dvādaśo+adhyāyaḥ/

Ca.8.12.1 athāta uttarabastisiddhiṃ vyākhyāsyāmaḥ//

Ca.8.12.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.12.3 atha khalvāturaṃ vaidyaḥ saṃśuddhaṃ vamanādibhiḥ/
durbalaṃ kṛśamalpāgniṃ muktasaṃdhānabandhanam//
Ca.8.12.4 nirhṛtānilaviṇmūtrakaphapittaṃ kṛśāśayam/
śūnyadehaṃ pratīkārāsahiṣṇuṃ paripālayet//
Ca.8.12.5 yathā+aṇḍaṃ taruṇaṃ pūrṇaṃ tailapātraṃ &yathaiva ca/
gopāla iva daṇḍī gāḥ sarvasmādapacārataḥ//
Ca.8.12.6 agnisaṃdhukṣaṇārthaṃ tu pūrvaṃ peyādinā bhiṣak/
rasottareṇopacaret krameṇa kramakovidaḥ//
Ca.8.12.7 snigdhāmlasvāduhṛdyāni tato+amlalavaṇau rasau/
svādutiktau tato bhūyaḥ kaṣāyakaṭukau tataḥ//
Ca.8.12.8 anyo+anyapratyanīkānāṃ rasānāṃ snigdharūkṣayoḥ/
vyatyāsādupayogena prakṛtiṃ gamayedbhiṣak//
Ca.8.12.9 &sarvakṣamo hyasaṃsargo ratiyuktaḥ sthirendriyaḥ/
balavān sattvasaṃpanno vijñeyaḥ prakṛtiṃ gataḥ//
Ca.8.12.10 etāṃ prakṛtimaprāptaḥ sarvavarjyāni varjayet/
mahādoṣakarāṇyaṣṭāvimāni tu viśeṣataḥ//
Ca.8.12.11 uccairbhāṣyaṃ rathakṣobhamavicaṅkramaṇāsane/
ajīrṇāhitabhojye ca divāsvapnaṃ samaithunam//
Ca.8.12.12 tajjā dehordhvasarvādhomadhyapīḍāmadoṣajāḥ/
śleṣmajāḥ kṣayajāścaiva vyādhayaḥ syuryathākramam//
Ca.8.12.13 teṣāṃ vistarato liṅgamekaikasya ca bheṣajam/
yathāvatsaṃpravakṣyāmi siddhān bastīṃśca yāpanān//

Ca.8.12.14 tatroccairbhāṣyātibhāṣyābhyāṃ śirastāpaśaṅkhakarṇanistodaśrotroparodhamukhatālukaṇṭhaśoṣataimiryapipāsājvaratamakahanugrahamanyāstambhaniṣṭhīvanoraḥpārśvaśūlasvarabhedahikkāśvāsādayaḥ& syuḥ

Ca.8.12.14-1 rathakṣobhāt saṃdhiparvaśaithilyahanunāsākarṇaśiraḥśūlatodakukṣikṣobhāṭopāntrakūjanādhmānahṛdayendriyoparodhasphikpārśvavaṃkṣaṇavṛṣaṇakaṭīpṛṣṭhavedanāsaṃdhiskandhagrīvādaurbalyāṅgābhitāpapādaśophaprasvāpaharṣaṇādayaḥ&

Ca.8.12.14-2 aticaṅkramaṇāt pādajaṅghorujānuvaṅkṣaṇaśroṇīpṛṣṭhaśūlasakthisādanistodapiṇḍikodveṣṭanāṅgamardāṃsābhitāpasirādhamanīharṣaśvāsakāsādayaḥ

Ca.8.12.14-3 atyāsanādrathakṣobhajāḥ sphikpārśvavaṅkṣaṇavṛṣaṇakaṭīpṛṣṭhavedanādayaḥ

Ca.8.12.14-4 ajīrṇādhyaśanābhyāṃ tu mukhaśoṣādhmānaśūlanistodapipāsāgātrasādacchardyatīsāramūrcchājvarapravāhaṇāmaviṣādayaḥ

Ca.8.12.14-5 viṣamāhitāśanābhyāmanannābhilāṣadaurbalyavaivarṇyakaṇḍūpāmāgātrāvasādavātādiprakopajāśca grahaṇyarśovikārādayaḥ

Ca.8.12.14-6 divāsvapnādarocakāvipākāgnināśastaimityapāṇḍutvakaṇḍūpāmādāhacchardyaṅgamardahṛtstambhajāḍyatandrānidrāprasaṅgagranthijanmadaurbalyaraktamūtrākṣitātālulepāḥ

Ca.8.12.14-7 vyavāyādāśubalanāśorusādaśirobastigudameḍhra&vaṃkṣaṇorujānujaṅghāpādaśūlahṛdayaspandananetrapīḍāṅgaśaithilyaśukramārgaśoṇitāgamanakāsaśvāsaśoṇitaṣṭhīvanasvarāvasādakaṭīkaurbalyaikāṅga-sarvāṅga-rogamuṣkaśvayathuvātavarcomūtrasaṅgaśukravisargajāḍyavepathubādhiryaviṣādādayaḥ syuḥ; avalupyata iva gudaḥ, &tāḍyata iva meḍhram, avasīdatīva mano, vepate hṛdayaṃ, pīḍyante sandhayaḥ, tamaḥ praveśyata iva ca

Ca.8.12.14-8 ityevamebhiraṣṭabhirapacārairete prādurbhavantyupadravāḥ//

Ca.8.12.15 teṣāṃ siddhiḥ---tatroccairbhāṣyātibhāṣyajānāmabhyaṅgasvedopanāhadhūmanasyoparibhaktasnehapānarasakṣīrādirvātaharaḥ sarvo vidhirmaunaṃ ca

Ca.8.12.15-1 rathakṣobhāticaṅkramaṇātyāsanajānāṃ snehasvedādi vātaharaṃ karma sarvaṃ nidānavarjanaṃ ca

Ca.8.12.15-2 ajīrṇādhyaśanajānāṃ niravaśeṣataśchardanaṃ rūkṣaḥ &svedo laṅghanīyapācanīyadīpanīyauṣadhāvacāraṇaṃ ca

Ca.8.12.15-3 viṣamāhitāśanajānāṃ yathāsvaṃ doṣaharāḥ kriyāḥ

Ca.8.12.15-4 divāsvapnajānāṃ dhūmapānalaṅghanavamanaśirovirecanavyāyāmarūkṣāśanāriṣṭadīpanīyauṣadhopayayogaḥ pragharṣaṇonmardanapariṣecanādiśca śleṣmaharaḥ sarvo vidhiḥ

Ca.8.12.15-5 maithunajānāṃ jīvanīyasiddhayoḥ kṣīrasarpiṣorupayogaḥ, tathā vātaharāḥ svedābhyaṅgopanāhā vṛṣyāścāhārāḥ &snehāḥ snehavidhayo yāpanābastayo+anuvāsanaṃ ca; &mūtravaikṛtabastiśūleṣu cottarabastirvidārīgandhādigaṇajīvanīyakṣīrasaṃsiddhaṃ tailaṃ syāt//

Ca.8.12.16 yāpanāśca bastayaḥ sarvaphālaṃ deyāḥ tānupadekṣyāmaḥ---mustośīrabalāragvadharāsnāmañjiṣṭhākaṭurohiṇītrāyamāṇāpunarnavābibhītakaguḍūcīsthirādipañcamūlāni palikāni khaṇḍaśaḥ kḷptānyaṣṭau ca madanaphalāni prakṣālya jalāḍhake parikvāthya pādaśeṣo rasaḥ kṣīradviprasthasaṃyuktaḥ punaḥ śṛtaḥ kṣīrāvaśeṣaḥ pādajāṅgalarasastulyamadhughṛtaḥ śatakusumāmadhukakuṭajaphalarasāñjanapriyaṅgukalkīkṛtaḥ sasaindhavaḥ sukhoṣṇo bastiḥ śukramāṃsabalajananaḥ kṣatakṣīṇakāsagulmaśūlaviṣamajvarabradhna(vardhma)kuṇḍalodāvartakukṣiśūlamūtrakṛcchrāsṛgrajovisarpapravāhikāśirorujājānūrujaṅghābastigrahāśmaryunmādārśaḥpramehādhmānavātaraktapittaśleṣmavyādhiharaḥ sadyo balajanano rasāyanaśceti

Ca.8.12.16-1 eraṇḍamūlapalāśāt ṣaṭpalaṃ śāliparṇīpṛśniparṇī bṛhatī kaṇṭakārikā rokṣurako rāsnā+aśvagandhā guḍūcī varṣābhūrāragvadho devadārviti palikāni khaṇḍaśaḥ kḷptāni phalāni cāṣṭau prakṣālya jalāḍhake kṣīrapāde pacet/

pādaśeṣaṃ kaṣāyaṃ pūtaṃ &śatakusumākuṣṭhamustapippalīhapuṣābilvavacāvatsakaphalarasāñjanapriyaṅguyavāniprakṣepakalkitaṃ madhughṛtatailasaindhavayuktaṃ sukhoṣṇaṃ nirūhamekaṃ dvau trīn vā dadyāt/

sarveṣāṃ praśasto viśeṣato lalitasukumārastrīvihārakṣīṇakṣatasthaviracirārśasāmapatyakāmānāṃ& ca

Ca.8.12.16-2 tadvat sahacarabalādarbhamūlasārivāsiddhena payasā

Ca.8.12.16-3 tathā bṛhatīkaṇṭakārīśatāvarīcchinnaruhāśṛtena payasā madhukamadanapippalīkalkitena pūrvavadbastiḥ

Ca.8.12.16-4 tathā balātibalāvidārīśāliparṇīpṛśniparṇībṛhatīkaṇṭakārikādarbhamūlaparūṣakakāśmaryabilvaphalayavasiddhena payasā madhukamadanakalkitena madhughṛtasaivarcalayuktena kāsajvaragulmaplīhārditastrīmadyakliṣṭānāṃ sadyobalajanano rasāyanaśca

Ca.8.12.16-5 balātibalārāsnāragvadhamadanabilvaguḍūcīpunarnavairaṇḍāśvagandhāsahacarapalāśadevadārudvipañcamūlāni& palikāni yavakolakulatthadviprasṛtaṃ &śuṣkamūlakānāṃ ca jaladroṇasiddhaṃ nirūhapramāṇāvaśeṣaṃ kaṣāyaṃ pūtaṃ madhukamadanaśatapuṣpākuṣṭhapippalīvacāvatsakaphalarasāñjanapriyaṅguyavānīkalkīkṛtaṃ guḍaghṛtatailakṣaudrakṣīramāṃsarasāmlakāñjikasaindhavayuktaṃ sukhoṣṇaṃ bastiṃ dadyācchukramūtravarcaḥsaṅge+anilaje gulmahṛdrogādhmānabradhnapārśvapṛṣṭhakaṭīgrahasaṃjñānāśabalakṣayeṣu ca

Ca.8.12.16-6 hapuṣārdhakuḍavo dviguṇārdhakṣuṇṇayavaḥ kṣīrodakasiddhaḥ kṣīraśeṣo madhughṛtatailalavaṇayuktaḥ sarvāṅgavisṛtavātaraktasaktaviṇmūtrastrīkheditahito vātaharo buddhimedhāgnibalajananaśca

Ca.8.12.16-7 hrasvapañcamūlīkaṣāyaḥ kṣīrodakasiddhaḥ pippalīmadhukamadanakalkīkṛtaḥ saguḍaghṛtatailalavaṇaḥ kṣīṇaviṣamajvarakarśitasya bastiḥ

Ca.8.12.16-8 balātibalāpāmārgātmaguptāṣṭapalārdhakṣuṇṇayavāñjalikaṣāyaḥ saguḍaghṛtatailalavaṇayuktaḥ pūrvavadbastiḥ sthaviradurbalakṣīṇaśukrarudhirāṇāṃ pathyatamaḥ

Ca.8.12.16-9 balāmadhukavidārīdarbhamūlamṛdvīkāyavaiḥ kaṣāyamājena payasā paktvā madhukamadanakalkitaṃ samadhughṛtasaindhavaṃ jvarārtebhyo bastiṃ dadyāt

Ca.8.12.16-10 śāliparṇīpṛśniparṇīgokṣurakamūlakāśmaryaparūṣakakharjūraphalamadhūkapuṣpairajākṣīrajalaprasthābhyāṃ siddhaḥ kaṣāyaḥ pippalīmadhukotpalakalkitaḥ saghṛtasaindhavaḥ kṣīṇendriyaviṣamajvarakarśitasya bastiḥ śastaḥ

Ca.8.12.16-11 sthirādipañcamūlīpañcapalena śāliṣaṣṭikayavagodhūmamāṣapañcaprasṛtena chagaṃ payaḥ śṛtaṃ pādaśeṣaṃ kukkuṭāṇḍarasasamamadhughṛtaśarkarāsaindhavasauvarcalayukto bastirvṛṣyatamo balavarṇajananaśca&/

iti yāpanā bastayo dvādaśa//

Ca.8.12.17 kalpaścaiṣa śikhigonardahaṃsasārasāṇḍaraseṣu syāt//

Ca.8.12.18 satittiriḥ samayūraḥ &sarājahaṃsaḥ pañcamūlīpayaḥsiddhaḥśatapuṣpāmadhukarāsnākuṭajamadanaphalapippalīkalko ghṛtatailaguḍasaindhavayukto bastirbalavarṇaśukrajanano rasāyanaśca

Ca.8.12.18-1 dvipañcamūlīkukkuṭarasasiddhaṃ payaḥ pādaśeṣaṃ pippalīmadhukarāsnāmadanakalkaṃ śarkarāmadhughṛtayuktaṃ strīṣvatikāmānāṃ balajanano bastiḥ

Ca.8.12.18-2 &mayūramapittapakṣapādāsyāntraṃ sthirādibhiḥ palikaiḥ sajale payasi paktvā kṣīraśeṣaṃ madanapippalīvidārīśatakusumāmadhukakalkīkṛtaṃ madhughṛtasaindhavayuktaṃ bastiṃ dadyāt strīṣvatiprasaktakṣīṇendriyebhyo balavarṇakaram

Ca.8.12.18-3 kalpaścaiṣa viṣkirapratudaprasahāmbucareṣu syāt, akṣīro rohitādiṣu ca matsyeṣu

Ca.8.12.18-4 godhānakulamārjāramūṣikaśallakamāṃsānāṃ daśapalān bhāgān sapañcamūlān payasi paktvā tatpayaḥpippalīphalakalkasaindhavasauvarcalaśarkarāmadhughṛtatailayukto bastirbalyo rasāyanaḥ kṣīṇakṣatasya sandhānakaro mathitoraskarathagajahayabhagnavātabalāsakaprabhṛtyudāvartavātasaktamūtravarcaśśukrāṇāṃ hitatamaśca

Ca.8.12.18-5 kūrmādīnāmanyatamapiśitasiddhaṃ payo govṛṣanāgahayanakrahaṃsakukkuṭāṇḍarasamadhughṛtaśarkarāsaindhavekṣurakātmaguptāphalakalkasaṃsṛṣṭo bastirvṛddhānāmapi balajananaḥ

Ca.8.12.18-6 karkaṭakarasaścaṭakāṇḍarasayuktaḥ samadhughṛtaśarkaro bastiḥ; ityete bastayaḥ paramavṛṣyāḥ uccaṭakekṣurakātmaguptāśṛtakṣīrapratibhojanānupānāt strīśatagāminaṃ naraṃ kuryuḥ

Ca.8.12.18-7 govṛṣabastavarāhavṛṣaṇakarkaṭacaṭakasiddhaṃ kṣīramuccaṭakekṣurakātmaguptāmadhughṛtasaindhavayuktaḥ kiṃcillavaṇito bastiḥ

Ca.8.12.18-8 daśamūlamayūrahaṃsakukkuṭakvāthāt pañcaprasṛtaṃ tailaghṛtavasāmajjacatuṣprasṛtayuktaṃ śatapuṣpāmustahapuṣākalkīkṛtaḥ salavaṇo bastiḥ pādagulphorujānujaṅghātrikavaṅkṣaṇabastivṛṣaṇānilarogaharaḥ

Ca.8.12.18-9 mṛgaviṣkirānūpabileśayānāmetenaiva kalpena bastayo deyāḥ

Ca.8.12.18-10 madhughṛtadviprasṛtastulyoṣṇodakaḥ &śatapuṣpārdhapalaḥ saindhavārdhākṣayukto bastirvṛṣyatamo mūtrakṛcchrapittavātaharaḥ

Ca.8.12.18-11 sadyoghṛtatailavasāmajjacatuṣprasthaṃ hapuṣārdhapalaṃ saindhavārdhākṣayukto bastirvṛṣyatamo mūtrakṛcchrapittavyādhiharo rasāyanaḥ

Ca.8.12.18-12 madhutailaṃ catuḥprasṛtaṃ śatapuṣpārdhapalaṃ saindhavārdhākṣayukto bastirdīpano bṛṃhaṇo balavarṇakaro nirupadravo vṛṣyatamo rasāyanaḥ krimikuṣṭhodāvartagulmārśobradhnaplīhamehaharaḥ

Ca.8.12.18-13 tadvanmadhughṛtābhyāṃ payastulyo bastiḥ pūrvakalkena balavarṇakaro vṛṣyatamo nirupadravo bastimeḍhrapākaparikartikāmūtrakṛcchrapittavyādhiharo rasāyanaśca

Ca.8.12.18-14 tadvanmadhughṛtābhyāṃ &māṃsarasatulyo mustākṣayuktaḥ pūrvavadbastirvātabalāsapādaharṣagulmatrikorujānūrunikuñcanabastivṛṣaṇameḍhratrikapṛṣṭhaśūlaharaḥ

Ca.8.12.18-15 surāsauvīrakakulatthamāṃsarasamadhughṛtatailasaptaprasṛto mustaśatāhvākalkitaḥ salavaṇo bastiḥ sarvavātarogaharaḥ

Ca.8.12.18-16 dvipañcamūlatriphalābilvamadanaphalakaṣāyo gomūtrasiddhaḥ kuṭajamadanaphalamustapāṭhākalkitaḥ saindhavayāvaśūkakṣaudratailayukto bastiḥ śleṣmavyādhibastyāṭopavātaśukrasaṅgapāṇḍurogājīrṇavisūcikālasakeṣu& deya iti//

Ca.8.12.19 ata ūrdhvaṃ vṛṣyatamān snehān vakṣyāmaḥ/ --- śatāvarīguḍūcīkṣuvidāryāmalakadrākṣākharjūrāṇāṃ yantrapīḍitānāṃ rasaprasthaṃ pṛthagekaikaṃ tadvadghṛtatailagomahiṣyajākṣīrāṇāṃ dvau dvau dadyāt, jīvakarṣabhakamedāmahāmedātvakkṣīrīśṛṅgāṭakamadhūlikāmadhukoccaṭāpippalīpuṣkarabījanīlotpalakadambapuṣpapuṇḍarīkakeśarakalkān pṛṣatatarakṣumāṃsakukkuṭacaṭakacakoramattākṣabarhijīvañjīvakuliṅgahaṃsāṇḍarasavasāmajjādaṃśca prasthaṃ dattvā sādhayet/

brahmaghoṣaśaṅkhapaṭahabherīninādaiḥ siddhaṃ sitacchatrakṛtacchāyaṃ gajaskandhamāropayedbhagavantaṃ vṛṣadhvajamabhipūjya, taṃ snehaṃ tribhāgamākṣikaṃ maṅgalāśīḥstutidevatārcanairbastiṃ gamayet/

nṛṇāṃ strīvihāriṇāṃ naṣṭaretasāṃ kṣatakṣīṇaviṣamajvarārtānāṃ vyāpannayonīnāṃ vandhyānāṃ &raktagulminīnāṃ mṛtāpatyānāmanārtavānāṃ ca strīṇāṃ kṣīṇamāṃsarudhirāṇāṃ pathyatamaṃ rasāyanamuttamaṃ valīpalitanāśanaṃ vidyāt

Ca.8.12.19-1 balāgokṣurakarāsnāśvagandhāśatāvarīsahacarāṇāṃ śataṃ śatamāpothya jaladroṇaśate prasādhyaṃ, tasmin jaladroṇāvaśeṣe rase vastrapūte vidāryāmalakasvarasayorbastamahiṣavarāhavṛṣakukkuṭabarhihaṃsakāraṇḍavasārasāṇḍarasānāṃ ghṛtatailayoścaikaikaṃ prasthamaṣṭau prasthān kṣīrasya dattvā candanamadhukamadhūlikātvakkṣīrībisamṛṇālanīlotpalapaṭolātmaguptānnapākitālamastakakharjūramṛdvīkātāmalakīkaṇṭakārījīvakarṣabhakakṣudrasahāmahāsahāśatāvarīmedāpippalīhrīberatvakpannakalkāṃśca dattvā sādhayet/

brahmaghoṣādinā vidhinā siddhaṃ bastiṃ dadyāt/

tena strīśataṃ gacchet; na cātrāste vihārāhārayantraṇā kācit/

eṣa vṛṣyo balyo vṛṃhaṇa āyuṣyo balīpalitanut kṣatakṣīṇanaṣṭaśukraviṣamajvarārtānāṃ vyāpannayonīnāṃ ca pathyatamaḥ

Ca.8.12.19-2 sahacarapalaśatamudakadroṇacatuṣṭaye paktvā droṇaśeṣe rase supūte vidārīkṣurasaprasthābhyāmaṣṭaguṇakṣīraṃ ghṛtatailaprasthaṃ balāmadhukamadhūkacandanamadhūlikāsārivāmedāmahāmedākākolīkṣīrakākolīpayasyāgurumañjiṣṭhāvyāghranakhaśaṭīsahacarasahasravīryāvarāṅgalodhrāṇāmakṣamātrairdviguṇaśarkaraiḥ kalkaiḥ sādhayet/

brahmaghoṣādinā vidhinā siddhaṃ bastiṃ dadyāt/

eṣa sarvarogaharo rasāyano lalitānāṃ śreṣṭho+antaḥpuracāriṇīnāṃ kṣatakṣayavātapittavedanāśvāsakāsaharastribhāgamākṣiko valīpalitanudvarṇarūpabalamāṃsaśukravardhanaḥ

Ca.8.12.19-3 ityete rasāyanāḥ snehabastayaḥ sati vibhave śatapākāḥ sahasrapākā vā kāryā vīryabalādhānārthamiti//

Ca.8.12.20 bhavanti cātra ---

ityete bastayaḥ snehāścoktā yāpanasaṃjñitāḥ/
svasthānāmāturāṇāṃ ca vṛddhānāṃ cāvirodhinaḥ//
Ca.8.12.21 ativyavāyaśīlānāṃ śukramāṃsabalapradāḥ/
sarvarogapraśamanāḥ sarveṣvṛtuṣu yaugikāḥ//
Ca.8.12.22 nārīṇāmaprajātānāṃ narāṇāṃ cāpyapatyadāḥ/
ubhayārthakarā dṛṣṭāḥ snehabastinirūhayoḥ//
Ca.8.12.23 vyāyāmo maithunaṃ madyaṃ madhūni śiśirāmbu ca/
saṃbhojanaṃ rathakṣobho bastiṣveteṣu garhitam//

Ca.8.12.24 tatra &ślokāḥ ---

śikhigonardahaṃsāṇḍairdakṣavadbastayastrayaḥ/
viṃśatirviṣkiraistriṃśatpratudaiḥ prasahairnava//
Ca.8.12.25 viṃśatiśca tathā saptaviṃśatiścāmbucāribhiḥ/
nava matsyādibhiścaiva śikhikalpena bastayaḥ//
Ca.8.12.26 daśa karkaṭakādyaiśca kūrmakalkena bastayaḥ/
mṛgaiḥ saptadaśaikonaviṃśatirviṣkirairdaśa&//
Ca.8.12.27 ānūpairdakṣaśikhivadbhūśayaiśca caturdaśa/
ekonatriṃśadityete saha snehaiḥ samāsataḥ//
Ca.8.12.28 proktā vistaraśo bhinnā dve śate ṣoḍaśottare/
ete mākṣikasaṃyuktāḥ kurvantyativṛṣaṃ& naram//
Ca.8.12.29 nātiyogaṃ na vā+ayogaṃ stambhitāste ca kurvate/
mṛdutvānna nivartante yasya tvete prayojitāḥ//
Ca.8.12.30 samūtrairbastibhistīkṣṇairāsthāpyaḥ kṣiprameva saḥ/
śophāgnināśapāṇḍutvaśūlārśaḥparikartikāḥ//
Ca.8.12.31 syurjvaraścātisāraśca yāpanātyarthasevanāt/
ariṣṭakṣīrasīdhvādyā tatreṣṭā dīpanī kriyā//
Ca.8.12.32 yuktyā tasmānniṣeveta yāpanānna prasaṅgataḥ/
ityuccairbhāṣyapūrvāṇāṃ vyāpadaḥ sacikitsitāḥ//
Ca.8.12.33 vistareṇa pṛthak proktāstebhyo rakṣennaraṃ sadā/
karmaṇāṃ vamanādīnāmasamyakkaraṇāpadām//
Ca.8.12.34 yatroktaṃ sādhanaṃ sthāne siddhisthānaṃ taducyate/
ityadhyāyaśataṃ viṃśamātreyamunivāṅgyam//
Ca.8.12.35 hitārthaṃ prāṇināṃ proktamagniveśena dhīmatā/
dīrghamāyuryaśaḥ &svāsthyaṃ trivargaṃ cāpi puṣkalam//
Ca.8.12.36 siddhiṃ cānuttamāṃ loke prāpnoti vidhinā paṭhan/
vistārayati leśoktaṃ saṃkṣipatyativistaram//
Ca.8.12.37 saṃskartā kurute tantraṃ purāṇaṃ ca punarnavam/
atastantrottamamidaṃ carakeṇātibuddhinā//
Ca.8.12.38 saṃskṛtaṃ tattvasaṃpūrṇaṃ tribhāgenopalakṣyate/
tacchaṅkaraṃ bhūtapatiṃ saṃprasādya samāpayat//
Ca.8.12.39 akhaṇḍārthaṃ dṛḍhabalo jātaḥ pañcanade pure/
kṛtvā bahubhyastantrebhyo viśeṣoñchaśiloccayam//
Ca.8.12.40 saptadaśauṣadhādhyāyasiddhikalpairapūrayat/
idamanyūnaśabdārthaṃ tantradoṣavivarjitam//
Ca.8.12.41 ṣaḍviṃśatā vicitrābhirbhūṣitaṃ tantrayuktibhiḥ/
tatrādhikaraṇaṃ yogo hetvartho+arthaḥ padasya ca//
Ca.8.12.42 pradeśoddeśanirdeśavākyaśeṣāḥ prayojanam/
upadeśāpadeśātideśārthāpattinirṇayāḥ//
Ca.8.12.43 prasaṅgaikāntanaikāntāḥ sāpavargo viparyayaḥ/
pūrvapakṣavidhānānumatavyākhyānasaṃśayāḥ//
Ca.8.12.44 atītānāgatāvekṣāsvasaṃjñohyasamuccayāḥ/
nidarśanaṃ nirvacanaṃ saṃniyogo vikalpanam//
Ca.8.12.45 pratyutsārastathoddhāraḥ saṃbhavastantrayuktayaḥ/
tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ//
Ca.8.12.46 ekadeśena dṛśyante samāsābhihite tathā/
yathā+ambujavanasyārkaḥ pradīpo veśmano yathā//
Ca.8.12.47 prabodhanaprakāśārthastathā tantrasya yuktayaḥ/
ekasminnapi yasyeha śāstre labdhāspadā matiḥ//
Ca.8.12.48 sa śāstramanyadapyāśu yuktijñatvāt prabudhyate/
adhīyāno+api śāstrāṇi tantrayuktyā& vinā bhiṣak/
nādhigacchati śāstrārthānarthān bhāgyakṣaye yathā//
Ca.8.12.49 durgṛhītaṃ kṣiṇotyeva śāstraṃ śastramivābudham/
sugṛhītaṃ tadeva jñaṃ śāstraṃ śastraṃ ca rakṣati//
Ca.8.12.50 (tasmādetāḥ pravakṣyante vistareṇottare punaḥ/
tattvajñānārthamasyaiva tantrasya guṇadoṣataḥ)//
Ca.8.12.51 idamakhilamadhītya samyagarthān vimṛśati yo+avimanāḥ prayoganityaḥ/
sa manujasukhajīvitapradātā bhavati dhṛtismṛtibuddhidharmavṛddhaḥ//
Ca.8.12.52 yasya dvādaśasāhasrī hṛdi tiṣṭhati saṃhitā/
so+arthajñaḥ sa vicārajñaścikitsākuśalaśca saḥ//
Ca.8.12.53 rogāṃsteṣāṃ cikitsāṃ ca sa kimarthaṃ na budhyate/
cikitsā vahniveśasya susthāturahitaṃ prati//
Ca.8.12.54 yadihāsti tadanyatra yannehāsti na tatkvacit/
agniveśakṛte tantre carakapratisaṃskṛte//
Ca.8.12.55 siddhisthāne+aṣṭame prāpte tasmin dṛḍhabalena tu/
siddhisthānaṃ svasiddhyarthaṃ samāsena samāpitam//)
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne uttarabastisiddhirnāma dvādaśo+adhyāyaḥ//12//