3.21 kṛtaikakṛtyāḥ siddhārthā ye cānyo+anyānuvartinaḥ/
kalāsu kuśalāstulyāḥ sattvena vayasā ca ye//
Ca.6.2.3.22 kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ/
ye kāmanityā ye hṛṣṭā ye viśokā gatavyathāḥ//
Ca.6.2.3.23 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ/
tairnaraḥ saha visrabdhaḥ suvayasyairvṛṣāyate//
Ca.6.2.3.24 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ/
gṛhaśayyāsanasukhairvāsobhirahataiḥ priyaiḥ//
Ca.6.2.3.25 vihaṅgānāṃ rutairiṣṭaiḥ strīṇāṃ cābharaṇasvanaiḥ/
saṃvāhanairvarastrīṇāmiṣṭānāṃ ca vṛṣāyate//
Ca.6.2.3.26 mattadvirephācaritāḥ sapadmāḥ salilāśayāḥ/
jātyutpalasugandhīni śītagarbhagṛhāṇi ca//
Ca.6.2.3.27 nadyaḥ phenottarīyāśca girayo nīlasānavaḥ/
unnatirnīlameghānāṃ, ramyacandrodayā niśāḥ//
Ca.6.2.3.28 vāyavaḥ sukhasaṃsparśāḥ kumudākaragandhinaḥ/
ratibhogakṣamā &rātryaḥ saṅkocāguruvallabhāḥ//
&`nāryaḥ' iti pā-.
Ca.6.2.3.29 sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ/
gāndharvaśabdāśca sugandhayogāḥ sattvaṃ viśālaṃ nirupadravaṃ ca//
Ca.6.2.3.30 siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṃ sarvamihātmajasya/
vayo navaṃ jātamadaśca kālo harṣasya yoniḥ paramā narāṇām//

Ca.6.2.3.31 tatra ślokaḥ---

praharṣayonayo yogā vyākhyātā daśa pañca ca/
māṣaparṇabhṛtīye+asmin pāde &śukrabalapradāḥ//
&`puṣṭibalapradāḥ' iti pā-.
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ//3//