prathamo+adhyāyaḥ/

Ca.8.1.1 athātaḥ kalpanāsiddhiṃ vyākhyāsyāmaḥ//

Ca.8.1.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.1.3 kā kalpanā pañcasu karmasūktā, kramaśca kaḥ, kiṃ ca kṛtākṛteṣu/
liṅgaṃ tathaivātikṛteṣu, saṃkyā kā, kiṃguṇaḥ, keṣu ca kaśca bastiḥ//
Ca.8.1.4 kiṃ varjanīyaṃ pratikarmakāle, kṛte kiyān vā parihārakālaḥ/
praṇīyamānaśca na yāti kena, kenaiti śīghraṃ, sucirācca bastiḥ//
Ca.8.1.5 &sādhyā gadāḥ svaiḥ śamanaiśca kecit kasmāt prayuktairna śamaṃ vrajanti/
&pracoditaḥ śiṣyavareṇa samyagityagniveśena bhiṣagvariṣṭhaḥ//
Ca.8.1.6 punarvasustantravidāha tasmai sarvaprajānāṃ hitakāmyayedam/
tryahāvaraṃ saptadinaṃ paraṃ tu snigdho naraḥ svedayitavya &uktaḥ//
Ca.8.1.7 nātaḥ paraṃ snehanamādiśanti sātmyībhavet saptadināt paraṃ tu/
sneho+anilaṃ hanti mṛdūkaroti dehaṃ malānāṃ vinihanti saṅgam//
Ca.8.1.8 snigdhasya sūkṣmeṣvayaneṣu līnaṃ svedastu doṣaṃ nayati dravatvam/
grāmyaudakānūparasaiḥ &samāṃsairutkleśanīyaḥ payasā ca vamyaḥ//
Ca.8.1.9 rasaistathā jāṅgalajaiḥ sayūṣaiḥ &snigdhaiḥ kaphāvṛddhikarairvirecyaḥ/
śleṣmottaraśchardayati &hyaduḥkhaṃ viricyate mandakaphastu samyak//
Ca.8.1.10 adhaḥ kaphe+alpe vamanaṃ &virecayedvirecanaṃ vṛddhakaphe tathordhvam/
&snigdhāya deyaṃ vamanaṃ yathoktaṃ vāntasya peyādiranukramaśca//
Ca.8.1.11 snigdhasya susvinnatanoryathāvadvirecanaṃ yogyatamaṃ &prayojyam/
peyāṃ vilepīmakṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trirdvirathaikaśaśca//
Ca.8.1.12 krameṇa seveta viśuddhakāyaḥ pradhānamadhyāvaraśuddhiśuddhaḥ/
yathā+aṇuragnistṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa//
Ca.8.1.13 mahān sthiraḥ &sarvapacastathaiva śuddhasya peyādibhirantaragniḥ/
jaghanyamadhyapravare tu vegāścatvāra iṣṭā vamane ṣaḍaṣṭau//
Ca.8.1.14 daśaiva te dvitriguṇā vireke prasthastathā dvitricaturguṇaśca/
pittāntamiṣṭaṃ vamanaṃ virekādardhaṃ kaphāntaṃ ca virekamāhuḥ//
Ca.8.1.15 dvitrān saviṭkānapanīya vegānmeyaṃ vireke vamane tu pītam/
kramāt kaphaḥ pittamathānilaśca yasyaiti samyagvamitaḥ sa iṣṭaḥ//
Ca.8.1.16 hṛtpārśvamūrdhendriyamārgaśuddhau tathā laghutve+api ca lakṣyamāṇe/
duśchardite sphoṭakakoṭhakaṇḍūhṛtkhāviśuddhirgurugātratā ca//
Ca.8.1.17 tṛṇmohamūrchānilakopanidrā-&balādihānirvamane+ati ca syāt/
srotoviśuddhīndriyasaṃprasādau laghutvamūrjo+agniranāmayatvam//
Ca.8.1.18 prāptiśca viṭpittakaphānilānāṃ samyagviriktasya bhavet krameṇa/
syācchleṣmapittānilasaṃprakopaḥ sādastathā+&agnergurutā pratiśyā//
Ca.8.1.19 tandrā tathā cchardirarocakaśca vātānulomyaṃ na ca durvirikte/
kaphāsrapittakṣayajānilotthāḥ suptyaṅgamardaklamavepanādyāḥ//
Ca.8.1.20 nidrābalābhāvatamaḥpraveśāḥ sonmādahikkāśca virecite+ati/
saṃsṛṣṭabhaktaṃ navame+ahni sarpistaṃ pāyayetāpyanuvāsayedvā//
Ca.8.1.21 tailāktagātrāya tato nirūhaṃ dadyāttryahānnātibubhukṣitāya/
pratyāgate dhanvarasena bhojyaḥ samīkṣya vā doṣabalaṃ &yathārham//
Ca.8.1.22 narastato viśyanuvāsanārho nātyāśitaḥ &syādanuvāsanīyaḥ/
śīte vasante ca divā+anuvāsyo rātrau śaradgrīṣmaghanāgameṣu//
Ca.8.1.23 tāneva doṣān parirakṣatā ye snehasya pāne parikīrtitāḥ prāk/
pratyāgate cāpyanuvāsanīye divā pradeyaṃ vyuṣitāya bhojyam//
Ca.8.1.24 sāyaṃ ca bhojyaṃ parato dvyahe vā tryahe+anuvāsyo+ahani pañcame &vā/
tryahe tryahe vā+&apyatha pañcame vā dadyānnirūhādanuvāsanaṃ ca//
Ca.8.1.25 ekaṃ tathā trīn kaphaje vikāre pittātmake pañca tu sapta vā+api/
vāte navaikādaśa vā punarvā bastīnayugmān kuśalo vidadhyāt//
Ca.8.1.26 naro viriktastu nirūhadānaṃ vivarjayet saptadinānyavaśyam/
śuddho nirūheṇa virecanaṃ ca taddhyasya śūnyaṃ vikaseccharīram//
Ca.8.1.27 bastirvayaḥsthāpayitā sukhāyurbalāgnimedhāsvaravarṇakṛcca/
sarvārthakārī śiśuvṛddhayūnāṃ niratyayaḥ sarvagadāpahaśca//
Ca.8.1.28 &viṭśleṣmapittānilamūtrakarṣī dārḍhyāvahaḥ śukrabalapradaśca/
viśvaksthitaṃ doṣacayaṃ nirasya sarvān vikārān śamayennirūhaḥ//
Ca.8.1.29 dehe nirūheṇa viśuddhamārge saṃsnehanaṃ varṇabalapradaṃ ca/
na tailadānāt paramasti kiñciddravyaṃ viśeṣeṇa &samīraṇārte//
Ca.8.1.30 snehena raukṣyaṃ laghutāṃ gurutvādauṣṇyācca śaityaṃ pavanasya hatvā/
tailaṃ dadātyāśu manaḥprasādaṃ &vīryaṃ balaṃ &varṇamathāgnipuṣṭim//
Ca.8.1.31 mūle niṣikto hi yathā drumaḥ syānnīlacchadaḥ komalapallavāgryaḥ/
kāle mahān puṣpaphalapradaśca tathā naraḥ syādanuvāsanena//
Ca.8.1.32 stabdhāśca ye saṅkucitāśca ye+api ye paṅgavo ye+api ca bhagnarugṇāḥ/
yeṣāṃ ca śākhāsu caranti vātāḥ śasto viśeṣeṇa hi teṣu bastiḥ//
Ca.8.1.33 &ādhmāpane vigrathite purīṣe śūle ca bhaktānabhinandane ca/
evaṃprakārāśca bhavanti kukṣau ye cāmayāsteṣu ca bstiriṣṭaḥ//
Ca.8.1.34 yāśca striyo &vātakṛtopasargā garbhaṃ na nṛhṇanti nṛbhiḥ sametāḥ/
kṣīṇendriyā ye ca narāḥ kṛśāśca &bastiḥ praśastaḥ paraṃ ca teṣu//
Ca.8.1.35 uṣṇābhibhūteṣu vadanti śītāñchītābhibhūteṣu tathā sukhoṣṇān/
tatpratyanīkauṣadhasaṃprayuktān sarvatra bastīn pravibhajya &yuñjyāt//
Ca.8.1.36 na bṛṃhaṇīyān vidadhīta bastīn viśodhanīyeṣu gadeṣu vaidyaḥ/
kuṣṭhapramehādiṣu medureṣu nareṣu ye cāpi viśodhanīyāḥ//
Ca.8.1.37 kṣīṇakṣatānāṃ na viśodhanīyānna śoṣiṇāṃ no bhṛśadurbalānām/
na mūrcchitānāṃ na viśodhitānāṃ yeṣāṃ ca doṣeṣu nibaddhamāyuḥ//
Ca.8.1.38 śākhāgatāḥ koṣṭhagatāśca rogā marmordhvasarvāvayavāṅgajāśca/
ye santi teṣāṃ na hi kaścidanyo vāyoḥ paraṃ janmani heturasti//
Ca.8.1.39 &viṇmūtrapittādimalāśayānāṃ vikṣepasṃghātakaraḥ sa yasmāt/
tasyātivṛddhasya śamāya nānyadbastiṃ vinā bheṣajamasti kiñcit//
Ca.8.1.40 tasmāccikitsārdhamiti bruvanti sarvāṃ cikitsāmapi bastimeke/
nābhipradeśaṃ kaṭipārśvakukṣiṃ gatvā śakṛddoṣacayaṃ &viloḍya//
Ca.8.1.41 saṃsnehya kāyaṃ sapurīṣadoṣaḥ samyak sukhenaiti ca yaḥ sa &bastiḥ/
prasṛṣṭaviṇmūtrasamīraṇatvaṃ rucyagnivṛddhyāśayalāghavāni//
Ca.8.1.42 rogopaśāntiḥ prakṛtisthatā ca balaṃ ca tat syāt sunirūḍhaliṅgam/
&syādrukchirohṛdgudabastiliṅge śophaḥ pratiśyāyavikartike ca//
Ca.8.1.43 hṛllāsikā mārutamūtrasaṅgaḥ śvāso na samyak ca &nirūhite syuḥ/
liṅgaṃ yadevātivirecitasya bhavettadevātinirūhitasya//
Ca.8.1.44 pratyetyasaktaṃ saśakṛcca tailaṃ &raktādibuddhīndriyasaṃprasādaḥ/
svapnānuvṛttirlaghutā balaṃ ca sṛṣṭāśca vegāḥ svanuvāsite syuḥ//
Ca.8.1.45 adhaḥśarīrodarabāhupṛṣṭhapārśveṣu rugrūkṣakharaṃ ca &gātram/
grahaśca &viṇmūtrasamīraṇānāmasamyagetānyanuvāsitasya//
Ca.8.1.46 hṛllāsamohaklamasādamūrcchā vikartikā cātyanuvāsitasya/
yasyeha yāmānanuvartate trīn sneho naraḥ syāt sa viśuddhadehaḥ//
Ca.8.1.47 āśvāgate+anyastu punarvidheyaḥ sneho na saṃsnehayati hyatiṣṭhan/
triṃśanmatāḥ &karma nu bastayo hi kālastato+ardhena tataśca yogaḥ//
Ca.8.1.48 sānvāsanā dvādaśa vai nirūhāḥ prāk sneha ekaḥ parataśca pañca/
&kāle trayo+ante puratastathaikaḥ snehā nirūhāntaritāśca ṣaṭ syuḥ//
Ca.8.1.49 &yoge nirūhāstraya eva deyāḥ snehāśca pañcaiva parādimadhyāḥ/
trīn pañca vā++āhuścaturo+atha ṣaṭvā &vātādikānāmanuvāsanīyān//
Ca.8.1.50 snehān pradāyāśu bhiṣagvidadhyāt srotoviśuddhyarthamato nirūhān/
&niśuddhadehasya tataḥ krameṇa snigdhaṃ talasveditamuttamāṅgam//
Ca.8.1.51 virecayettrirdvirathaikaśo vā balaṃ samīkṣya trividhaṃ malānām/
&uraḥśirolāghavamindriyācchyaṃ srotoviśuddhiśca bhavedviśuddhe//
Ca.8.1.52 galopalepaḥ śiraso gurutvaṃ niṣṭhīvanaṃ cāpyatha durvirikte/
śirokṣiśaṅkhaśravaṇārtitodāvatyarthaśuddhe timiraṃ ca paśyet//
Ca.8.1.53 syāttarpaṇaṃ tatra mṛdu dravaṃ ca snigdhasya tīkṣṇaṃ tu punarna yoge/
ityāturasvasthasukhaḥ &prayogo balāyuṣorvṛddhikṛdāmayaghnaḥ//
Ca.8.1.54 kālastu bastyādiṣu yāti yāvāṃstāvān bhaveddviḥ parihārakālaḥ/
atyāsanasthānavacāṃsi yānaṃ svapnaṃ divā maithunavegarodhān//
Ca.8.1.55 śītopacārātapaśokaroṣāṃstyajedakālāhitabhojanaṃ ca/
baddhe praṇīte &viṣamaṃ ca netre mārge &tathā+arśaḥkaphaviḍvibaddhe//
Ca.8.1.56 na yāti bastirna sukhaṃ nireti doṣāvṛto+alpo yadi vā+alpavīryaḥ/
prāpte tu varconilamūtravege vāte+&ativṛddhe+alpabale gude vā//
Ca.8.1.57 atyuṣṇatīkṣṇaśca mṛdau ca koṣṭhe praṇītamātraḥ punareti bastiḥ/
medaḥkaphābhyāmanilo niruddhaḥ &śūlāṅgasuptiśvayathūn karoti//
Ca.8.1.58 snehaṃ tu yuñjannabudhastu tasmai saṃvardhayatyeva hi tān vikārān/
rogāstathā+anye+apyavitarkyamāṇāḥ paraspareṇāvagṛhītamārgāḥ//
Ca.8.1.59 saṃdūṣitā dhātubhireva cānyaiḥ svairbheṣajairnopaśamaṃ vrajanti/
sarvaṃ ca rogapraśamāya karma hīnātimātraṃ viparītakālam//
Ca.8.1.60 mithyopacārācca na taṃ vikāraṃ śāntiṃ nayet pathyamapi prayuktam/

tatra ślokaḥ---

praśnānimān dvādaśa pañcakarmāṇyuddiśya siddhāviha kalpanāyām//
Ca.8.1.61 prajāhitārhtaṃ bhagavān mahārthān samyagjagādarṣivaro+atriputraḥ/
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne kalpanāsiddhirnāma prathamo+adhyāyaḥ//1//