ekādaśo+adhyāyaḥ/

Ca.7.11.1 athātaḥ saptalāśaṅkhinīkalpaṃ vyākhyāsyāmaḥ//

Ca.7.11.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.11.3 saptalā carmasāhvā ca bahuphenarasā ca sā/
śaṅkhinī tiktalā &caiva yavatiktā+akṣi(kṣa)pīḍakaḥ//
Ca.7.11.4 te gulmarahṛdrogakuṣṭhaśophodarādiṣu/
vikāsitīkṣṇarūkṣatvādyojye śleṣmādhikeṣu tu//
Ca.7.11.5 nātiśuṣkaṃ phalaṃ grāhyaṃ śaṅkhinyā nistuṣīkṛtam/
saptalāyāśca mūlāni gṛhītvā bhājane kṣipet//
Ca.7.11.6 akṣamātraṃ tayoḥ piṇḍaṃ prasannālavaṇāyutam/
hṛdroge &kaphavātotthe gulme caiva prayojayet//
Ca.7.11.7 priyālapīlukarkandhukolāmrātakadāḍimaiḥ/
drākṣāpanasakharjūrabadarāmlaparūṣakaiḥ//
Ca.7.11.8 maireye dadhimaṇḍe+amle sauvīrakatuṣodake/
sīdhau cāpyeṣa kalpaḥ syāt sukhaṃ śīghravirecanaḥ//
Ca.7.11.9 tailaṃ vidārigandhādyaiḥ payasi kvathite pacet/
saptalāśaṅkhinīkalke trivṛcchyāmārdhamāgike//
Ca.7.11.10 dadhimaṇḍena sannīya siddhaṃ tat pāyayeta ca/
śaṅkhinīcūrṇabhāgau dvau &tilacūrṇasya cāparaḥ//
Ca.7.11.11 harītakīkaṣāyeṇa tailaṃ tatpīḍitaṃ pibet/
atasīsarṣapairaṇḍakarañjeṣveṣa saṃvidhiḥ//
Ca.7.11.12 śaṅkhinīsaptalāsiddhāt kṣīrādyadudiyādghṛtam/
kalkabhāge tayoreva trivṛcchyāmārdhasaṃyute//
Ca.7.11.13 kṣīreṇāloḍya &saṃpakvaṃ pibettacca virecanam/
dantīdravantyoḥ kalpo+ayamajaśṛṅgyajagandhayoḥ//
Ca.7.11.14 kṣīriṇyā &nīlikāyāśca tathaiva ca karañjayoḥ/
masūravidalāyāśca pratyakparṇyāstathaiva ca//
Ca.7.11.15 dvivargārdhāṃśakalkena tadvat sādhyaṃ ghṛtaṃ punaḥ/
śaṅkhinīsaptalādhātrīkaṣāye &sādhayedghṛtam//
Ca.7.11.16 trivṛtkalpena sarpiśca trayo lehāśca &lodhravat/
surākampillayoryogaḥ kāryo lodhravadeva ca//
Ca.7.11.17 dantīdravantyoḥ kalpena sauvīrakatuṣodake/
ajagandhājaśṛṅgyośca &tadvat syātāṃ virecane//

Ca.7.11.18 tatra ślokau---

kaṣāyā daśa ṣaṭ taile+aṣṭau ca sarpiṣi/
pañca madye trayo lehā yogaḥ kampillake tathā//
Ca.7.11.19 saptalāśaṅkhinībhyāṃ te triṃśaduktā navādhikāḥ/
yogāḥ siddhāḥ samastābhyāmekaśo+api ca te hitāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne saptalāśāṅkhinīkalpo nāmaikādaśo+adhyāyaḥ//11//