caturtho+adhyāyaḥ/

Ca.1.4.1 athātaḥ ṣaḍvirecanaśatāśritīyamadhyāyaṃ13 vyākhyāsyāmaḥ//

Ca.1.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.1.4.3 iha khalu ṣaḍ virecanaśatāni bhavanti, ṣaḍ virecanāśrayāḥ, pañca kaṣāyayonayaḥ, pañcavidhaṃ kaṣāyakalpanaṃ, pañcāśanmahākaṣāyāḥ, pañca kaṣāyaśatāni, iti saṃgrahaḥ//

Ca.1.4.4 ṣaḍ virecanaśatāni, iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ; (&tatra) trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu, ekonacatvāriṃśajjīmūtakeṣu yogāḥ, pañcacatvāriṃśadikṣvākuṣu, dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ, kuṭajastvaṣṭādaśadhā yogameti, kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ, śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ, caturaṅgulo dvādaśadhā yogameti, lodhraṃ vidhau ṣoḍaśayogayuktaṃ, mahāvṛkṣo bhavati viṃśatiyogayuktaḥ, ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ, aṣṭacatvāriṃśaddantīdravantyoḥ, iti ṣaḍvirecanaśatāni//

Ca.1.4.5 ṣaḍ virecanāśrayā iti kṣīramūlatvakpatrapuṣpaphalānīti//

Ca.1.4.6 pañca kaṣāyayonaya iti madhurakaṣāyo+amlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā//

Ca.1.4.7 pañcavidhaṃ kaṣāyakalpanamiti tadyathā --- svarasaḥ, kalkaḥ, śṛtaḥ, śītaḥ, phāṇṭaḥ, kaṣāya iti/

(&yantraniṣpīḍitāddravyādrasaḥ svarasa ucyate/

yaḥ piṇḍo rasapiṣṭānāṃ sa kalkaḥ parikīrtitaḥ//

vahnau tu kvathitaṃ dravyaṃ śṛtamāhuścikitsakāḥ/

dravyādāpotthitāttoye pratapte niśi saṃsthitāt//

kaṣāyo yo+abhiniryāti sa śītaḥ samudāhṛtaḥ/

kṣiptvoṣṇatoye mṛditaṃ tat phāṇṭaṃ parikīrtitam//) teṣāṃ yathāpūrvaṃ balādhikyam; ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī; na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti//

Ca.1.4.8 `pañcāśanmahākaṣāyā' iti yaduktaṃ tadanuvyākhyāsyāmaḥ; tadyathā --- jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ sandhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ; balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ; tṛptighno+arśoghraḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ; stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ; snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago+anuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ; chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ; purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ; kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ; dāhapraśamanaḥ śītapraśamana udardapraśamano+aṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ; śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ; iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti/

teṣāmekaikasmin mahākaṣāye daśa daśāvayavikān kaṣāyānanuvyākhyāsyāmaḥ; tānyeva pañca kaṣāyaśatāni bhavanti//

Ca.1.4.9 tadyathā --- jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī &mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti(1), kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭhyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti(2), mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti(3), &suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti(4), madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni sandhānīyāni bhavanti(5), pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti(6), iti ṣaṭkaḥ kaṣāyavargaḥ//

Ca.1.4.10 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti(7), candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti(8), sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti(9), āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti(10), iti catuṣkaḥ kaṣāyavargaḥ//

Ca.1.4.11 gāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti(11), kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti(12), khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti(13), candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti(14), akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti(15), haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti(16), iti ṣaṭkaḥ kaṣāyavargaḥ//

Ca.1.4.12 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti(17), pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti(18), jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti(19), kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti(20), iti catuṣkaḥ kaṣāyavargaḥ//

Ca.1.4.13 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakālolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti(21), śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti(22), madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti(23), drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti(24), trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti(25), rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti(26), jyotiṣmatīkṣavakamaricapippalīviḍaṅgśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti(27), iti saptakaḥ kaṣāyavargaḥ//

Ca.1.4.14 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti(28), nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti(29), śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgyā iti daśemāni hikkānigrahaṇāni bhavanti(30), iti trikaḥ kaṣāyavargaḥ//

Ca.1.4.15 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti(31), jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti(32), jambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti(33), padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti(34), vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavanti(35), iti pañcakaḥ kaṣāyavargaḥ//

Ca.1.4.16 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti(36), śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti(37), pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti(38), sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti(39), drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti(40), iti pañcakaḥ kaṣāyavargaḥ//

Ca.1.4.17 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhriberāṇīti daśemāni dāhapraśamanāni bhavanti(41), tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti(42), tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti(43), vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti(44), pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti(45), iti pañcakaḥ kaṣāyavargaḥ//

Ca.1.4.18 madhumadhukarudhiramocarasamṛtkapālalodhragairikarpiyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti(46), śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti(47), hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti(48), aindrībrāhmīśatavīryasahasravīryā+amoghā+avyathāśivā+ariṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti(49), amṛtā+abhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti(50), iti pañcakaḥ kaṣāyavargaḥ//

Ca.1.4.19 iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti//

Ca.1.4.20 nahi vistarasya pramāṇamasti, na cāpyatisaṃkṣepo+alpabuddhīnāṃ sāmarthyāyopakalpate, tasmādanatisaṃkṣepeṇānativistareṇa copadiṣṭāḥ/

etāvanto hyalamalpabuddhīnāṃ vyavahārāya, buddhimatāṃ ca svālakṣaṇyānumānayuktikuśalānāmanuktārthajñānāyeti//

Ca.1.4.21 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca --- naitāni bhagavan! pañca kaṣāyaśatāni pūryante, tāni tāni hyevāṅgānyupaplavante& teṣu teṣu mahākaṣāyeṣvati//

Ca.1.4.22 tamuvāca bhagavānātreyaḥ --- naitadevaṃ buddhimatā draṣṭavyamagniveśa/

eko+api hyanekāṃ saṃñjāṃ labhate kāryāntarāṇi kurvan, tadyathā --- puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati, sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛ-karaṇa-kāryasaṃprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti, tadvadauṣadhadravyamapi draṣṭavyam/

yadi caikameva kiṃciddravyamāsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt, kastato+anyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti//

Ca.1.4.23 tatra ślokāḥ ---

Ca.1.4.23ab yato yāvanti yairdravyairvirecanaśatāni ṣaṭ/
Ca.1.4.23cd uktāni saṃgraheṇeha tathaivaiṣāṃ ṣaḍāśrayāḥ//
Ca.1.4.24ab rasā lavaṇavarjyāśca kaṣāya iti saṃjñitāḥ/
Ca.1.4.24cd &tasmāt pañcavidhā yoniḥ kaṣāyāṇāmudāhṛtā//
Ca.1.4.25ab tathā kalpanamapyeṣāmuktaṃ pañcavidhaṃ punaḥ/
Ca.1.4.25cd mahatāṃ ca kaṣāyāṇāṃ pañcāśat parikīrtitā//
Ca.1.4.26ab pañca cāpi kaṣāyāṇāṃ śatānyuktāni bhāgaśaḥ/
Ca.1.4.26cd lakṣaṇārthaṃ, pramāṇaṃ hi vistarasya na vidyate//
Ca.1.4.27ab na cālamatisaṃkṣepaḥ sāmarthyāyopakalpate/
Ca.1.4.27cd alpabuddherayaṃ tasmānnātisaṃkṣepavistaraḥ//
Ca.1.4.28ab mandānāṃ vyavahārāya, budhānāṃ buddhivṛddhaye/
Ca.1.4.28cd pañcāśatko hyayaṃ vargaḥ kaṣāyāṇāmudāhṛtaḥ//
Ca.1.4.29ab teṣāṃ karmasu bāhyeṣu yogamābhyantareṣu ca/
Ca.1.4.29cd saṃyogaṃ ca prayogaṃ ca yo veda sa bhiṣagvaraḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ṣaḍvirecanaśatāśritīyo nāma caturtho+adhyāyaḥ//4//
iti bheṣajacatuṣkaḥ//1//
  1. `ṣaḍvirecanaśatīyaṃ' iti pā-