caturtho+adhyāyaḥ/

Ca.8.4.1 athātaḥ &snehavyāpatsiddhiṃ vyākhyāsyāmaḥ//

Ca.8.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.4.3 snehabastīnnibodhemān vātapittakaphāpahān/
mithyāpraṇihitānāṃ ca vyāpadaḥ sacikitsitāḥ//
Ca.8.4.4 daśamūlaṃ balāṃ rāsnāmaśvagandhāṃ punarnavām/
guḍūcyeraṇḍabhūtīkabhārgīvṛṣakarohiṣam//
Ca.8.4.5 śatāvarīṃ sahacaraṃ kākanāsāṃ &palāṃśikam/
yavamāṣātasīkolakulatthān prasṛtonmitān//
Ca.8.4.6 caturdroṇe+ambhasaḥ paktvā droṇaśeṣeṇa tena ca/
tailāḍhakaṃ &samakṣīraṃ jīvanīyaiḥ palonmitaiḥ//
Ca.8.4.7 anuvāsanametaddhi sarvavātavikāranut/
ānūpānāṃ vasā tadvajjīvanīyopasādhitā//
Ca.8.4.8 śatāhvāyavabilvāmlaiḥ siddhaṃ tailaṃ samīraṇe/
saindhavenāgnitaptena taptaṃ cānilanudghṛtam//
Ca.8.4.9 jībantīṃ madanaṃ medāṃ śrāvaṇīṃ madhukaṃ balām/
śatāhvarṣabhakau kṛṣṇāṃ kākanāsāṃ śatāvarīm//
Ca.8.4.10 svaguptāṃ kṣīrakākolīṃ karkaṭākhyāṃ śaṭīṃ vacām/
piṣṭvā tailaṃ ghṛtaṃ kṣīre sādhayettaccaturguṇe//
Ca.8.4.11 bṛhaṇaṃ vātapittaghnaṃ balaśukrāgnivardhanam/
&mūtraretorajodoṣān harettadanuvāsanam//
Ca.8.4.12 lābhataścandanādyaiśca piṣṭaiḥ kṣīracaturguṇam/
&tailapādaṃ ghṛtaṃ siddhaṃ pittaghnamanuvāsanam//
Ca.8.4.13 saindhavaṃ madanaṃ kuṣṭhaṃ śatāhvāṃ niculaṃ &vacām/
hrīveraṃ madhukaṃ bhārgīṃ devadāru sakaṭphalam//
Ca.8.4.14 nāgaraṃ puṣkaraṃ medāṃ cavikāṃ citrakaṃ śaṭīm/
viḍaṅgātiviṣe śyāmāṃ hareṇuṃ nīlinīṃ sthirām//
Ca.8.4.15 bilvājamode kṛṣṇāṃ ca dantīṃ rāsnāṃ ca peṣayet/
sādhyameraṇḍajaṃ tailaṃ tailaṃ vā kapharoganut//
Ca.8.4.16 bradhnodāvartagulmārśaḥplīhamehāḍhyamārutān/
ānāhamaśmarīṃ caiva hanyāttadanuvāsanāt//
Ca.8.4.17 madanairvā+amlasaṃyuktairbilvādyena gaṇena vā/
tailaṃ kaphaharairvā+api kaphaghnaṃ kalpayedbhiṣak//
Ca.8.4.18 viḍaṅgairaṇḍarajanīpaṭolatriphalāmṛtāḥ/
jātīpravālanirguṇḍīdaśamūlākhuparṇikāḥ//
Ca.8.4.19 nimbapāṭhāsahacaraśampākakaravīrakāḥ/
eṣāṃ kvāthena vipacettailamebhiśca kalkitaiḥ//
Ca.8.4.20 phalabilvatrivṛtkṛṣṇārāsnābhūnimbadārubhiḥ/
saptaparṇavacośīradārvīkuṣṭhakaliṅgakaiḥ//
Ca.8.4.21 &latāgaurīśatāhvāgniśaṭīcorakapauṣkaraiḥ/
tat kuṣṭhāni krimīn mehānarśāṃsi grahaṇīgadam//
Ca.8.4.22 klībatāṃ viṣamāgnitvaṃ malaṃ doṣatrayaṃ tathā/
prayuktaṃ praṇudatyāśu pānābhyaṅgānuvāsanaiḥ//
Ca.8.4.23 vyādhivyāyāmakarmādhvakṣīṇābalanirojasām/
kṣīṇaśukrasya cātīva snehabastirbalapradaḥ//
Ca.8.4.24 pādajaṅghorupṛṣṭhāṃsakaṭīnāṃ sthiratāṃ parām/
janayedaprajānāṃ ca prajāṃ strīṇāṃ tathā nṛṇām//
Ca.8.4.25 vātapittakaphātyannapurīṣairāvṛtasya ca/
abhukte ca praṇītasya snehabasteḥ ṣaḍāpadaḥ//
Ca.8.4.26 śīto+alpo vā+adhike vate pitte+atyuṣṇaḥ kaphe mṛduḥ/
atibhukte gururvarcaḥsaṃcaye+alpabalastathā//
Ca.8.4.27 dattastairāvṛtaḥ sneho na &yātyabhibhavādapi/
abhukte+anāvṛtatvācca yātyūrdhvaṃ tasya lakṣaṇam//
Ca.8.4.28 &aṅgamardajvarādhmānaśītastambhorupīḍanaiḥ/
pārśvarugveṣṭanairvidyāt snehaṃ vātāvṛtaṃ bhiṣak//
Ca.8.4.29 snigdhāmlalavaṇoṣṇaistaṃ &rāsnāpītadrutailikaiḥ/
sauvīrakasurākolakulatthayavasādhitaiḥ//
Ca.8.4.30 nirūhairnirharet samyak samūtraiḥ pāñcamūlikaiḥ/
tābhyāmeva ca tailābhyāṃ sāyaṃ bhukte+anuvāsayet//
Ca.8.4.31 dāharāgatṛṣāmohatamakajvaradūṣaṇaiḥ/
vidyāt pittāvṛtaṃ svādutiktaistaṃ bastibhirharet//
Ca.8.4.32 tandrāśītajvarālasyaprasekarucigauravaiḥ/
saṃmūrcchāglānibhirvidyācchleṣmaṇā snehamāvṛtam//
Ca.8.4.33 &kaṣāyakaṭutīkṣṇoṣṇaiḥ surāmūtropasādhitaiḥ/
phalatailayutaiḥ sāmlairbastibhistaṃ vinirharet//
Ca.8.4.34 &chardimūrcchāruciglāniśūlanidrāṅgamardanaiḥ/
āmaliṅgaiḥ sadāhaistaṃ vidyādatyaśanāvṛtam//
Ca.8.4.35 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam/
vireko mṛduratrāmavihitā ca kriyā hitā//
Ca.8.4.36 viṇmūtrānilasaṅgārtigurutvādhmānahṛdgrahaiḥ/
snehaṃ viḍāvṛtaṃ jñātvā snehasvedaiḥ savartibhiḥ//
Ca.8.4.37 śyāmābilvādisiddhaiśca nirūhaiḥ sānuvāsanaiḥ/
nirharedvidhinā samyagudāvartahareṇa ca//
Ca.8.4.38 abhukte śūnyapāyau vā vegāt sneho+atipīḍitaḥ/
dhāvatyūrdhvaṃ tataḥ kaṇṭhādūrdhvebhyaḥ khebhya etyapi//
Ca.8.4.39 mūtraśyāmātrivṛtsiddho yavakolakulatthavān/
tatsiddhataila iṣṭo+atra nirūhaḥ sānuvāsanaḥ//
Ca.8.4.40 kaṇṭhādāgacchataḥ stambhakaṇṭhagrahavirecanaiḥ/
chardighnībhiḥ kriyābhiśca tasya kāryaṃ nivartanam//
Ca.8.4.41 yasya nopadravaṃ kuryāt snehabastiraniḥsṛtaḥ/
sarvo+alpo vā++āvṛto raukṣyādupekṣyaḥ sa vijānatā//
Ca.8.4.42 yuktasnehaṃ dravoṣṇaṃ ca laghupathyopasevanam/
bhuktavān mātrayā bhojyamanuvāsyastryahātryahāt//
Ca.8.4.43 dhānyanāgarasiddhaṃ hi toyaṃ dadyādvicakṣaṇaḥ/
vyuṣitāya niśāṃ kalyamuṣṇaṃ vā kevalaṃ jalam//
Ca.8.4.44 snehājīrṇaṃ jarayati śleṣmāṇaṃ tadbhinatti ca/
mārutasyānulomyaṃ ca kuryāduṣṇodakaṃ nṛṇām//
Ca.8.4.45 vamane ca vireke ca nirūhe sānuvāsane/
tasmāduṣṇodakaṃ deyaṃ vātaśleṣmopaśāntaye//
Ca.8.4.46 rūkṣanisyastu &dīptāgnirvyāyāmī mārutāmayī/
vaṅkṣaṇaśroṇyudāvṛttavātāścārhā dine dine//
Ca.8.4.47 eṣāṃ cāśu jarāṃ sneho yātyambu sikatāsviva/
ato+anyeṣāṃ tryahāt prāyaḥ snehaṃ pacati pāvakaḥ//
Ca.8.4.48 na tvāmaṃ praṇayet snehaṃ sa hyabhiṣyandayedgudam/
sāvaśeṣaṃ ca kurvīta vāyuḥ śeṣe hi tiṣṭhati//
Ca.8.4.49 na caiva gudakaṇṭhābhyāṃ dadyāt snehamanantaram/
&ubhayasmāt samaṃ gacchan vātamagniṃ ca dūṣayet//
Ca.8.4.50 snehabastiṃ nirūhaṃ vā naikamevātiśīlayet/
utkleśāgnivadhau snehāgnirūhāt pavanādbhayam//
Ca.8.4.51 tasmānnirūḍhaḥ &saṃsnehyo nirūhyaścānuvāsitaḥ/
snehaśodhanayuktyaivaṃ bastikarma tridoṣanut//
Ca.8.4.52 karmavyāyāmabhārādhvayā(pā)nastrīkarṣiteṣu ca/
durbale &vātabhahne ca mātrābastiḥ sadā mataḥ//
Ca.8.4.53 yatheṣṭāhāraceṣṭasya sarvakālaṃ niratyayaḥ/
hrasvāyāḥ snehamātrāyā mātrābastiḥ samo bhavet//
Ca.8.4.54 balyaṃ sukhopacaryaṃ ca sukhaṃ sṛṣṭapurīṣakṛt/
snehamātrāvidhānaṃ hi bṛṃhaṇaṃ vātaroganut//

Ca.8.4.55 tatra ślokau---

vātādīnāṃ śamāyoktāḥ pravarāḥ snehabastayaḥ/
teṣāṃ cājñaprayuktānāṃ vyāpadaḥ sacikitsitāḥ//
Ca.8.4.56 prāgbhojyaṃ snehabasteryad dhruvaṃ ye+arhāstryāhācca ye/
snehabastividhiścokto mātrābastividhistathā//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne snehavyāpatsiddhirnāma caturtho+adhyāyaḥ//4//