ekādaśa+adhyāyaḥ

Ca.1.11.1 athātastisraiṣanīyamadhyāyaṃ vyākhyāsyāmaḥ /

Ca.1.11.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.11.3 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /

tadyathā---prāṇaiṣaṇāḥ, dhanaiṣaṇā, paralokaiṣaṇeti //

Ca.1.11.4 āsāṃ tu khalveṣaṇānāṃ prāṇaiṣaṇāṃ tāvat pūrvataramāpadyeta /

kasmāt prāṇaparityāge hi sarvatyāgaḥ /

tasyānupālanaṃ---svasthasya svasthavṛttānuvṛttiḥ, āturasya vikārapraśamane+apramādaḥ, tadubhayametaduktaṃ vakṣyate ca; tadyathoktamanauvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //

Ca.1.11.5 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta, prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati&; na hyataḥ pāpāt pāpīyo+asti yadanupakaraṇasya dīrghamāyuḥ, tasmādupakaraṇāni paryeṣṭuṃ yateta /

tatropakaraṇopāyānanuvyākhyāsyāmaḥ; tadyathā---kṛṣipāśupālyavāṇijyarājopasevādīni, yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ; tathā kurvan dīghajīvitaṃ jīvatyanavāmataḥ puruṣo &bhavati /

iti dvitīyā dhanaiṣaṇā vyākhyātā bhavati //

Ca.1.11.6 atha tṛtīyāṃ paralokaiṣaṇāmāpadyeta /

saṃśayaścātra kathaṃ bhaviṣyāma itaścyutā naveti; kutaḥ punaḥ saṃśaya iti, ucyate---santi hyeke pratyakṣaparāḥ parokṣatvāt punarbhavasya nāstikyamāśritāḥ, santi cāgamapratyayādeva punarbhavamicchanti; śrutibhedācca--- `mātaraṃ pitaraṃ caike manyante janmakāraṇam /

svabhāvaṃ paranirmāṇaṃ yadṛcchāṃ cāpare janāḥ // iti /' ataḥ saṃśayaḥ---kiṃ nu khalvasti punarbhavo na veti //

Ca.1.11.7 tatra buddhimānnāstikyabuddhiṃ jahyādviciktsāṃ ca /

kasmāt pratyakṣaṃ hyalpam; analpamapratyakṣamasti, yadāgamānumānayuktibhirupalabhyate; yaireva tāvadindiryaiḥ pratyakṣamupalabhyate, tānyeva santi cāpratyakṣāṇi //

Ca.1.11.8 satāṃ ca rūpāṇāmatisannikarṣādativiprakarṣādāvaraṇāt karaṇadaubalyānamanonavasthānāt samānābhihārādabhibhavādatisaukṣmyācca pratyakṣānupalabdhiḥ; tasmādaparīkṣitametaducyate pratyakṣamevāsti, nānyadastīti //

Ca.1.11.9 śrutayaścaitā na kāraṇaṃ yuktivirodhāt /

Ca.1.11.9ab ātmā mātuḥ piturvā yaḥ so+apatyaṃ yadi saṃcaret /
Ca.1.11.9cd divvidhaṃ saṃcaredātmā sarvovā+avayavena vā //
Ca.1.11.10ab sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet /
Ca.1.11.10cd nirantaraṃ nāvayavaḥ kaścitsūkṣmasya cātmanaḥ //
Ca.1.11.11ab buddhirmanaśca nirṇīte yathaivātmā tathaiva te /
Ca.1.11.11cd yeṣāṃ caiṣā matisteṣāṃ yonirnāsti caturvidhā //
Ca.1.11.12ab vidyāt svābhāvikaṃ ṣaṇṇāṃ dhātūṇāṃ yat svalakṣaṇam /
Ca.1.11.12cd saṃyoge ca viyoge ca teṣāṃ karmaiva kāraṇam //
Ca.1.11.13ab anādeścetanādhātorneṣyate paranirmitiḥ /
Ca.1.11.13cd para ātmā sa ceddheturiṣṭo+astu paranirmitiḥ //
Ca.1.11.14ab na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca /
Ca.1.11.14cd na devā narṣayāḥ siddhāḥ karma karmaphalaṃ na ca //
Ca.1.11.15ab nāstikasyāsti naivātmā yadṛcchopahatātmanaḥ /
Ca.1.11.15cd pātakebhyaḥ paraṃ caitat pātakaṃ nāstikagrahaḥ //
Ca.1.11.16ab tasmānmatiṃ vimucyaitāmamārgapraṣrtāṃ budhaḥ /
Ca.1.11.16cd satāṃ buddhipradīpena paśyetsarvaṃ yathātatham //

Ca.1.11.17 dvividhameva khalu sarvaṃ saccāsacca tasya caturvidhā parīkṣā āptopadeśaḥ pratyakṣam anumānaṃ yuktiścet //

Ca.1.11.18 āptāstāvat

Ca.1.11.18ab rajastamobhyāṃ nirmuktāstapojñānabalena ye /
Ca.1.11.18cd yeṣāṃ vikālamamalaṃ jñānamavyāhataṃ sadā //
Ca.1.11.19ab āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaṃśayam /
Ca.1.11.19cd satyaṃ vakṣyanti te kasmādasatyaṃ nīrajastamāḥ //
Ca.1.11.20ab ātmendriyamanorthānāṃ sannikarṣāt pravartate /
Ca.1.11.20cd vyaktā tadātve yā buddhiḥ pratyakṣaṃ sā nirucyate //
Ca.1.11.21ab pratyakṣapūrvaṃ tirividhaṃ trikālaṃ cānumīyate /
Ca.1.11.21cd vahnirnigūḍho dhūmena maithunaṃ garbhadarśanāt //
Ca.1.11.22ab evaṃ vyavasyantyatītaṃ bījāt phalamanāgatam /
Ca.1.11.22cd dṛṣṭvā bījāt phalaṃ jātamihaiva sadṛśaṃ budhāḥ //
Ca.1.11.23ab jalakarṣaṇabījartusaṃyogāt sasyasaṃbhavaḥ /
Ca.1.11.23cd yuktiḥ ṣaḍdhātusaṃyogādgarbhāṇāṃ saṃbhavastathā //
Ca.1.11.24ab &mathyamanthanamanthānāsaṃyhogādagnisaṃbhavaḥ /
Ca.1.11.24cd yuktiyuktā catuṣpādasaṃpadvyādhinibarhaṇī //
Ca.1.11.25ab buddhiḥ paśyati yā bhāvān bahukāraṇayogajān /
Ca.1.11.25cd yuktistrikālā sā jñeyā trivargaḥ sādhyate yayā //
Ca.1.11.26ab eṣā parīkṣā nāstyanyā yayā sarvaṃ parīkṣyate /
Ca.1.11.26cd parīkṣyaṃ sadasaccaivaṃ tayā cāsti punarbhavaḥ //

Ca.1.11.27 &tatrāptāgamastāvadvedaḥ, yaścānyo+api kaścidvedārthādaviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ, sa cā+āptāgamaḥ; āptāgamādupalabhyatedānata poyajñasatyāhiṃsābrahmacaryāṇyabhyudayaniḥśreyasakarāṇīti //

Ca.1.11.28 na cānativṛttasattvadoṣāṇāmadoṣairapunarbhavo dharmadvāreṣūpadiśyate //

Ca.1.11.29 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānairbrahmaparairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvataraimaharṣibhirdivyacakṣubhirdṛṣṭvopadiṣṭaḥ punarbhava iti vyavasyedevam //

Ca.1.11.30 pratyakṣamapi copalabhyate --- mātāpitrorvisadṛśānyapatyāni, tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ, pravarāvarakulajanma, dāsyaiśvaryaṃ, sukhāsukhamāyuḥ, āyuṣo vaiṣamyam, iha akṛtasyāvāptiḥ, aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ, lakṣaṇotpattiḥ, &karmasādṛśye phalaviśeṣaḥ, medhā kvacit kvacit karmaṇyamedhā, jātismaraṇam --- ihāgamanamitaścyutānāmiti&, samadarśane priyāpriyatvam //

Ca.1.11.31 ata evānumīyate --- yat --- svakṛtamaparīhāryamavināśi paurvadehikaṃ daivasaṃjñakamānubandhikaṃ karma, tasyaitat phalam; itaścānyadbhaviṣyatīti; phalādbījamanumīyate, phalaṃ ca bījāt //

Ca.1.11.32 yuktiścaiṣā --- ṣaḍdhātusamudayādgarbhajanma, kartṛkaraṇasaṃyogāt kriyā; kṛtasya karmaṇaḥ phalaṃ nākṛtasya, nāṅkṛrotpattirabījāt; karmasadṛśaṃ phalaṃ, nānyasmādbījādanyasyotpattiḥ; iti yuktiḥ //

Ca.1.11.33 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣvavadhīyeta; tadyathā --- guruśuśrūṣāyāmadhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe+atithipūjāyāṃ dāne+anabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅimānase karmaṇyakliṣṭe dehendriyamanorthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti; yāni cānyānayapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ; tathā kurvanniha caiva yaśo labhate pretya ca svargam /

iti tṛtīyā paralokaiṣaṇā vyākhyātā bhavati //

Ca.1.11.34 atha khalu traya upastambhāḥ, trividhaṃ balaṃ, trīṇyāyatanāni, trayo rogāḥ, trayo rogamārgāḥ, trividhā bhiṣajaḥ, trividhamauṣadhamiti //

Ca.1.11.35 traya upastambhā iti --- āhāraḥ, svapno, brahmacaryamiti; ebhistribhiryuktiyuktairupastabdhamupastambhaiḥ śarīraṃ balavarṇopacayopacitamanuvartate yāvadāyuḥsaṃskārāt &saṃskāramahitamanupasevamānasya, ya ihaivopadekṣyate //

Ca.1.11.36 trividhaṃ balamiti --- sahajaṃ, kālajaṃ, yuktikṛtaṃ ca /

sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ, kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca, yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //

Ca.1.11.37 trīṇy āyatanānīti --- arthānāṃ karmaṇaḥ kālasya cātiyogāyogamithyāyogāḥ /

tatrātiprabhāvatāṃ dṛśyānām atimātraṃ darśanam atiyogaḥ, sarvaśo+adarśanam ayogaḥ, &atiśliṣṭa.ativiprakṛṣṭa.raudra.bhairava.adbhuta.dviṣṭa.bībhatsana.vikṛta.vitrāsana.ādirūpadarśanaṃ mithyāyogaḥ; {ṃ.darśanam} tathā+atimātrastanitapaṭahotkruṣṭādīnāṃ śabdānām atimātraṃ śravaṇam atiyogaḥ, sarvaśo+aśravaṇam ayogaḥ, paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ; {ṃ.śravaṇam} tathā+atitīkṣṇogrābhiṣyandināṃ gandhānām atimātraṃ ghrāṇamatiyogaḥ, sarvaśo+aghrāṇamayogaḥ, pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ; {ṃ.ghrāṇam} tathā rasānām atyādānam atiyogaḥ, sarvaśo+anādānam ayogaḥ, mithyāyogo rāśivarjyoṣv āhāravidhiviśeṣāyataneṣūpadekṣyate; {ṃ.ādānam} tathā+atiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ, sarvaśo+anupasevanam ayogaḥ, snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ {ṃ.upasevanam} //

Ca.1.11.38 tatraikaṃ &sparśanamindriyāṇāmindriyavyāpakaṃ, cetaḥsamavāyi, sparśanavyāptervyāpakamapi ca cetaḥ; tasmāt sarvendriyāṇāṃ vyāpakasparśakṛto yo bhāvaviśeṣaḥ, so+ayamanupaśayāt pañcavidhastrividhavikalpo bhavatyasātmyendriyārthasaṃyogaḥ; sātmyārtho hyupaśayārthaḥ //

Ca.1.11.39 karma vāṅmanaḥśarīrapravṛttiḥ /

tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ; sarvaśo+apravṛttirayogaḥ; vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥśarīro mithyāyogaḥ, sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādirvāṅmithyāyogaḥ, bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādirmānaso mithyāyogaḥ //

Ca.1.11.40 saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajamahitamanupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt //

Ca.1.11.41 iti trividhavikalpaṃ trividhameva karma prajñāparādha iti vyavasyet //

Ca.1.11.42 śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ, sa kālaḥ /

tatrātimātrasvalakṣaṇaḥ kālaḥ kālātiyogaḥ, hīnasvalakṣaṇaḥ {ā.kālaḥ}&kālāyogaḥ, yathāsvalakṣaṇaviparītalakṣaṇastu {ā.kālaḥ}&kālamithyāyogaḥ /

kālaḥ punaḥ pariṇāma ucyate //

Ca.1.11.43 ityasātmyendriyārthasaṃyogaḥ, prajñāparādhaḥ, pariṇāmaśceti trayastrividhavikalpā hetavo vikārāṇāṃ; samayogayuktāstu prakṛtihetavo bhavanti //

Ca.1.11.44 sarveṣāmeva bhāvānāṃ bhāvābhāvau nāntareṇa yogāyogātiyogamithyāyogān samupalabhyete; yathāsvayuktyapekṣiṇau hi bhāvābhāvau //

Ca.1.11.45 trayo rogā iti nijāgantumānasāḥ /

tatra nijaḥ śārīradoṣasamutthaḥ, āganturbhūtaviṣavāyvagnisaṃprahārādisamutthaḥ, mānasaḥ punariṣṭasya lābhāllābhācāniṣṭasyopajāyate //

Ca.1.11.46 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitamavekṣyāvekṣya dharmārthakāmānāmahitānāmanupasevane hitānāṃ copasevane prayatitavyaṃ, na hyantareṇa loke trayametanmānāsaṃ kiṃcinniṣpadyate sukhaṃ vā duḥkhaṃ vā; tasmādetaccānuṣṭheyaṃ --- &tadvidyānāṃ copasevane prayatitavyam, ātmadeśakulakālabalaśaktijñāne yathāvacceti //

Ca.1.11.47 bhavati cātra

Ca.1.11.47ab mānasaṃ prati bhaiṣajyaṃ trivargasyānvavekṣaṇam /
Ca.1.11.47cd tadvidyasevā vijñānamātmādīnāṃ ca sarvaśaḥ //

Ca.1.11.48 trayo rogamārgā iti --- śākhā, marmāsthisandhayaḥ, koṣṭhaśca /

tatra śākhā raktādayo dhātavastvak ca, sa bāhyo rogamārgāḥ; marmāṇi punarbastihṛdayamūrdhādīni, asthisandhayo+asthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ&, sa madhyamo rogamārgaḥ; koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre, sa rogamārga ābhyantaraḥ //

Ca.1.11.49 tatra, gaṇḍapiḍakālajyapacīcarmakīlādhimāṃsamaṣakakuṣṭhavyaṅgādayo vikārā bahirmārgajāśca visarpaśvayathugulmārśovidradhyādayḥ śākhānusāriṇo bhavanti rogāḥ; pakṣavadhagrahāpatānakārditaśoṣarājayakṣmāsthisandhiśūlagudabhraṃśādayaḥ śirohṛdbastirogādayaśca madhyamamārgānusāriṇo bhavanti rogāḥ; jvarātīsāracchardyalasakavisūcikākāsaśvāsahikkānāhocaraplīhādayo+antarmārgajāśca visarpaśvayathugulmārśovidradhyādayaḥ koṣṭhānusārino bhavanti rogāḥ //

Ca.1.11.50 trividhā bhiṣaja iti

Ca.1.11.50ab bhiṣakchadmacarāḥ santi santyeke siddhasādhitāḥ /
Ca.1.11.50cd santi vaidyaguṇairyuktāstrividhā bhiṣajo bhuvi //
Ca.1.11.51ab vaidyabhāṇḍauṣadhaiḥ pustaiḥ pallavairavalokanaiḥ /
Ca.1.11.51cd labhante ye bhiṣakśabdamajñāste pratirūpakāḥ //
Ca.1.11.52ab śiṛyaśojñānasiddhānāṃ vyapadeśādatadvidhāḥ /
Ca.1.11.52cd vaidyaśabdaṃ labahnte ye jñeyāste siddhasādhitāḥ //
Ca.1.11.53ab prayogajñānavijñānasiddhisiddhāḥ sukhapradāḥ /
Ca.1.11.53cd jīvitābhisarāste syurvaidyatvaṃ teṣvavasthitamiti //

Ca.1.11.54 trividhamauṣadhamiti --- daivavyapāśrayaṃ, yuktivyapāśrayaṃ, sattvāvajayaśca /

tatra daivavyapāśrayaṃ --- mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi, yuktivyapāśrayaṃ --- punarāhārauṣadhadravyāṇāṃ yojanā, sattvāvajayaḥ --- punarahitebhyo+arthebhyo manonigrahaḥ //

Ca.1.11.55 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividhamauṣadhamicchanti --- antaḥparimārjanaṃ, bahiḥparimārjanaṃ, śastrapraṇidhānaṃ ceti /

tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadhamāhārajātavyādhīn pramārṣṭi, yatpunarbahiḥsparśamāśrityābhyaṅgasvedapradehapariṣekonmardanādyairāmayān pramārṣṭi tadbahiḥparimārjanaṃ, śastrapraṇidhānaṃ punaśchedanabhedanavyadhanadāraṇalekhanospāṭanapracchanasīvanaiṣaṇakṣārajalaukasaśceti //

Ca.1.11.56 bhavanti cātra

Ca.1.11.56ab prājño roge samutpanne bāhyenābhyantareṇa vā /
Ca.1.11.56cd karmaṇā labhate śarma śastropakramaṇena vā //
Ca.1.11.57ab bālastu khalu mohādvā pramādādvā na budhyate /
Ca.1.11.57cd utpadyamānaṃ prathamaṃ rogaṃ śatrumivābudhaḥ //
Ca.1.11.58ab aṇurhi prathamaṃ bhūtvā rogaḥ paścādvivardhate /
Ca.1.11.58cd sa jātamūlo muṣṇāti balamāyuśca durmateḥ //
Ca.1.11.59ab na mūḍho labhate saṃjñāṃ tāvadyāvanna pīḍyate /
Ca.1.11.59cd pīḍitastu matiṃ paścāt kurute vyādhinigrahe //
Ca.1.11.60ab atha putrāṃśca dārāṃśca jñātīṃścāhūya bhāṣate /
Ca.1.11.60cd sarvasvenāpi me kaścidbhiṣagānīyatāmiti //
Ca.1.11.61ab tathāvidhaṃ ca kaḥ śakto durbalaṃ vyādhipīḍitam /
Ca.1.11.61cd kṛśaṃ kṣīṇendriyaṃ dīnaṃ paritrātuṃ gatāyuṣam //
Ca.1.11.62ab sa trātāramanāsādya bālastyajati jīvitam /
Ca.1.11.62cd godhā lāṅgūlabaddhevākṛṣyamāṇā balīyasā //
Ca.1.11.63ab tasmāt prāgeva rogebhyo rogeṣu taruṇeṣu vā /
Ca.1.11.63cd bheṣajaiḥ pratikurvīta ya icchet sukhamātmanaḥ //

Ca.1.11.64 tatra ślokau

Ca.1.11.64ab eṣaṇāḥ samupastambhā balaṃ kāraṇamāmayāḥ /
Ca.1.11.64cd tisraiṣaṇīye mārgāśca bhiṣajo bheṣajāni ca //
Ca.1.11.65ab tritvenāṣtau samuddiṣṭāḥ kṛṣṇātreyeṇa dhīmatā /
Ca.1.11.65cd bhāvā bhāveṣvasaktena yeṣu sarvaṃ pratiṣṭhitam //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne tisraiṣaṇīyo nāmaikādaśo+adhyāyaḥ //