ṣaṣṭho+adhyāyaḥ/

Ca.8.6.1 athā+ato vamanavirecanavyāpatsiddhiṃ vyākhyāsyāmaḥ/

Ca.8.6.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.6.3 atha śodhanayoḥ samyagvidhimūrdhvānulomayoḥ/
asamyakkṛtayoścaiva doṣān vakṣyāmi sauṣadhān//
Ca.8.6.4 atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ/
!tadantare prāvṛḍādyāsteṣāṃ sādhāraṇāstrayaḥ//
Ca.8.6.5 prāvṛṭ śucinabhau jñeyau śaradūrjasahau punaḥ/
tapasyaśca madhuścaiva vasantaḥ śodhanaṃ prati//
Ca.8.6.6 !etānṛtūn vikalpyaivaṃ dadyāt saṃśodhanaṃ bhiṣak/
svasthavṛttamabhipretya vyādhau vyādhivaśena tu//
Ca.8.6.7 karmaṇāṃ !vamanādīnāmantareṣvantareṣu ca/
snehasvedau prayuñjīta snehaṃ cānte prayojayet//
Ca.8.6.8 !visarpapiḍakāśophakāmalāpāṇḍurogiṇaḥ/
abhighātaviṣārtāṃśca nātisnigdhāt virecayet//
Ca.8.6.9 nātisnighdaśarīrāya dadyāt snehavirecanam/
snehotkliṣṭaśarīrāya !rūkṣaṃ dadyāvirecanam//
Ca.8.6.10 snehasvedopapannena jīrṇe mātrāvadauṣadham/
ekāgramanasā pītaṃ samyagyogāya kalpate//
Ca.8.6.11 snigdhāt pātrādyathā toyamayatnena praṇudyate/
kaphādayaḥ praṇudyante snigdhāddehāttathauṣadhaiḥ//
Ca.8.6.12 ārdraṃ kāṣṭhaṃ yathā vahnirviṣyandayati sarvataḥ/
tathā snigdhasya vai doṣān svedo viṣyandayet sthirān//
Ca.8.6.13 kliṣṭaṃ vāso yathotkleśya malaḥ saṃśodhyate+ambhasā/
snehasvedaistathotkleśya śodhyate !śodhanairmalaḥ//
Ca.8.6.14 ajīrṇe vardhate glānirvibandhaścāpi jāyate/
pītaṃ saṃśodhanaṃ caiva viparītaṃ pravartate//
Ca.8.6.15 alpamātraṃ mahāvegaṃ bahudoṣaharaṃ sukham/
laghupākaṃ sukhāsvādaṃ prīṇanaṃ vyādhināśanam//
Ca.8.6.16 avikāri ca vyāpattau nātiglānikaraṃ ca yat/
gandhavarṇarasopetaṃ nidyānmātrāvadauṣadham//
Ca.8.6.17 vidhūya mānasān doṣān &kāmādīnaśubhodayān/
ekāgramanasā pītaṃ samyagyogāya kalpate//
Ca.8.6.18 naraḥ śvo vamanaṃ pātā bhuñjīta kaphavardhanam/
sujaraṃ dravabhūyiṣṭhaṃ, laghvaśītaṃ virecanam//
Ca.8.6.19 utkliṣṭālpakaphatvena kṣipraṃ doṣāḥ sravanti hi/
pītauṣadhasya tu bhiṣak śuddhiliṅgāni lakṣayet//
Ca.8.6.20 ūrdhvaṃ kaphānuge pitte viṭpitte+anukaphe tvadhaḥ/
hṛtadoṣaṃ vadet kārśyadaurbalye cet salāghave//
Ca.8.6.21 vāmayettu tataḥ śeṣamauṣadhaṃ na tvalāghave/
staimitye+anilasaṅge ca nirudgāre+api vāmayet//
Ca.8.6.22 ālāghavāttanutvācca kaphasyāpat paraṃ bhavet/
vamite vardhate vahniḥ śamaṃ doṣā vrajanti hi//
Ca.8.6.23 vamitaṃ laṅghayet samyagjīrṇaliṅgānyalakṣayan/
tāni dṛṣṭvā tu peyādikramaṃ kuryānna laṅghanam//
Ca.8.6.24 saṃśodhanābhyāṃ śuddhasya &hṛtadoṣasya dehinaḥ/
&yātyagnirmandatāṃ tasmāt kramaṃ peyādimācaret//
Ca.8.6.25 kaphapitte viśuddhe+alpaṃ madyape vātapaitteke/
tarpaṇādikramaṃ kuryāt peyā+abhiṣyandayeddhi tān//
Ca.8.6.26 anulomo+anilaḥ svāsthyaṃ kṣuttṛṣṇorjo manasvitā/
laghutvamindriyodgāraśuddhirjīrṇauṣadhākṛtiḥ//
Ca.8.6.27 klamo dāho+aṅgasadanaṃ bhramo &mūrcchā śirorujā/
aratirbalahāniśca sāvaśeṣauṣadhākṛtiḥ//
Ca.8.6.28 akāle+alpātimātraṃ ca purāṇaṃ na ca bhāvitam/
asamyaksaṃskṛtaṃ caiva vyāpadyetauṣadhaṃ drutam//
Ca.8.6.29 ādhmānaṃ parikartiśca srāvo hṛdgātrayorgrahaḥ/
jīvādānaṃ savibhraṃśaḥ stambhaḥ sopadravaḥ klamaḥ//
Ca.8.6.30 ayogādatiyogācca daśaitā vyāpado matāḥ/
preṣyabhaiṣajyavaidyānāṃ vaiguṇyādāturasya ca//
Ca.8.6.31 yogaḥ samyakpravṛttiḥ syādatiyogo+ativartanam/
ayogaḥ prātilomyena na cālpaṃ vā pravartanam//
Ca.8.6.32 śleṣmotkliṣṭena durgandhamahṛdyamati vā bahu/
virecanamajīrṇe ca pītamūrdhvaṃ pravartate//
Ca.8.6.33 kṣudhārtamṛdukoṣṭhābhyāṃ svalpotkliṣṭakaphena vā/
tīkṣṇaṃ pītaṃ sthitaṃ kṣubdhaṃ vamanaṃ syādvirecanam//
Ca.8.6.34 prātilomyena doṣāṇāṃ haraṇātte hyakṛtsnaśaḥ/
ayogasaṃjñe, kṛcchreṇa &yāti doṣo navā+alpaśaḥ//
Ca.8.6.35 pītauṣadho na śuddhaścejjīrṇe tasmin punaḥ pibet/
auṣadhaṃ na tvajīrṇe+anyadbhayaṃ syādatiyogataḥ//
Ca.8.6.36 koṣṭhasya gurutāṃ jñātvā laghutvaṃ balameva ca/
ayoge mṛdu vā dadyādauṣadhaṃ tīkṣṇameva vā//
Ca.8.6.37 vamanaṃ na tu duśchardaṃ &duṣkoṣṭhaṃ na virecanam/
pāyayetauṣadhaṃ bhūyo hanyāt pītaṃ punarhi tau//
Ca.8.6.38 asnīgdhāsvinnadehasya rūkṣasyānavamauṣadham/
doṣānutkliśya nirhartumaśaktaṃ janayedgadān//
Ca.8.6.39 vibhraṃśaṃ śvayathuṃ hikkāṃ tamaso darśanaṃ &bhṛśam/
piṇḍikodveṣṭanaṃ kaṇḍūmūrvoḥ sādaṃ vivarṇatām//
Ca.8.6.40 snigdhasvinnasya cātyalpaṃ dīptāgnerjīrṇamauṣadham/
śītairvā stabdhamāme vā doṣānutkliśya nāharet//
Ca.8.6.41 tāneva janayedrogānayogaḥ sarva eva saḥ/
vijñāya matimāṃstatra yathoktāṃ kārayet kriyām//
Ca.8.6.42 taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṅkaraiḥ/
pāyayeta punarjīrṇe samūtrairvā nirūhayet//
Ca.8.6.43 nirūḍhaṃ ca rasairdhānvairbhojayitvā+anuvāsayet/
phalamāgadhikādārusiddhatailena mātrayā//
Ca.8.6.44 snigdhaṃ vātaharaiḥ snehaiḥ punastīkṣṇena śodhayet/
na cātitīkṣṇena tato hyatiyogastu jāyate//
Ca.8.6.45 atitīkṣṇaṃ kṣudhārtasya mṛdukoṣṭhasya bheṣajam/
hṛtvā++āśu viṭpittakaphān dhātūnvisrāvayeddravān//
Ca.8.6.46 balasvarakṣayaṃ dāhaṃ kaṇṭhaśoṣaṃ &bhramaṃ tṛṣām/
kuryācca madhuraistatra śeṣamauṣadhamullikhet//
Ca.8.6.47 vamane tu virekaḥ syādvireke vamanaṃ &punaḥ/
pariṣekāvagāhādyaiḥ suśītaiḥ stambhayecca tat//
Ca.8.6.48 kaṣāyamadhuraiḥ śītairannapānauṣadhaistathā/
raktapittātisāraghnairdāhajvaraharairapi//
Ca.8.6.49 añjanaṃ candanośīramajjāsṛkśarkarodakam/
lājacūrṇaiḥ pibenmanthamatiyogaharaṃ param//
Ca.8.6.50 śuṅgābhirvā vaṭādīnāṃ siddhāṃ peyāṃ samākṣikām/
varcaḥsāṃgrāhikaiḥ siddhaṃ kṣīraṃ bhojyaṃ ca dāpayet//
Ca.8.6.51 jāṅgalairvā rasairbhojyaṃ picchābastiśca śasyate/
maghurairanuvāsyaśca siddhena kṣīrasarpiṣā//
Ca.8.6.52 vamanasyātiyoge tu śītāmbupariṣecitaḥ/
pibet &kaphaharairmanthaṃ saghṛtakṣaudraśarkaram//
Ca.8.6.53 sodgārāyāṃ bhṛśaṃ vamyāṃ mūrcchāyāṃ dhānyamustayoḥ/
samadhūkāñcanaṃ cūrṇaṃ lehayenmadhusaṃyutam//
Ca.8.6.54 vamato+antaḥpraviṣṭāyāṃ jihvāyāṃ kavalagrahāḥ/
snigdhāmlalavaṇairhṛdyairyūṣakṣīrarasairhitāḥ//
Ca.8.6.55 phalānyamlāni khādeyustasya cānye+agrato narāḥ/
niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet//
Ca.8.6.56 &vāgrahānilarogeṣu ghṛtamāṃsopasādhitām/
yavāgūṃ tanukāṃ &dadyāt snehasvedau ca buddhimān//
Ca.8.6.57 vamitaśca viriktaśca mandāgniśca vilaṅghitaḥ/
agniprāṇavivṛddhyarthaṃ kramaṃ peyādikaṃ &bhajet//
Ca.8.6.58 bahudoṣasya rūkṣasya hīnāgneralpamauṣadham/
sodāvartasya cotkliśya doṣānmārgānnirudhya ca//
Ca.8.6.59 bhṛśamādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam/
śvāsaviṇmūtravātānāṃ saṅgaṃ kuryācca dāruṇam//
Ca.8.6.60 abhyaṅgasvedavartyādi sanirūhānuvāsanam/
udāvartaharaṃ sarvaṃ karmādhmātasya śasyate//
Ca.8.6.61 snigdhena gurukoṣṭhena sāme balavadauṣadham/
kṣāmeṇa mṛdukoṣṭhena śrāntenālpabalena vā//
Ca.8.6.62 pītaṃ gatvā gudaṃ sāmamāśu doṣaṃ nirasya ca/
tīvraśūlāṃ sapicchāsrāṃ karoti parikartikām//
Ca.8.6.63 laṅghanaṃ &pācanaṃ sāme rūkṣoṣṇaṃ laghubhojanam/
bṛṃhaṇīyo vidhiḥ sarvaḥ kṣāmāsya madhurastatahā//
Ca.8.6.64 āme jīrṇe+anubandhaścet kṣārāmlaṃ laghu śasyate/
puṣpakāsīsamiśraṃ vā kṣāreṇa lavaṇena vā//
Ca.8.6.65 sadāḍimarasaṃ sarpiḥ pibedvāte+adhike sati/
dadhyamlaṃ &bhojane pāne saṃyuktaṃ dāḍimatvacā//
Ca.8.6.66 devadārutilānāṃ vā kalkamuṣṇāmbunā pibet/
aśvatthodumbaraplakṣakadambairvā śṛtaṃ payaḥ//
Ca.8.6.67 kaṣāyamadhuraṃ &śītaṃ picchābastimathāpi vā/
yaṣṭīmadhukasiddhaṃ vā snehāstiṃ pradāpayet//
Ca.8.6.68 alpaṃ tu bahudoṣasya doṣamutkliśya bheṣajam/
alpālpaṃ srāvayet kaṇḍūṃ śophaṃ kuṣṭhāni gauravam//
Ca.8.6.69 kuryāccāgnibalotkleśastaimityārucipāṇḍutāḥ/
parisrāvaḥ sa, taṃ doṣaṃ śamayedvāmayedapi//
Ca.8.6.70 snehitaṃ vā punastīkṣaṇaṃ pāyayeta virecanam/
śuddhe cūrṇāsavāriṣṭān saṃskṛtāṃśca pradāpayet//
Ca.8.6.71 pītauṣadhasya vegānāṃ nigrahānmārutādayaḥ/
kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛdgraham//
Ca.8.6.72 &sa hikkākāsapārśvārtidainyalālākṣivibhramaiḥ/
jihvāṃ khādati niḥsaṃjño dantān kiṭikiṭāpayan//
Ca.8.6.73 na gacchedvibhramaṃ tatra vāmayedāśu taṃ bhiṣak/
madhuraiḥ pittamūrcchārtaṃ kaṭubhiḥ kaphamūrcchitam//
Ca.8.6.74 pācanīyaistataścāsya doṣaśeṣaṃ vipācayet/
kāyāgniṃ ca balaṃ cāsya &krameṇotthāpayettataḥ//
Ca.8.6.75 pavanenātivamato hṛdayaṃ yasya pīḍyate/
tasmai snigdhāmlalavaṇaṃ dadyāt pittakaphe+anyathā//
Ca.8.6.76 pītauṣadhasya vegānāṃ nigraheṇa kaphena vā/
&ruddho+ati vā viśuddhasya gṛhṇātyaṅgāni mārutaḥ//
Ca.8.6.77 stambhavepathunistodasādodveṣṭanamanthanaiḥ/
tatra vātaharaṃ sarvaṃ snehasvedādi &kārayet//
Ca.8.6.78 atitīkṣṇaṃ mṛdau koṣṭhe laghudoṣasya bheṣajam/
doṣān hṛtvā vinirmathya jīvaṃ harati śoṇitam//
Ca.8.6.79 tenānnaṃ miśritaṃ dadyādvāyasāya śune+api vā/
bhuṅkte taccedvadejjīvaṃ na bhuṅkte pittamādiśet//
Ca.8.6.80 śuklaṃ vā bhāvitaṃ vastramāvānaṃ koṣṇavāriṇā/
prakṣālitaṃ vivarṇaṃ syāt &pitte śuddhaṃ tu śoṇite//
Ca.8.6.81 tṛṣṇāmūrcchāmadārtasya kuryādāmaraṇāt kriyām/
tasya pittaharīṃ sarvāmatiyoge ca yā &hitā//
Ca.8.6.82 mṛgagomahiṣājānāṃ sadyaskaṃ jīvatāmasṛk/
pibejjīvābhisandhānaṃ jīvaṃ taddhyāśu &gacchati//
Ca.8.6.83 tadeva darbhamṛditaṃ raktaṃ bastiṃ pradāpayet/
śyāmākāśmaryabadarīdūrvośīraiḥ śṛtaṃ payaḥ//
Ca.8.6.84 ghṛtamaṇḍāñjanayutaṃ śītaṃ bastiṃ pradāpayet/
picchābastiṃ suśītaṃ vā ghṛtamaṇḍānuvāsanam//
Ca.8.6.85 gudaṃ bhraṣṭaṃ kaṣāyaiśca stambhayitvā praveśayet/
sāma gāndharvaśabdāṃśca saṃjñānāśe+asya kārayet//
Ca.8.6.86 yadā virecanaṃ pītaṃ viḍantamavatiṣṭhate/
vamanaṃ bheṣajāntaṃ vā doṣānutkliśya nāvahet//
Ca.8.6.87 tadā kurvanti kaṇḍvādīn doṣāḥ prakupitā gadān/
sa vibhraṃśo matastatra syādyathāvyādhi bheṣajam//
Ca.8.6.88 pītaṃ snigdhena sasnehaṃ taddoṣairmārdavādvṛtam/
na vāhayati doṣāṃstu svasthānāt stambhayeccyutān//
Ca.8.6.89 vātasaṅgagudastambhaśūlaiḥ kṣarati cālpaśaḥ/
tīkṣṇaṃ bastiṃ virekaṃ vā so+arho laṅghitapācitaḥ//
Ca.8.6.90 rūkṣaṃ virecanaṃ pītaṃ rūkṣeṇālpabalena vā/
mārutaṃ kopayitvā++āśu kuryādghorānupadravān//
Ca.8.6.91 stambhaśūlāni ghorāṇi sarvagātreṣu muhyataḥ/
snehasvedādikastatra kāryo vātaharo vidhiḥ//
Ca.8.6.92 snigdhasya mṛdukoṣṭhasya mṛdūtkliśyauṣadhaṃ kapham/
pittaṃ vātaṃ ca saṃrudhya satandrāgauravaṃ klamam//
Ca.8.6.93 daurbalyaṃ cāṅgasādaṃ ca kuryādāśu tadullikhet/
laṅghanaṃ pācanaṃ &cātra snigdhaṃ tīkṣṇaṃ ca śodhanam//

Ca.8.6.94 tatra ślokau---

ityetā vyāpadaḥ proktāḥ sarūpāḥ sacikitsitāḥ/
vamanasya virekasya kṛtasyākuśalairnṛṇām&//
Ca.8.6.95 &etā vijñāya matimānavasthāścaiva tattvataḥ/
&dadyāt saṃśodhanaṃ samyagārogyārthī& nṛṇāṃ sadā//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne vamanavirecanavyāpatsiddhirnāma ṣaṣṭho+adhyāyaḥ//6//