ṣaṣṭho+adhyāyaḥ/

Ca.7.6.1 athātaḥ kṛtavedhanakalpaṃ vyākhyāsyāmaḥ//

Ca.7.6.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.6.3 kṛtavedhananāmāni kalpaṃ cāsya nibodhata/
kṣveḍaḥ kośātakī &coktaṃ mṛdaṅgaphalameva ca//
Ca.7.6.4 atyarthakaṭukīkṣṇoṣṇaṃ gāḍheṣviṣṭaṃ gadeṣu ca//
kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu//
Ca.7.6.5 kṣīrādi &kusumādīnāṃ surā caiteṣu pūrvavat/
suśuṣkāṇāṃ tu &jīrṇānāmekaṃ dve vā yathābalam//
Ca.7.6.6 kaṣāyairmadhukādīnāṃ navabhiḥ phalavat pibet/
kvāthayitvā &phalaṃ tasya pūtvā lehaṃ nidhāpayet//
Ca.7.6.7 kṛtavedhanakalkāṃśaṃ &phalādyardhāṃśasaṃyutam/
pṛthak cāragvadhādīnāṃ trayodaśabhirāsutam//
Ca.7.6.8 &śālmalīmūlacūrṇānāṃ picchābhirdaśanbhistathā/
&vartikriyāḥ ṣaṭ phalavat, phalādīnāṃ ghṛtaṃ tathā//
Ca.7.6.9 kośātakāni pañcāśat kovidārarase pacet/
taṃ kaṣāyaṃ phalādīnāṃ kalkairlehaṃ punaḥ pacet//
Ca.7.6.10 kṣveḍasya tatra bhāgaḥ syāccheṣāṇyardhāṃśikāni tu/
kaṣāyaiḥ &kovidārādyairevaṃ tat kalpayet pṛthak//
Ca.7.6.11 kaṣāyeṣu phalādīnāmānūpaṃ piśitaṃ pṛthak/
kośātakyā samaṃ paktvā rasaṃ salavaṇaṃ pibet//
Ca.7.6.12 phalādipippalītulyaṃ tadvat kṣveḍarasaṃ pibet/
kṣveḍaṃ &kāsī pibet siddhaṃ miśramikṣurasena ca//

Ca.7.6.13 tatra ślokau---

kṣīre dvau dvau surā caikā kvāthā dvāviṃśatistathā/
daśa picchā ghṛtaṃ caikaṃ ṣaṭ ca vartikriyāḥ śubhāḥ//
Ca.7.6.14 lehe+aṣṭau sapta māṃse ca yoga ikṣurase+aparaḥ/
kṛtavedhanakalpe+asmin ṣaṣṭiryogāḥ prakīrtitāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne kṛtavedhanakalpo nāma ṣaṣṭho+adhyāyaḥ//6//