navamo+adhyāyaḥ/

Ca.7.9.1 athātastilvakakalpaṃ vyākhyāsyāmaḥ//

Ca.7.9.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.9.3 tilvakastu mato lodhro bṛhatpatrastirīṭakaḥ/
tasya mūlatvacaṃ śuṣkāmantarvalkalavarjitām//
Ca.7.9.4 cūrṇayettu tridhā kṛtvā dvau bhāgau ścotayettataḥ/
lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet//
Ca.7.9.5 bhāgaṃ taṃ daśamūlasya &punaḥ kvāthena bhāvayet/
śuṣkaṃ cūrṇa punaḥ kṛtvā &tata ūrdhvaṃ prayojayet//
Ca.7.9.6 &dadhitakrasurāmaṇḍamūtrairbadarasīdhunā/
rasenāmalakānāṃ vā tataḥ pāṇitalaṃ pibet//
Ca.7.9.7 meṣaśṛṅgyabhayākṛṣṇācitrakaiḥ salile śṛte/
marujān sunuyāttacca jātaṃ sauvīrakaṃ yadā//
Ca.7.9.8 bhavedajjalinā tasya loghrakalkaṃ pibet sadā/
surāṃ lodhrakaṣāyeṇa jātāṃ pakṣasthitāṃ pibet//
Ca.7.9.9 dantīcitrakayordroṇe salilasyāḍhakaṃ pṛthak/
samutkvāthya guḍasyaikāṃ tulāṃ lodhrasya cāñjalim//
Ca.7.9.10 āvapettat paraṃ &pakṣānmadyapānāṃ virecanam/
&kampillakakaṣāyeṇa daśakṛtvaḥ subhāvitām//
Ca.7.9.11 mātrāṃ kampillakasyaiva kaṣāyeṇa punaḥ pibet/
caturaṅgulakalpena leho+anyaḥ kārya eva ca//
Ca.7.9.12 triphalāyāḥ kaṣāyeṇa sasarpirmadhuphāṇitaḥ/
lodhracūrṇayutaḥ siddho lehaḥ &śreṣṭho virecane//
Ca.7.9.13 tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ/
saghṛtaḥ sādhito lehaḥ sa ca &śreṣṭho virecane//
Ca.7.9.14 aṣṭāṣṭau trivṛtādīnāṃ muṣṭīṃstu sanakhān pṛthak/
droṇe+apāṃ sādhayet pādaśeṣe prasthaṃ ghṛtāt pacet//
Ca.7.9.15 piṣṭaistaireva bilvāṃśaiḥ samūtralavaṇairatha/
tato mātrāṃ pibet kāle śreṣṭhametadvirecanam//
Ca.7.9.16 lodhrakalkena mūtrāmlalavaṇaiśca pacedghṛtam/
caturaṅgulakalpena sarpiṣī dve ca sādhayet//

Ca.7.9.17 tatra ślokau---

pañca dadhyādibhistvekā surā sauvīrakeṇa ca/
eko+ariṣṭastathā yoga ekaḥ kampillakena ca//
Ca.7.9.18 lehāstrayo ghṛtenāpi catvāraḥ saṃprakīrtitāḥ/
yogāste lodhramūlānāṃ kalpe ṣoḍaśa darśitāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne tilvakakalpo nāma navamo+adhyāyaḥ//9//