prathamo+adhyāyaḥ/

Ca.7.1.1 athāto madanakalpaṃ vyākhyāsyāmaḥ//

Ca.7.1.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.1.3 atha khalu &vamanavirecanārhtaṃ vamanavirecanadravyāṇāṃ sukhopabhogatamaiḥ sahānyairdravyairvividhaiḥ kalpanārthaṃ - bhedārthaṃ vibhāgārthaṃ &cetyarthaḥ, tadyogānāṃ ca kriyāvidheḥ sukhopāyasya samyagupakalpanārthaṃ kalpasthānamupadekṣyāmo+agniveśa!//

Ca.7.1.4 tatra doṣaharaṇamūrdhvabhāgaṃ vamanasaṃjñakam, adhobhāgaṃ virecanasaṃjñakam; ubhayaṃ vā śarīramalavirecanādvirecanasaṃjñāṃ labhate//

Ca.7.1.5 tatroṣṇa-tīkṣṇa-sūkṣma-vyavāyi-vikāśīnyauṣadhāni svavīryeṇa hṛdayamupetya dhamanīranusṛtya sthūlāṇusrotobhyaḥ kevalaṃ śarīragataṃ doṣasaṃghātamāgneyatvād viṣyandayanti, taikṣṇyād vicchindanti, sa vicchinnaḥ &pariplavan snehabhāvite kāye snehāktabhājanasthamiva kṣaudramasajjannaṇupravaṇabhāvādāmāśayamāgamyodānapraṇunno+agnivāyvātmakatvādūrdhvabhāgaprabhāvādauṣadhasyordhvamutkṣipyate, salilapṛthivyātmakatvādadhobhāgaprabhāvāccauṣadhasyādhaḥ pravartate, ubhayataścobhayaguṇatvāt/

iti lakṣaṇoddeśaḥ//

Ca.7.1.6 tatra phala-jīmūtakekṣvāku-dhāmārgava-kuṭaja-kṛtavedhanānāṃ, śyāmā-trivṛccaturaṅgula-tilvaka-mahāvṛkṣa-saptalā-śāṅkhinī-dantī-dravantīnāṃ ca, nānāvidhadeśakālasaṃbhavāsvāda-rasa-vīrya-vipāka-&prabhāvagrahaṇād deha-doṣa-prakṛti-vayo-balāgni-bhakti-sātmya-rogāvasthādīnāṃ &nānāprabhāvavattvācca, vicitragandha-varṇa-rasa-&sparśānāmupayogasukhārthamasaṃkhyeyasaṃyogānāmapi ca satāṃ dravyāṇāṃ vikalpamārgopadarśanārthaṃ ṣaḍvirecanayogaśatāni vyākhyāsyāmaḥ//

Ca.7.1.7 tāni tu dravyāṇi deśa-kāla-guṇa-bhājana-saṃpadvīryabalādhānāt kriyāsamarthatamāni bhavanti//

Ca.7.1.8 trividhaḥ khalu deśaḥ-jāṅgalaḥ, ānūpaḥ, sādhāraṇaśceti/

tatra jāṅgalaḥ paryākāśabhūyiṣṭhaḥ, tarubhirapica kadara-khadirāsanāśvakarṇa-dhava-tiniśa-śallakīsāla-somavalka-badarī-tindukāśvattha-vaṭāmalakīva-nagahanaḥ, anekaśamī-kakubha-śiṃśapāprāyaḥ, sthiraśuṣkapavanabalavidhūyamānapravṛtyattaruṇaviṭapaḥ, pratatamṛgatṛṣṇikopagūḍhatanukharaparuṣasikatāśarkarābahulaḥ, lāvatittiricakorānucaritabhūmibhāgaḥ, vātapittabahulaḥ, sthirakaṭhinamanuṣyaprāyo jñeyaḥ; athānūpo hintālatamālanārikelakadalīvanagahanaḥ, saritsamudraparyantaprāyaḥ, śiśirapavanabahulaḥ, vañjulavānīropaṇobhitatīrābhiḥ saridbhirupagatabhūmibhāgaḥ, kṣitidharanikuñjopaśobhitaḥ, mandapavanānuvījitakṣitiruhagahanaḥ, anekavanarājīpuṣpitavanagahanabhūmibhāgaḥ, snigdhatarupratānopagūḍhaḥ, haṃsa-cakravāka-balākā-nandīmukha-puṇḍarīka-kādamba-&madgu-bhṛṅgarāja-śatapatra-mattakokilānunāditataruviṭapaḥ, sukumārapuruṣaḥ, pavanakaphaprāyo jñeyaḥ; anayoreva dvayordeśayorvīrudvanaspativānaspatyaśakunimṛgagaṇayutaḥ sthirasukumārabalavarṇasaṃhananopapannasādhāraṇaguṇayuktapuruṣaḥ sādhāraṇo jñeyaḥ//

Ca.7.1.9 tatra deśe sādhāraṇe jāṅgale vā yathākālaṃ śiśirātapapavanasalilasevite same śucau pradakṣiṇodake śmaśāna-caitya-devayajanāgāra-sabhā-śvabhrārāma-valmīkoṣaravirahite kuśarohiṣāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamadhuramṛttike vā mṛdāvaphālakṛṣṭe+anupahate+anyairbalavattarairdrumairauṣadhāni jātāni praśasyante//

Ca.7.1.10 tatra yāni &kālajātānyupāgatasaṃpūrṇapramāṇa-rasavīrya-gandhāni kālātapāgnisalilapavanajantubhiranupahatagandha-varṇa-rasa-sparśa-prabhāvāṇi pratyagrāṇyudīcyāṃ diśi sthitāni; teṣāṃ śākhāpalāśamaciraprarūḍhaṃ varṣāvasantayorgrāhyaṃ, grīṣme mūlāni śiśire vā śīrṇaprarūḍhaparṇānāṃ, śaradi tvakkandakṣīrāṇi, hemante sārāṇi, yathartu puṣpaphalamiti; maṅgalācāraḥ kalyāṇavṛttaḥ śuciḥ śuklavāsāḥ saṃpūjya devatā aśvinau gobrāhmaṇāṃśca kṛtopavāsaḥ prāṅmukha udaṅmukho vā gṛhṇīyāt//

Ca.7.1.11 gṛhītvā &cānurūpaguṇavadbhājanasthānyāgāreṣu prāgudagdvāreṣu nivātapravātaikadeśeṣu nityapuṣpopahārabalikarmavatsu, agni-salilopasveda-dhūma-rajo-mūṣaka-catuṣpadāmanabhigamanīyāni svavacchannāni śikyeṣvāsajya sthāpayet//

Ca.7.1.12 tāni ca yathādoṣaṃ prayuñjīta surā-sauvīraka-tuṣodaka-maireya-medaka-&dhānyāmla-phalāmla-dadhyamlādibhirvāte, &mṛdvīkāmalaka-madhu-madhuka-parūṣaka-phāṇita-kṣīrādibhiḥ pitte, śleṣmaṇi tu madhu-mūtra-kaṣāyādibhirbhāvitānyāloḍitāni ca; ityuddeśaḥ/

taṃ vistareṇa dravya-deha-doṣa-&sātmyādīni pravibhajya vyākhyāsyāmaḥ//

Ca.7.1.13 vamanadravyāṇāṃ madanaphalāni śreṣṭhatamānyācakṣate, anapāyitvāt/

tāni &vasantagrīṣmayorantare puṣyāśvayugbhyāṃ mṛgaśirasā vā gṛhṇīyānmaitre muhūrte/

yāni pakvānyakāṇānyaharitāni pāṇḍūnyakrimīṇyapūtīnyajantujagdhānyahrasvāni; tāni &pramṛjya, kuśapuṭe baddhvā, gomayenālipya, yavatu(bu)ṣamāṣaśālikulattha-&mudgapalānāmanyatame nidadhyādaṣṭarātram/

ata ūrdhvaṃ mṛdūbhūtāni madhviṣṭagandhānyuddhṛtya śoṣayet/

suśuṣkāṇāṃ &phalapippalīruddharet/

tāsāṃ ghṛtadadhimadhupalalavimṛditānāṃ punaḥ śuṣkāṇāṃ navaṃ kalaśaṃ supramṛṣṭavālukamarajaskamākaṇṭhaṃ pūrayitvā svavacchannaṃ svanuguptaṃ &śikyeṣvāsajya samyak sthāpayet//

Ca.7.1.14 atha cchardanīyamāturaṃ dvyahaṃ tryahaṃ vā snehasvedopapannaṃ śvaśchardayitavyamiti grāmyānūpaudakamāṃsarasakṣīra-dadhi-māṣa-tila-śākādibhiḥ samutkleśitaśleṣmāṇaṃ vyuṣitaṃ jīrṇāhāraṃ pūrvāhṇe kṛtabalihomamaṅgalaprāyaścittaṃ nirannamanatisnigdhaṃ yavāgvā ghṛtamātrāṃ pītavantaṃ, tāsāṃ phalapippalīnāmantarnakhamuṣṭiṃ yāvadvā sādhu manyeta jarjarīkṛtya yaṣṭimadhukaṣāyeṇa kovidāra-karbudāra-nīpa-vidula-bimbī-śaṇapuṣpī-sadāpuṣpī-pratyakpuṣpī-kaṣāyāṇāmanyatamena vā rātrimuṣitaṃ vimṛdya pūtaṃ madhusaindhavayuktaṃ sukhoṣṇaṃ kṛtvā pūrṇaṃ śarāvaṃ mantreṇānenābhimantrayet--- `auṃ brahmadakṣāśvirudrendrabhūcandrārkānilānalāḥ/

ṛṣayaḥ sauṣadhigrāmā bhūtasaṅghāśca pāntu te//

rasāyanamivarṣīṇāṃ devānāmamṛtaṃ yathā/

sudhevottamanāgānāṃ bhaiṣajyamidamastu te//' ityevamabhimantryodaṅmukhaṃ prāṅmukhaṃ vā++āturaṃ pāyayecchleṣmajvaragulmapratiśyāyārtaṃ viśeṣeṇa punaḥ punarāpittāgamanāt, tena sādhu vamati; hīnavegaṃ tu pippalyāmalaka-sarṣapa-vacākalkalavaṇoṣṇodakaiḥ punaḥ punaḥ pravartayedāpittadarśanāt/

ityeṣa sarvaśchardanayogavidhiḥ//

Ca.7.1.15 sarveṣu tu madhusaindhavaṃ kaphavilayanacchedārthaṃ vamaneṣu vidadhyāt/

na coṣṇavirodho madhunaśchardanayogayuktasya, avipakvapratyāgamanāddoṣanirharaṇācca//

Ca.7.1.16 phalapippalīnāṃ dvau dvau bhāgau kocidārādikaṣāyeṇa triḥsaptakṛtvaḥ srāvayet, tena rasena tṛtīyaṃ bhāgaṃ piṣṭvā mātrāṃ harītakībhirbibhītakairāmalairvā tulyāṃ vartayet, tāsāmekāṃ dve vā pūrvoktānāṃ kaṣāyāṇāmanyatamasyāñjalimātreṇa vimṛdya balavacchleṣmaprasekagranthijvarodarāruciṣu pāyayediti samānaṃ pūrveṇa//

Ca.7.1.17 phalapippalīkṣīraṃ, tena vā kṣīrayavāgūmadhobhāge raktapitte hṛddāhe ca; tajjasya vā dadhna uttarakaṃ kaphaccharditamaka-&prasekeṣu; tasya vā payasaḥ śītasya santānikāñjaliṃ pitte prakupite uraḥkaṇṭhahṛdaye ca tanukaphopadigdhe, iti samānaṃ pūrveṇa//

Ca.7.1.18 phalapippalīśṛtakṣīrānnavanītamutpannaṃ phalādikalkakaṣāyasiddhaṃ kaphābhibhūtāgniṃ &viśuṣyaddehaṃ ca mātrayā pāyayediti samānaṃ pūrveṇa//

Ca.7.1.19 phalapippalīnāṃ phalādikaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitena puṣparajaḥprakāśena cūrṇena sarasi &saṃjātaṃ bṛhatsaroruhaṃ sāyāhne+avacūrṇayet, tadrātrivyuṣitaṃ prabhāte punaravacūrṇitamuddhṛtya haridrākṛsarakṣīrayavāgūnāmanyatamaṃ saindhavaguḍaphāṇitayuktamākaṇṭhaṃ pītavantamāghrāpayet sukumāramutkliṣṭapittakaphamauṣadhadveṣiṇamiti samānaṃ pūrveṇa//

Ca.7.1.20 phalapippalīnāṃ &bhallātakavidhiparisrutaṃ svarasaṃ paktvā phāṇitībhūtamātantulībhāvāllehayet; ātapaśuṣkaṃ vā cūrṇīkṛtaṃ jīmūtakādikaṣāyeṇa pitte kaphasthānagate pāyayediti samānaṃ pūrveṇa//

Ca.7.1.21 phalapippalīcūrṇāni pūrvavat &phalādīnāṃ ṣaṇṇāmanyatamakaṣāyasrutāni vartikriyāḥ &phalādikaṣāyopasarjanāḥ peyā iti samānaṃ pūrveṇa//

Ca.7.1.22 &phalapippalīnāmāragvadha-vṛkṣaka-svādukaṇṭaka-pāṭhā-pāṭalā-śārṅgeṣṭā-mūrvā-saptaparṇa-naktamāla-picumarda-paṭola-suṣavī-guḍūcī-somavalka-dvīpikānāṃ pippalī-pippalīmūla-hastipippalī-citraka-śṛṅgaverāṇāṃ cānyatamakaṣāyeṇa siddho leha iti samānaṃ pūrveṇa//

Ca.7.1.23 phalapippalīṣvelā-hareṇukā-śatapuṣpā-kustumburu-tagara-kuṣṭha-tvak-coraka-marubakāguru-guggulvelavāluka-śrīveṣṭaka-paripelava-māṃsī-śaileyaka-sthauṇeyaka-sarala-pārāvatapadyaśokarohiṇīnāṃ viṃśateranyatamasya kaṣāyeṇa sādhitotkārikā utkārikākalpena, modakā vā modakakalpena, yathādoṣarogabhakti prayojyā iti samānaṃ pūrveṇa//

Ca.7.1.24 phalapippalīsvarasakaṣāyaparibhāvitāni tilaśālitaṇḍulapiṣṭāni tatkṣāyopasarjanāni śaṣkulīkalpena vā śāṣkulyaḥ, pūpakalpena vā pūpāḥ, iti samānaṃ pūrveṇa//

Ca.7.1.25 etenaiva ca kalpena sumukha-surasa-kuṭheraka-kāṇḍīra-kālamālaka-parṇāsaka-kṣavaka-phaṇijjhaka-gṛñjana-kāsamarda-bhṛṅgarājānāṃ poṭekṣuvālikā-kālaṅkataka-daṇḍairakāṇāṃ cānyatamasya kaṣāyeṇa kārayet//

Ca.7.1.26 tathā badaraṣāḍava-rāga-leha-modakotkārikā-tarpaṇa-pānaka-māṃsarasa-yūṣa-&madyānāṃ madanaphalānyanyatamenopasṛjya yathādoṣarogabhakti dadyāt; taiḥ sādhuvamatīti//

Ca.7.1.27 madanaḥ karahāṭaśca rāṭhaḥ piṇḍītakaḥ phalam/
śvasanaśceti paryāyairucyate tasya kalpanā//

Ca.7.1.28 tatra ślokāḥ---

nava yogāḥ kaṣāyeṣu, &mātrāsvaṣṭau, payoghṛte/
pañca, phāṇitacūrṇe dvau ghreye, vartikriyāsu ṣaṭ//
Ca.7.1.29 viṃśatirviṃśatirlehamodakotkārikāsu ca/
śaṣkulīlūlayoścoktā yogāḥ ṣoḍaśa ṣoḍaśa//
Ca.7.1.30 daśānye ṣāḍavādyeṣu trayastriṃśadidaṃ śatam/
yogānāṃ vidhivaddiṣṭaṃ phalakalpe maharṣiṇā//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne madanakalpo nāma prathamo+adhyāyaḥ//1//