tṛtīyo+adhyāyaḥ/

Ca.7.3.1 athāta ikṣvākukalpaṃ vyākhyāsyāmaḥ//

Ca.7.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.3.3 siddhaṃ vakṣyāmyathekṣvākukalpaṃ yeṣāṃ praśasyate/

&lambā+atha kaṭukālābūstumbī piṇḍaphalā tathā//

Ca.7.3.4 ikṣvākuḥ phalinī caiva procyate tasya kalpanā/
kāsaśvāsaviṣacchardijvarārte kaphakarṣite//
Ca.7.3.5 pratāmyati nare caiva vamanārthaṃ tadiṣyate/
apuṣpasya pravālānāṃ muṣṭiṃ prādeśasaṃmitam//
Ca.7.3.6 kṣīraprasthe śṛtaṃ dadyāt pittodrikte kaphajvare/
puṣpādiṣu ca catvāraḥ kṣīre jīmūtake yathā//
Ca.7.3.7 yogā haritapāṇḍūnāṃ surāmaṇḍena pañcamaḥ/
phalasvarasabhāgaṃ ca triguṇakṣīrasādhitam//
Ca.7.3.8 uraḥsthite kaphe dadyāt svarabhede ca pīnase/
jīrṇe madhyoddhṛte &kṣīraṃ prakṣipettadyadā dadhi//
Ca.7.3.9 jātaṃ syāt sakaphe kāse śvāse vamyāṃ ca tat pibet/
ajākṣīreṇa bījāni &bhāvayet pāyayeta ca//
Ca.7.3.10 viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca/
mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ//
Ca.7.3.11 tena takraṃ vipakvaṃ vā sakṣaudralavaṇaṃ pibet/
tumbyā phalarasaiḥ śuṣkaiḥ sapuṣpairavacūrṇitam//
Ca.7.3.12 chardayenmālyamāghrāya gandhasaṃpatsukhocitaḥ/
bhakṣayet phalamadhyaṃ vā guḍena palalena ca//
Ca.7.3.13 ikṣvākuphalatailaṃ vā siddhaṃ vā pūrvavadghṛtam/
pañcāśaddaśavṛddhāni phalādīnāṃ yathottaram//
Ca.7.3.14 pibedvimṛdya bījāni kaṣāyeṣvāśataṃ pṛthak/
yaṣṭyāhvakovidārādyairmuṣṭimantarnakhaṃ pibet//
Ca.7.3.15 kaṣāyaiḥ &kovidārādyairmātrāśca phalavat smṛtāḥ/
bilvamūlakaṣāyeṇa tumbībījāñjaliṃ pacet//
Ca.7.3.16 pūtasyāsya trayo &bhāgāścaturthaḥ phāṇitasya tu/
saghṛto bījabhāgaśca &piṣṭānardhāṃśikāṃstathā//
Ca.7.3.17 mahājālinijīmūtakṛtavedhanavatsakān/
taṃ lehaṃ sādhayeddarvyā ghaṭṭayanmṛdunā+agninā//
Ca.7.3.18 yāvat syāttantumattoye patitaṃ tu na śīryate/
taṃ lihanmātrayā &lehaṃ pramathyāṃ ca pibedanu//
Ca.7.3.19 kalpa eṣo+agnimanthādau catuṣke pṛthagucyate/
śaktubhirvā pibenmanthaṃ tumbīsvarasabhāvitaiḥ//
Ca.7.3.20 kaphaje+atha jvare kāse kaṇṭharogeṣvarocake/
gulme &mehe praseke ca kalkaṃ māṃsarasaiḥ pibet/
naraḥ sādhu vamatyevaṃ na ca daurbalyamaśnute//

Ca.7.3.21 tatra ślokāḥ---

payasyaṣṭau surāmaṇḍa-mastu-takreṣu ca trayaḥ/
ghreyaṃ sapalalaṃ tailaṃ vardhamānāḥ phaleṣu ṣaṭ//
Ca.7.3.22 ghṛtamekaṃ kaṣāyeṣu navānye madhukādiṣu/
aṣṭau vartikriyā lehāḥ pañca &mantho rasastathā//
Ca.7.3.23 yogā &ikṣvākukalpe te catvāriṃśacca pañca ca/
uktā maharṣiṇā samyak prajānāṃ hitakāmyayā//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne ikṣvākukalpo nāma tṛtīyo+adhyāyaḥ//3//