tṛtīyo+adhyāyaḥ/

Ca.1.3.1 athāta āragvadhīyamadhyāyaṃ vyākhyāsyāmaḥ//

Ca.1.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.1.3.3ab āragvadhaḥ saiḍagajaḥ karañjo vāsā guḍūcī madanaṃ haridre/
Ca.1.3.3cd śryāhvaḥ surāhvaḥ khadiro dhavaśca nimbo viḍaṅgaṃ karavīrakatvak//
Ca.1.3.4ab granthiśca bhaurjo laśunaḥ śirīṣaḥ salomaśo guggulukṛṣṇagandhe/
Ca.1.3.4cd phaṇijjhako vatsakasaptaparṇau pīlūni kuṣṭhaṃ sumanaḥpravālāḥ//
Ca.1.3.5ab vacā hareṇustrivṛtā nikumbho bhallātakaṃ gairikamañjanaṃ ca/
Ca.1.3.5cd manaḥśilāle gṛhadhūma elā kāśīsalodhrārjunamustasarjāḥ//
Ca.1.3.6ab ityardharūpairvihitāḥ ṣaḍete gopittapītāḥ punareva piṣṭāḥ/
Ca.1.3.6cd siddhāḥ paraṃ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ//
Ca.1.3.7ab kuṣṭhāni kṛcchrāṇi navaṃ kilāsaṃ sureśaluptaṃ kiṭibhaṃ sadadru/
Ca.1.3.7cd bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām//
Ca.1.3.8ab kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū/
Ca.1.3.8cd sasarṣapaṃ tumburudhānyavanyaṃ caṇḍāṃ ca cūrṇāni samāni kuryāt//
Ca.1.3.9ab taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta/
Ca.1.3.9cd tenāsyakaṇḍūḥ piḍakāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti//
Ca.1.3.10ab kuṣṭhāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakamustalodhrāḥ/
Ca.1.3.10cd saugandhikaṃ sarjaraso viḍaṅgaṃ manaḥśilāle karavīrakatvak//
Ca.1.3.11ab tailāktagātrasya kṛtāni cūrṇānyetāni dadyādavacūrṇanārtham/
Ca.1.3.11cd dadrūḥ sakaṇḍūḥ kiṭibhāni pāmā vicarcikā caiva tathaiti śāntim//
Ca.1.3.12ab manaḥśilāle maricāni tailamārkaṃ payaḥ kuṣṭhaharaḥ pradehaḥ/
Ca.1.3.12cd tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt//
Ca.1.3.13ab rasāñjanaṃ saprapunāḍabījaṃ yuktaṃ kapitthasya rasena lepaḥ/
Ca.1.3.13cd karañjabījaiḍagajaṃ sakuṣṭhaṃ gomūtrapiṣṭaṃ ca paraḥ pradehaḥ//
Ca.1.3.14ab ubhe haridre kuṭajasya bījaṃ karañjabījaṃ sumanaḥpravālān/
Ca.1.3.14cd tvacaṃ samadhyāṃ hayamārakasya lepaṃ tilakṣārayutaṃ vidadhyāt//
Ca.1.3.15ab manaḥśilā tvak kuṭajāt sakuṣṭhāt salomaśaḥ saiḍagajaḥ karañjaḥ/
Ca.1.3.15cd granthiśca bhaurjaḥ karavīramūlaṃ cūrṇāni sādhyāni tuṣodakena//
Ca.1.3.16ab palāśanirdāharasena cāpi karṣoddhṛtānyāḍhakasaṃmitena/
Ca.1.3.16cd darvīpralepaṃ pravadanti lepametaṃ paraṃ kuṣṭhanisūdanāya//
Ca.1.3.17ab parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ/
Ca.1.3.17cd tailāktagātrasya narasya kuṣṭhānyudvartayedaśvahanacchadaiśca//
Ca.1.3.18ab kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailaphāni kuṣṭham/
Ca.1.3.18cd vacā śatāhvā yavacūrṇamamlamuṣṇāni vātāmayināṃ pradehaḥ//
Ca.1.3.19ab ānūpamatsyāmiṣavesavārairuṣṇaiḥ pradehaḥ pavanāpahaḥ syāt/
Ca.1.3.19cd snehaiścaturbhirdaśamūlamiśrairgandhauṣadhaiścānilahaḥ pradehaḥ//
Ca.1.3.20ab takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt/
Ca.1.3.20cd kuṣṭhaṃ śatāhvāṃ savacāṃ yavānāṃ cūrṇaṃ satailāmlamuśanti vāte//
Ca.1.3.21ab ubhe śatāhve madhukaṃ madhūkaṃ balāṃ priyālaṃ ca kaśerukaṃ ca/
Ca.1.3.21cd ghṛtaṃ vidārīṃ ca sitopalāṃ ca kuryāt pradehaṃ pavane sarakte//
Ca.1.3.22ab rāsnā guḍūcī madhukaṃ bale dve sajīvakaṃ sarṣabhakaṃ payaśca/
Ca.1.3.22cd ghṛtaṃ ca siddhaṃ madhuśeṣayuktaṃ raktānilārtiṃ praṇudet pradehaḥ//
Ca.1.3.23ab vāte sarakte saghṛtaṃ pradeho godhūmacūrṇaṃ chagalīpayaśca/
Ca.1.3.23cd natotpalaṃ candanakuṣṭhayuktaṃ śirorujāyāṃ saghṛtaṃ pradehaḥ//
Ca.1.3.24ab prapauṇḍarīkaṃ suradāru kuṣṭhaṃ yaṣṭyāhvamelā kamalotpale ca/
Ca.1.3.24cd śirorujāyāṃ saghṛtaḥ pradeho lohairakāpadmakacorakaiśca//
Ca.1.3.25ab rāsnā haridre naladaṃ śatāhve dve devadārūṇi sitopalā ca/
Ca.1.3.25cd jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam//
Ca.1.3.26ab śaivālapadmotpalavetratuṅgaprapauṇḍarīkāṇyamṛṇālalodhram/
Ca.1.3.26cd priyaṅgukāleyakacandanāni nirvāpaṇaḥ syāt saghṛtaḥ pradehaḥ//
Ca.1.3.27ab sitālatāvetasapadmakāni yaṣṭyāhvamaindrī nalināni dūrvā/
Ca.1.3.27cd yavāsamūlaṃ kuśakāśayośca nirvāpaṇaḥ syājjalamerakā ca//
Ca.1.3.28ab śaileyamelāguruṇī sakuṣṭhe caṇḍā nataṃ tvak suradāru rāsnā/
Ca.1.3.28cd śītaṃ nihanyādacirāt pradeho viṣaṃ śirīṣastu sasindhuvāraḥ//
Ca.1.3.29ab śirīṣalāmajjakahemalodhraistvagdoṣasaṃsvedaharaḥ pragharṣaḥ/
Ca.1.3.29cd patrāmbulodhrābhayacandanāni śarīradaurgandhyaharaḥ pradehaḥ//
Ca.1.3.30 tatra ślokaḥ ---
Ca.1.3.30ab ihātrijaḥ siddhatamānuvāca dvātriṃśataṃ siddhamaharṣipūjyaḥ/
Ca.1.3.30cd cūrṇapradehān vividhāmayaghnānāragvadhīye jagato hitārtham//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne āragvadhīyo nāma tṛtīyo+adhyāyaḥ//3//