ṣoḍaśo+adhyāyaḥ

Ca.1.16.1 athātaścikitsāprābhṛtīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.16.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.16.3ab cikisāprābhṛto dhīmān śāstravān karmatatparaḥ /
Ca.1.16.3cd naraṃ virecayati yaṃ sa yogāt sukhamaśnute //
Ca.1.16.4ab yaṃ vaidyamānī tvavudho virecayati mānavam /
Ca.1.16.4cd so+atiyogādayogācca mānavo duḥkhamaśnute //
Ca.1.16.5ab daurbalyaṃ lāghavaṃ glānirvyādhīnāmaṇutā ruciḥ /
Ca.1.16.5cd hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam //
Ca.1.16.6ab buddhīndriyamanaḥśuddhirmārutasyānulomatā /
Ca.1.16.6cd samyagviriktaliṅgāni kāyāgneścānuvartanam //
Ca.1.16.7ab ṣṭhīvanaṃ hṛdayāśuddhirutkleśaḥ śleṣmapittayoḥ /
Ca.1.16.7cd ādhmānamaruciśchirdiradaurbalyamalāghavam //
Ca.1.16.8ab jaṅghorusadanaṃ tandrā staimityaṃ pīnasāgamaḥ /
Ca.1.16.8cd lakṣaṇānyaviriktānāṃ mārutasya ca nigrahaḥ //
Ca.1.16.9ab viṭpittakaphavātānāmāgatānāṃ yathākramam /
Ca.1.16.9cd paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca.1.16.10ab niḥśleṣmapittamudakaṃ śoṇitaṃ kṛṣṇameva vā /
Ca.1.16.10cd tṛṣyato mārutārtasya so+atiyogaḥ pramuhyataḥ //
Ca.1.16.11ab vamane+atikṛte liṅgānyetānyeva bhavanti hi /
Ca.1.16.11cd ūrdhvagā vātarogāśca vāggrahaścādhiko bhavet //
Ca.1.16.12ab cikitsāprābhṛtaṃ tasmādupeyāccharaṇaṃ naraḥ /
Ca.1.16.12cd yuñjyād ya enamatyantamāyuṣā ca sukhena ca //
Ca.1.16.13ab avipāko+aruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ /
Ca.1.16.13cd piḍakākoṭhakaṇḍūnāṃ saṃbhavo+aratireva ca //
Ca.1.16.14ab ālasyaśramadaurbalyaṃ daurgandhyamavasādakaḥ /
Ca.1.16.14cd śleṣmapittasamutkleśo nidrānāśo+atinidratā //
Ca.1.16.15ab tandrā klaibyamabuddhitvamaśastasvapnadarśanam /
Ca.1.16.15cd balavarṇapraṇāśaśca tṛṣyato bṛṃhaṇairapi //
Ca.1.16.16ab bahudoṣasya liṅgāni tasmai saṃśodhanaṃ hitam /
Ca.1.16.16cd ūrdhvaṃ caivānulomaṃ ca yathādoṣaṃ yathābalam //
Ca.1.16.17ab evaṃ viśuddhakoṣṭhasya kāyāgnirabhivardhate /
Ca.1.16.17cd vyādhayaścopaśāmyanti prakṛtiścānuvartate //
Ca.1.16.18ab indriyāṇi manobuddhirvarṇaścāsya prasīdati /
Ca.1.16.18cd balaṃ puṣṭirapatyaṃ ca vṛṣatā cāsya jāyate //
Ca.1.16.19ab jarāṃ kṛcchreṇa labhate ciraṃ jīvatyanāmayaḥ /
Ca.1.16.19cd tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ //
Ca.1.16.20ab doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ /
Ca.1.16.20cd jitāḥ saṃśodhanairye tu na teṣāṃ punarudbhavaḥ //
Ca.1.16.21ab doṣāṇāṃ ca drumāṇāṃ ca mūle+anupahate sati /
Ca.1.16.21cd rogāṇāṃ prasavānāṃ gatānāmāgatirdhruvā //
Ca.1.16.22ab bheṣajakṣapitte pathyamāhāraireva bṛṃhaṇam /
Ca.1.16.22cd ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ //
Ca.1.16.23ab abhyaṅgotsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ /
Ca.1.16.23cd tathā sa labhate śarma yujyate cāyuṣā ciram //
Ca.1.16.24ab atiyogānubaddhānāṃ sarpiḥpānaṃ praśasyate /
Ca.1.16.24cd tailaṃ madhurakaiḥ siddhamathavā+apyanuvāsanam //
Ca.1.16.25ab yasya tvayogastaṃ snigdhaṃ punaḥ saṃśodhayennaram /
Ca.1.16.25cd mātrākālabalāpekṣī smaran pūrvamanukramam //
Ca.1.16.26ab snehane svedane śuddhau rogāḥ saṃsarjane ca ye /
Ca.1.16.26cd jāyante+amārgavihite teṣāṃ siddhiṣu sādhanam //
Ca.1.16.27ab jāyante hetuvaiṣamyādviṣamā dehadhātavaḥ /
Ca.1.16.27cd hetusāmyāt samāsteṣāṃ svabhāvoparamaḥ sadā //
Ca.1.16.28ab pravṛttiheturbhāvānāṃ na nirodhe+asti kāraṇam /
Ca.1.16.28cd kecittatrāpi manyante hetuṃ hetoravartanam //
Ca.1.16.29ab evamuktārthamācāryamagniveśo+abhyabhāṣata /
Ca.1.16.29cd svabhāvoparame karma cikitsārpābhṛtasya kim //
Ca.1.16.30ab bheṣajairviṣamān dhātūn kān samīkurute bhiṣak /
Ca.1.16.30cd kā vā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca.1.16.31ab ticchiṣyavacanaṃ śrutvā vyājahāra punarvasuḥ /
Ca.1.16.31cd śrūyatāmatra yā somya yuktirdṛṣṭā maharṣibhiḥ //
Ca.1.16.32ab na nāśakāraṇābhāvādbhāvānāṃ nāśakāraṇam /
Ca.1.16.32cd jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca.1.16.33ab śīghragatvādyathā bhūtastathā bhāvo vipadyate /
Ca.1.16.33cd nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca.1.16.34ab yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ /
Ca.1.16.34cd sā cikitsā vikārāṇāṃ karma tadbhiṣajāṃ smṛtam //
Ca.1.16.35ab kathaṃ śarīre dhātūnāṃ vaiṣamyaṃ na bhavediti /
Ca.1.16.35cd samānāṃ cānubandhaḥ syādityarthaṃ kriyate kriyā //
Ca.1.16.36ab tyāgādviṣamahetūnāṃ samānāṃ copasevanāt /
Ca.1.16.36cd viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ //
Ca.1.16.37ab samaistu hetubhiryasmāddhātun saṃjanayet samān /
Ca.1.16.37cd cikitsāprābhṛtastasmāddātā dehasukhāyuṣām //
Ca.1.16.38ab dharmasyārthasya kāmasya nṛlokasyobhayasya ca /
Ca.1.16.38cd dātā saṃpadyate vaidyo dānāddehasukhāyuṣām //
Ca.1.16.39 tatra ślokāḥ
Ca.1.16.39ab cikitsāprābhṛtaguṇo doṣo yaścetarāśrayaḥ /
Ca.1.16.39cd yogāyogātiyogānāṃ lakṣaṇaṃ śuddhisaṃśrayam //
Ca.1.16.40ab bahudoṣasya liṅgāni saṃśodhanaguṇāśca ye /
Ca.1.16.40cd cikitsāsūtramātraṃ ca siddhivyāpatisaṃśrayam //
Ca.1.16.41ab yā ca yuktiścikitsāyāṃ yaṃ cārthaṃ kurute bhiṣak /
Ca.1.16.41cd cikitsāprābhṛte+adhyāye tat sarvamavadanmuniḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne cikitsāprābhṛtīyo nāma ṣoḍaśo dhyāyaḥ //
samāptaḥ kalpanācatuṣkaḥ//4//