daśamo+adhyāyaḥ/

Ca.8.10.1 athāto bastisiddhiṃ vyākhyāsyāmaḥ//

Ca.8.10.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.10.3 siddhānāṃ bastīnāṃ śastānāṃ teṣu teṣu rogeṣu/
śṛṇvagniveśa! gadataḥ siddhiṃ siddhipradāṃ bhiṣajām//
Ca.8.10.4 baladoṣakālarogaprakṛtīḥ pravibhajya yojitāḥ samyak/
svaiḥ svairauṣadhavargaiḥ svān &svān rogānniyacchanti//
Ca.8.10.5 karmānyadbastisamaṃ na vidyate śīghrasukhaviśodhitvāt/
āśvapatarpaṇatarpaṇayogācca niratyayatvācca//
Ca.8.10.6 satyapi doṣaharatve kaṭutīkṣṇoṣṇādi bheṣajādānāt/
duḥkhodgārotkleśāhṛdyatvakoṣṭharujā vireke syuḥ//
Ca.8.10.7 avirecyau śiśuvṛddhau tāvaprāptaprahīnadhātubalau/
āsthāpanameva tayoḥ sarvārthakṛduttamaṃ karma//
Ca.8.10.8 balavarṇaharṣamārdavagātrasnehānnṛṇāṃ dadātyāśu/
anuvāsanaṃ nirūhaścottarabastiśca sa trividhaḥ//
Ca.8.10.9 śākhāvātārtānāṃ &sakuñcitastabdhabhagnarugṇānām/
viṭsaṅgādhmānāruciparikartirugādiṣu ca śastaḥ//
Ca.8.10.10 uṣṇārtānāṃ śītāñchītārtānāṃ tathā sukhoṣṇāṃśca/
tadyogyauṣadhayuktān bastīn saṃtarkya& viniyujyāt//
Ca.8.10.11 bastīnna bṛṃhaṇīyān &dadyād vyādhiṣu viśodhanīyeṣu/
medasvino viśodhyā ya+api narāḥ kuṣṭhamehārtāḥ//
Ca.8.10.12 na kṣīṇakṣatadurbalamūrcchitakṛśaśuṣkadehānām/
yuñjādviśodhanīyān doṣanibaddhāyuṣo ye ca//
Ca.8.10.13 vājīkaraṇe+asṛkpittayośca madhughṛtapayoyuktāḥ/
śastāḥ satailamūtrāranālalavaṇāśca& kaphavāte//
Ca.8.10.14 yuñjāddravyāṇi bastiṣvamlaṃ mūtraṃ payaḥ surāṃ kvāthān/
avirodhāddhātūnāṃ rasayonitvācca jalamuṣṇam//
Ca.8.10.15 suradāruśatāhvailākuṣṭhamadhukapippalīmadhusnehāḥ/
ūrdhvānulomabhāgāḥ sasarṣapāḥ śarkarā lavaṇam//
Ca.8.10.16 &āvāpā bastīnāmataḥ prayojyāni yeṣu yāni syuḥ/
yuktāni saha kaṣāyaistānyuttarataḥ pravakṣyāmi//
Ca.8.10.17 cirajātakaṭhinabaleṣu vyādhiṣu tīkṣṇā viparyaye mṛdavaḥ/
saprativāpakaṣāyā yojyāstvanuvāsananirūhāḥ//
Ca.8.10.18 ardhaślokairataḥ siddhān nānāvyādhiṣu &sarvaśaḥ/
bastīn vīryasamairbhāgairyathārhāloḍanāñchṛṇu//
Ca.8.10.19 bilvo+agnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalistathā/
śālaparṇī pṛśniparṇī bṛhatyau vardhamānakaḥ//
Ca.8.10.20 yavāḥ kulatthāḥ kolāni sthirā ceti trayo+anile/
śasyante sacatuḥsnehāḥ piśitasya rasānvitāḥ//
Ca.8.10.21 nalavañjulavānīraśatapatrāṇi śaivalam/
mañjiṣṭhā sārivā+anantā payasyā madhuyaṣṭikā//
Ca.8.10.22 candanaṃ padmakośīraṃ tuṅgaṃ te paittike trayaḥ/
saśarkarākṣaudraghṛtāḥ sakṣīrā bastayo hitāḥ//
Ca.8.10.23 arkastathaiva cālarka ekāṣṭhīlā punarnavā/
haridrā triphalā mustaṃ pītadāru kuṭannaṭam//
Ca.8.10.24 pippalyaścitrakaśceti trayaste śleṣmarogiṣu&/
sakṣārakṣaudragomūtrā nātisnehānvitā hitāḥ//
Ca.8.10.25 phalajīmūtakekṣvākudhāmārgavakavatsakāḥ&/
śyāmā ca &triphalā caiva sthirā dantī dravantyapi//
Ca.8.10.26 prakīryā codakīryā ca nīlinī kṣīriṇī tathā/
saptalā śaṅkhinī lodhraṃ phalaṃ kampillakasya ca//
Ca.8.10.27 catvāro mūtrasiddhāste pakvāśayaviśodhanāḥ/
(vyastairapi samastaiśca caturyogā udāhṛtāḥ&//)
Ca.8.10.28 kākolī kṣīrakākolī &mudgaparṇī śatāvarī/
vidārī madhuyaṣṭyāhvā śṛṅgāṭakakaśeruke//
Ca.8.10.29 ātmaguptāphalaṃ māṣāḥ sagodhūmā yavāstathā/
&jalajānūpajaṃ māṃsamityete śukramāṃsalāḥ&//
Ca.8.10.30 jīvantī cāgnimanthaśca dhātakīpuṣpavatsakau/
pragrahaḥ khadiraḥ kuṣṭhaṃ śamī piṇḍītako yavāḥ//
Ca.8.10.31 priyaṅgū raktamūlī ca taruṇī svarṇayūthikā/
vaṭādyāḥ kiṃśukaṃ lodhramiti sāṃgrāhikā matāḥ//
Ca.8.10.32 &parisrāve śṛtaṃ kṣīraṃ savṛścīrapunarnavam/
ākhupariṇikayā vā+api taṇḍulīyakayuktayā//
Ca.8.10.33 kālaṅkatakakāṇḍekṣudarbhapoṭagalekṣubhiḥ&/
dāhaghraḥ saghṛtakṣīro dvitīyaścotpalādibhiḥ//
Ca.8.10.34 karbudārāḍhakīnīpavidulaiḥ kṣīrasādhitaiḥ/
bastiḥ pradeyo bhiṣajā śītaḥ samadhuśarkaraḥ//
Ca.8.10.35 parikarte tathā vṛntaiḥ śrīparṇīkovidārajaiḥ/
(deyo bastiḥ suvaidyaistu yathāvadviditakriyaiḥ&//)
Ca.8.10.36 &bastiḥ śālmalivṛntānāṃ kṣīrasiddho ghṛtānvitaḥ/
hitaḥ pravāhaṇe tadvadveṣṭaiḥ śālmalikasya ca//
Ca.8.10.37 aśvāvarohikākākanāsārājakaśerukaiḥ/
siddhāḥ kṣīre+atiyoge syuḥ kṣaudrāñjanaghṛtairyutāḥ//
Ca.8.10.38 nyagrodhādyaiścaturbhiśca tenaiva vidhinā paraḥ/
bṛhatī kṣīrakākolī pṛśniparṇī śatāvarī//
Ca.8.10.39 kāśmaryabadarīdūrvāstathośīrapriyaṅgavaḥ/
jīvādāne śṛtau kṣīre dvau ghṛtāñjanasaṃyutau//
Ca.8.10.40 bastī pradeyau bhiṣajā śītau samadhuśarkarau/
go+avyajāmahiṣīkṣīrairjīvanīyayutaistathā//
Ca.8.10.41 śaśaiṇadakṣamārjāramahiṣāvyajaśoṇitaiḥ/
sadyaskairmṛditairbastirjīvādāne praśasyate//
Ca.8.10.42 madhūkamadhukadrākṣādūrvākāśmaryacandanaiḥ/
tenaiva vidhinā bastirdeyaḥ sakṣaudraśarkaraḥ//
Ca.8.10.43 mañjiṣṭhāsārivānantāpayasyāmadhukaistathā/
śarkarācandanadrākṣāmadhudhātrīphalotpalaiḥ/
raktapitte, pramehe tu kaṣāyaḥ somavalkajaḥ//
Ca.8.10.44 gulmātisārodāvartastambhasaṅkucitādiṣu/
sarvāṅgaikāṅgarogeṣu rogeṣvevaṃvidheṣu ca//
Ca.8.10.45 yathāsvairauṣadhaiḥ siddhān bastīn dadyādvicakṣaṇaḥ/
pūrvoktena vidhānena kurvan yogān pṛthagvidhān//

Ca.8.10.46 tatra ślokāḥ---

trikāstrayo+anilādīnāṃ catuṣkāścāpare trayaḥ/
pakvāśayaviśuddhyarthaṃ vṛṣyāḥ sāṃgrāhikāstathā//
Ca.8.10.47 parisrāve tathā dāhe parikarte pravāhaṇe/
sātiyoge matau dvau dvau jīvādāne tathā trayaḥ//
Ca.8.10.48 dvau raktapitte mehe ca ekatriṃśacca sapta te/
sulabhālpauṣadhakleśā bastayo guṇavattamāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne bastisiddhirnāma daśamo+adhyāyaḥ//10//