saptadaśo+adhyāyaḥ/

Ca.1.17.1 athātaḥ kiyantaḥśirasīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.17.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.17.3ab kiyantaḥ śirasi proktā rogā hṛdi ca dehinām /
Ca.1.17.3cd kati cāpyanilādīnāṃ rogā mānavikalpajāḥ //
Ca.1.17.4ab kṣayāḥ kati samākhyātāḥ piḍakāḥ kati cānaga /
Ca.1.17.4cd gatiḥ katividhā coktā doṣāṇāṃ doṣasūdana //
Ca.1.17.5ab hutāśaveśasya vacastacchrutvā gururabravīt /
Ca.1.17.5cd pṛṣṭavānasi yat saumya tanme śṛṇu savistaram //
Ca.1.17.6ab ḍrṣṭāḥ pañca śirorogāḥ pañcaiva hṛdayāmayāḥ /
Ca.1.17.6cd vyādhīnāṃ dvyadhikā ṣaṣṭirdoṣamānavikalpajā //
Ca.1.17.7ab daśāṣṭau ca kṣayāḥ sapta piḍakā mādhumehikāḥ /
Ca.1.17.7cd doṣāṇāṃ trividhā coktā gatirvistarataḥ śṛṇu //
Ca.1.17.8ab saṃdhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt /
Ca.1.17.8cd uccairbhāṣyādavaśyāyāt prāgvātādatimaithunāt //
Ca.1.17.9ab gandhādasātmyādāghrātādrajodhūmahimātapāt /
Ca.1.17.9cd gurvamlaharitādānādati śītāmbusevanāt //
Ca.1.17.10ab śiro+abhighātādduṣṭāmādrodanādvāṣpanigrahāt /
Ca.1.17.10cd meghāgamānmanastāpāddeśakālaviparyayāt //
Ca.1.17.11ab vātādayaḥ prakupyanti śirasyasraṃ ca duṣyati /
Ca.1.17.11cd tataḥ śirasi jāyante rogā vividhalakṣaṇāḥ //
Ca.1.17.12ab prāṇāḥ prāṇabhṛtāṃ yatra śritāḥ sarvendriyāṇi ca /
Ca.1.17.12cd yaduttamāṅgamaṅgānāṃ śirastadabhidhīyate //
Ca.1.17.13ab ardhāvabhedako vā syāt sarvaṃ vā rujyate śiraḥ /
Ca.1.17.13cd pratiśyāmukhanāsākṣikarṇarogaśirobhramāḥ //
Ca.1.17.14ab arditaṃ śirasaḥ kampo galamanyāhanugrahaḥ /
Ca.1.17.14cd vividhāścāpare rogā vātādikrimisaṃbhavāḥ //
Ca.1.17.15ab pṛthagdiṣṭāstu ye pañca saṃgrahe paramarṣibhiḥ /
Ca.1.17.15cd śirogadāṃstāṅchṛṇu me yathāsvairhetulakṣaṇaiḥ //
Ca.1.17.16ab uccairbhāṣyātibhāṣyābhyāṃ tīkṣṇapānāt prajāgarāt /
Ca.1.17.16cd śītamārutasaṃsparśādvyavāyādveganigrahāt //
Ca.1.17.17ab upavāsādabhīghātādvirekādvamanādati /
Ca.1.17.17cd bāṣpaśokabhayatrāsādbhāramārgātikarśanāt //
Ca.1.17.18ab śirogatāḥ sirā vṛddho vāyurāviśya kupyati /
Ca.1.17.18cd tataḥ śūlaṃ mahattasya vātāt samupajāyate //
Ca.1.17.19ab nistudyete bhṛśaṃ śaṅkhau ghāṭā saṃbhidyate tathā /
Ca.1.17.19cd sabhrūmadhyaṃ lalāṭaṃ ca tapatīvātivedanam //
Ca.1.17.20ab vadhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī /
Ca.1.17.20cd ghūrṇatīva śiraḥ sarvaṃ saṃdhibhya iva mucyate //
Ca.1.17.21ab sphuratyati sirājālaṃ stabhyate ca śirodharā /
Ca.1.17.21cd snigdhoṣṇamupaśete ca śiroroge+anilātmake //
Ca.1.17.22ab kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ /
Ca.1.17.22cd pittaṃ śirasi saṃduṣṭaṃ śirorogāya kalpate //
Ca.1.17.23ab dahyate rujyate tena śiraḥ śītaṃ suṣūyate /
Ca.1.17.23cd dahyate cakṣuṣī tṛṣṇā bhramaḥ svedaśca jāyate //
Ca.1.17.24ab āsyāsukhaiḥ svapnasukhairgurusnigdhātibhojanaiḥ /
Ca.1.17.24cd ślṣmā śirasi saṃduṣṭaḥ śirorogāya kalpate //
Ca.1.17.25ab śiro mandarūjaṃ tena suptaṃ stimitabhārikam /
Ca.1.17.25cd bhavatyutpadyate tandrā tathā+ālasyamarocakaḥ //
Ca.1.17.26ab vātācchūlaṃ bhramaḥ kampaḥ pittāddāho madastṛṣā /
Ca.1.17.26cd kaphādgurutvaṃ tandrā ca śiroroge tridoṣaje //
Ca.1.17.27ab tilakṣīraguḍājīrṇapūtisaṅkīrṇabhojanāt /
Ca.1.17.27cd kledo+asṛkkaphamāṃsānāṃ doṣalasyopajāyate //
Ca.1.17.28ab tataḥ śirasi saṃkledāt krimayaḥ pāpakarmaṇaḥ /
Ca.1.17.28cd janayanti śirorogaṃ jāta bībhatsalakṣaṇam //
Ca.1.17.29ab vyadhacchedarujākaṇḍūśophadaurgatyaduḥkhitam /
Ca.1.17.29cd krimirogāturaṃ vidyāt krimīṇāṃ darśanena ca //
Ca.1.17.30ab śokopavāsavyāyāmarūkṣaśuṣkālpabhojanaiḥ /
Ca.1.17.30cd vāyurāviśya hṛdayaṃ janayatyuttamāṃ rujam //
Ca.1.17.31ab vepathurveṣṭanaṃ stambhaḥ pramohaḥ śūnyatā daraḥ /
Ca.1.17.31cd hṛdi vātāture rūpaṃ jīrṇe cātyarthavedanā //
Ca.1.17.32ab uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanaiḥ /
Ca.1.17.32cd madyakrodhātapaiścāśu hṛdi pittaṃ prakupyati //
Ca.1.17.33ab hṛddāhastiktatā vaktre tiktāmlodgiraṇaṃ klamaḥ /
Ca.1.17.33cd tṛṣṇā mūrcchā bhramaḥ svedaḥ pittahṛdrogakāraṇam //
Ca.1.17.34ab atyādānaṃ gurusnigdhamacintanamaceṣṭanam /
Ca.1.17.34cd nidrāsukhaṃ cābhyadhikaṃ kaphahṛdrogakāraṇam //
Ca.1.17.35ab hṛdayaṃ kaphahdroge suptaṃ stimitabhārikam /
Ca.1.17.35cd tandrāruciparītasya bhavatyaśmāvṛtaṃ yathā //
Ca.1.17.36ab hetulakṣaṇasaṃsargāducyate sānnipātikaḥ /
Ca.1.17.36 (hṛdrogaḥ kaṣṭadaḥkaṣṭasādhya ukto maharṣibhiḥ //)
Ca.1.17.36cd tridoṣaje tu hṛdroge yo durātmā niṣevate //
Ca.1.17.37ab tilakṣīraguḍādīni granthistasyopajāyate /
Ca.1.17.37cd marmaikadeśe saṃkledaṃ rasaścāsyopagacchati //
Ca.1.17.38ab saṃkledāt krimayaścāsya bhavantyupahatātmanaḥ /
Ca.1.17.38cd marmaikadeśe te jātāḥ sarpanto bhakṣayanti ca //
Ca.1.17.39ab tudyamānaṃ sa hṛdayaṃ sūcībhiriva manyate /
Ca.1.17.39cd chidyamānaṃ yathā śastrairjātakaṇḍūṃ mahārujam //
Ca.1.17.40ab hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Ca.1.17.40cd tvareta jetuṃ taṃ vidvān vikāraṃ śīghrakāriṇam //
Ca.1.17.41ab dvyulbaṇaikolbaṇaiḥ ṣaṭ syurhīnamadhyādhikaiśca ṣaṭ /
Ca.1.17.41cd samaiścaiko vikārāste sannipātāstrayodaśa //
Ca.1.17.42ab saṃsarge nava ṣaṭ tebhya ekavṛddhyā samaistrayaḥ /
Ca.1.17.42cd pṛthak trayaśca tairvṛddhairvyādhayaḥ pañcaviṃśatiḥ //
Ca.1.17.43ab yathā vṛddhaistathā kṣīṇairdoṣaiḥ syuḥ pañcaviṃśatiḥ /
Ca.1.17.43cd vṛddhikṣayakṛtaścānyo vikalpa upadekṣyate //
Ca.1.17.44ab vṛddhirekasya samatā caikasyaikasya saṃkṣayaḥ /
Ca.1.17.44cd dvandvavṛddhiḥ kṣayaścaikasyaikavṛddhirdvayoḥ kṣayaḥ //
Ca.1.17.45ab prakṛtisthaṃ yadā pittaṃ mārutaḥ śleṣmaṇaḥ kṣaye /
Ca.1.17.45cd sthānādādāya gātreṣu yatra yatra visarpati //
Ca.1.17.46ab tadā bhedaśca dāhaśca tatra tatrānavasthitaḥ /
Ca.1.17.46cd gātradeśe bhavatyasya śramo daurbalyameva ca //
Ca.1.17.47ab prakṛtisthaṃ kaphaṃ vāyuḥ kṣīṇe pitte yadā balī /
Ca.1.17.47cd karṣet kuryāttadā śūlaṃ saśaityastambhagauravam //
Ca.1.17.48ab yada+anilaṃ prakṛtigaṃ pittaṃ kaphaparikṣaye /
Ca.1.17.48cd saṃruṇaddhi tadā dāhā śūlaṃ cāsyopajāyate //
Ca.1.17.49ab śleṣmāṇaṃ hi samaṃ pittaṃ yadā vātaparikṣaye /
Ca.1.17.49cd sannirundhyāttadā kuryāt satandrāgauravaṃ jvaram //
Ca.1.17.50ab pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam /
Ca.1.17.50cd rundhyāttadā prakurvīta śītakaṃ gauravaṃ rujam //
Ca.1.17.51ab samīraṇe parikṣīṇe kaphaḥ pittaṃ samatvagam /
Ca.1.17.51cd kurvīta sannirundhāno mṛdvagnitvaṃ śirograham //
Ca.1.17.52ab nidrāṃ tandrām pralāpaṃ ca hṛdrogaṃ gātragauravam /
Ca.1.17.52cd nakhādīnāṃ ca pītatvaṃ ṣṭhīvanaṃ kaphapittayoḥ //
Ca.1.17.53ab hīnavātasya tu śleṣmā pittena sahitaścaran /
Ca.1.17.53cd karotyarocakāpākau sadanaṃ gauravaṃ tathā //
Ca.1.17.54ab hṛllāsamāsyasravaṇaṃ pāṇḍutāṃ dūyanaṃ madam /
Ca.1.17.54cd virekasya ca vaiṣamyaṃ vaiṣamyamanalasya ca //
Ca.1.17.55ab hīnapittasya tu śleṣmā mārutenopasaṃhitaḥ /
Ca.1.17.55cd stambhaṃ śaityaṃ ca todaṃ ca janayatyanavasthitam //
Ca.1.17.56ab gauravaṃ mṛdutāmagnerbhaktāśraddhāṃ pravepanam /
Ca.1.17.56cd nakhādīnāṃ ca śuklatvaṃ gātrapāruṣyameva ca //
Ca.1.17.57ab mārutastu kaphe hīne pittaṃ ca kupitaṃ dvayam /
Ca.1.17.57cd karoti yāni liṅgāni śṛṇu tāni samāsataḥ //
Ca.1.17.58ab bhramamudveṣṭanaṃ todaṃ dāhaṃ sphuṭanavepane /
Ca.1.17.58cd aṅgamardaṃ parīśoṣaṃ dūyanaṃ dhūpanaṃ tathā //
Ca.1.17.59ab vātapittakṣaye śleṣmā srotāṃsyapidadhadbhṛśam /
Ca.1.17.59cd ceṣṭāpraṇāśaṃ mūrcchāṃ ca vāksaṅgaṃ ca karoti hi //
Ca.1.17.60ab vātaśleṣmakṣaye pittaṃ dehaujaḥ sraṃsayaccaret /
Ca.1.17.60cd glānimindriyadaurbalyaṃ tṛṣṇāṃ mūrcchāṃ kriyākṣayam //
Ca.1.17.61ab pittaśelṣmakṣaye vāyurmarmāṇyatinipīḍayan /
Ca.1.17.61cd praṇāśayati saṃjñāṃ ca vepayatyathavā naram //
Ca.1.17.62ab doṣāḥ pravṛddhāḥ svaṃ liṅgaṃ darśayanti yathābalam /
Ca.1.17.62cd kṣīṇā jahati liṅgaṃ svaṃ samāḥ svaṃ karma kurvate //
Ca.1.17.63ab vātādīnāṃ rasādīnāṃ malānāmojasastathā /
Ca.1.17.63cd kṣayāstatrānilādīnāmuktaṃ saṃkṣīṇalakṣaṇam //
Ca.1.17.64ab ghaṭṭate sahate śabdaṃ noccairdravati śūlyate /
Ca.1.17.64cd hṛdayaṃ tāmyati svalpaceṣṭasyāpi rasakṣaye //
Ca.1.17.65ab puruṣā sphuṭitā mlānā tvagrūkṣā raktasaṃkṣaye /
Ca.1.17.65cd māṃsakṣaye viśeṣeṇa sphiggrīvodaraśuṣkatā //
Ca.1.17.66ab sandhīnāṃ sphuṭanaṃ glānirakṣṇorāyāsa eva ca /
Ca.1.17.66cd lakṣaṇaṃ medasi kṣīṇe tanutvaṃ codarasya ca //
Ca.1.17.67ab keśalomanakhaśmaśrudvijaprapatanaṃ śramaḥ /
Ca.1.17.67cd jñeyamasthikṣaye liṅgaṃ sandhiśaithilyameva ca //
Ca.1.17.68ab śīryanta iva cāsthīni durbalāni laghūni ca /
Ca.1.17.68cd pratataṃ vātarogīṇi kṣīṇe majjani dehinām //
Ca.1.17.69ab daurbalyaṃ mukhaśoṣaśca pāṇḍutvaṃ sadanaṃ śramaḥ /
Ca.1.17.69cd klaibyaṃ śukrāvisargaśca kṣīṇaśukrasya lakṣaṇam //
Ca.1.17.70ab kṣīṇe śakṛti cāntrāṇi pīḍayanniva mārutah /
Ca.1.17.70cd rūkṣasyonnamayan kukṣīṃ tiryagūrdhvaṃ ca gacchati //
Ca.1.17.71ab mūtrakṣaye mūtrakṛchraṃ mūtravaivarṇyameva ca /
Ca.1.17.71cd pīāsā bādhate cāsya mukhaṃ ca pariśuṣyati //
Ca.1.17.72ab malāyanāni cānyāni śūnyāni ca laghūni ca /
Ca.1.17.72cd viśuṣkāṇi ca lakṣyante yathāsvaṃ malasaṃkṣaye //
Ca.1.17.73ab bibheti durbalo+abhīkṣṇaṃ dhyāyati vyathitendriyaḥ /
Ca.1.17.73cd duśchāyo durmanā rūkṣaḥ kṣāmaścaivaujasaḥ kṣaye //
Ca.1.17.74ab hṛdi tiṣṭhati yacchuddhaṃ raktamīṣatsapītakam /
Ca.1.17.74cd ojaḥ śarīre saṃkhyātaṃ tannāśānnā vinaśyati //
Ca.1.17.75ab prathamaṃ jāyate hyojaḥ śarīre+asmiñcharīriṇām /
Ca.1.17.75cd sarpirvarṇaṃ madhurasaṃ lājagandhi prajāyate //
Ca.1.17.75.1ab (bhramaraiḥ phalapuṣpebhyo yathā sdaṃbhiryate madhu /)
Ca.1.17.75.1cd (tadvadojaḥ svakarmabhyo guṇaiḥ saṃbhriyate nṛṇām //)
Ca.1.17.76ab vyāyāmo+anaśanaṃ cintā rūkṣālpapramitāśanam /
Ca.1.17.76cd vātātapau bhayaṃ śoko rūkṣapānaṃ prajāgaraḥ //
Ca.1.17.77ab kaphaśoṇitaśukrāṇāṃ malānāṃ cātivartanam /
Ca.1.17.77cd kālo bhūtopaghātaśca jñātavyāḥ kṣayahetavaḥ //
Ca.1.17.78ab gurusnigdhāmlalavaṇānyatimātraṃ samaśnatām /
Ca.1.17.78cd navamannaṃ ca pānaṃ ca nidrāmāsyāsukhāni ca //
Ca.1.17.79ab tyaktavyāyāmacintānāṃ saṃśodhanamakurvatām/
Ca.1.17.79cd śleṣmā pittaṃ ca medaśca māṃsaṃ cātipravardhate//
Ca.1.17.80ab &tairāvṛtagatirvāyuroja ādāya gacchati/
Ca.1.17.80cd yadā bastiṃ tadā kṛcchro madhumehaḥ pravartate//
Ca.1.17.81ab sa mārutasya pittasya kaphasya ca muhurmuhuḥ/
Ca.1.17.81cd darśayatyākṛtiṃ gatvā kṣayamāpyāyate punaḥ/
Ca.1.17.82ab upekṣayā+asya &jāyante piḍakāḥ sapta dāruṇāḥ/
Ca.1.17.82cd māṃsaleṣvavakāśeṣu marmasvapi ca saṃdhiṣu//
Ca.1.17.83ab śarāvikā kacchapikā jālinī sarṣapī tathā/
Ca.1.17.83cd alajī vinatākhyā ca vidradhī ceti saptamī//
Ca.1.17.84ab antonnatā madhyanimnā śyāvā kledaruganvitā/
Ca.1.17.84cd śarāvikā syāt piḍakā śarāvākṛtisaṃsthitā//
Ca.1.17.85ab avagāḍhārtinistodā mahāvāstuparigrahā/
Ca.1.17.85cd ślakṣṇā kacchapapṛṣṭhābhā piḍakā kacchapī matā//
Ca.1.17.86ab stabdhā sirājālavatī snigdhāsrāvā mahāśayā/
Ca.1.17.86cd rujānistodabahulā sūkṣmacchidrā ca jālinī//
Ca.1.17.87ab piḍakā nātimahatīkṣiprapākā mahārujā/
Ca.1.17.87cd sarṣapī sarṣapābhābhiḥ piḍakābhiścitā bhavet//
Ca.1.17.88ab dahati tvacamutthāne tṛṣṇāmohajvarapradā/
Ca.1.17.88cd visarpatyaniśaṃ duḥkhāddahatyagnirivālajī//
Ca.1.17.89ab avagāḍharujākledā pṛṣṭhe vā+apyudare+api vā/
Ca.1.17.89cd mahatī vinatā nīlā piḍakā vinatā matā//
Ca.1.17.90ab vidradhiṃ dvividhāmāhurbāhyāmābhyantarīṃ tathā/
Ca.1.17.90cd bāhyā tvaksnāyumāṃsotthā kaṇḍarābhā mahārujā//
Ca.1.17.91ab śītakānnavidāhyuṣṇarūkṣaśuṣkātibhojanāt/
Ca.1.17.91cd viruddhājīrṇasaṃkliṣṭaviṣamāsātmyabhojanāt//
Ca.1.17.92ab vyāpannabahumadyatvādvegasaṃdhāraṇācchramāt/
Ca.1.17.92cd jihmavyāyāmaśayanādatibhārādhvamaithunāt//
Ca.1.17.93ab antaḥśarīre māṃsāsṛgāviśanti& yadā malāḥ/
Ca.1.17.93cd tadā saṃjāyate granthirgambhīrasthaḥ sudāruṇaḥ//
Ca.1.17.94ab hṛdaye klomni yakṛti plīhni kukṣau ca vṛkkayoḥ/
Ca.1.17.94cd nābhyāṃ vaṃkṣaṇayorvā+api bastau vā tīvravedanaḥ//
Ca.1.17.95ab duṣṭaraktātimātratvāt sa vai śīghraṃ vidahyate/
Ca.1.17.95cd tataḥ śīghravidāhitvādvidradhītyabhidhīyate//
Ca.1.17.96ab vyadhacchedabhramānāhaśabdasphuraṇasarpaṇaiḥ/
Ca.1.17.96cd vātikīṃ, paittikīṃ tṛṣṇādāhamohamadajvaraiḥ//
Ca.1.17.97ab jṛmbhotkleśārucistambhaśītakaiḥ ślaiṣmikīṃ viduḥ/
Ca.1.17.97cd sarvāsu &ca mahacchūlaṃ vidradhīṣūpajāyate//
Ca.1.17.98ab &śastrāstrairbhidyata iva colmukairiva dahyate/
Ca.1.17.98cd vidradhī vyamlatā yātā vṛścikairiva daśyate//
Ca.1.17.99ab tanu rūkṣāruṇaṃ śyāvaṃ phenilaṃ vātavidradhī/
Ca.1.17.99cd tilamāṣakulatthodasannibhaṃ pittavidradhī//
Ca.1.17.100ab ślaiṣmikī sravati śvetaṃ picchilaṃ bahalaṃ bahu/
Ca.1.17.100cd lakṣaṇaṃ sarvamevaitadbhajate sānnipātikī//

Ca.1.17.101 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ --- tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ, klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ, yakṛjjāyāṃ śvāsaḥ, plīhajāyāmucchvāsoparodhaḥ, kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ, vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ, nābhijāyāṃ hikkā, vaṃkṣaṇajāyāṃ sakthisādaḥ, bastijāyāṃ &kṛcchrapūtimūtravarcastvaṃ ceti//

Ca.1.17.102 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati, adhojāsu gudāt, ubhayatastu nābhijāsu//

Ca.1.17.103 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya; śeṣāḥ punaḥ kuśalamāśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti/

tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti//

Ca.1.17.104 bhavanti cātra

Ca.1.17.104ab vinā pramehamapyetā jāyante duṣṭamedasaḥ /
Ca.1.17.104cd tāvaccaitā na lakṣyante yāvadvāstuparigrahaḥ //
Ca.1.17.105ab śarāvikā kacchapikā jālinī ceti duḥsahāḥ /
Ca.1.17.105cd jāyante tā hyatibalāḥ prabhūtaśleṣmamedasaḥ //
Ca.1.17.106ab sarṣapī cālajī caiva vinatā vidradhī ca yāḥ /
Ca.1.17.106cd sādhyāḥ pittolbaṇāstāstu saṃbhavantyalpamedasaḥ //
Ca.1.17.107ab marmasvaṃse gude pāṇyoḥ stane sandhiṣu pādayoḥ /
Ca.1.17.107cd jāyante yasya piḍakāḥ a pramehī na jīvati //
Ca.1.17.108ab tathā+anyāḥ piḍakāḥ santi raktapītāsitāruṇāḥ /
Ca.1.17.108cd pāṇḍurāḥ pāṇḍuvarṇāśca bhasmābhā mecakaprabhāḥ //
Ca.1.17.109ab mṛdvyaśca kaṭhināścānyāḥ sthūlāḥ sūkṣmāstathā+aparāḥ /
Ca.1.17.109cd mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ //
Ca.1.17.110ab tā buddhvā mārutādīnāṃ yathāsvairhetulakṣaṇaiḥ /
Ca.1.17.110cd brūyādupacareccāśu prāgupadravadarśanāt //
Ca.1.17.111ab tṛṭśvāsamāṃsasaṃkothamohahikkāmadajvarāḥ /
Ca.1.17.111cd vīsarpamarmasaṃrodhāḥ piḍakānāmupadravāḥ //
Ca.1.17.112ab kṣayaḥ sthānaṃ ca vṛddhiśca doṣāṇāṃ trividhā gatiḥ /
Ca.1.17.112cd ūrdhvaṃ cādhaśca tiryakca vijñeyā trividhā+aparā //
Ca.1.17.113ab trividhā cāparā koṣṭhaśākhāmarmāsthisandhiṣu /
Ca.1.17.113cd ityuktā vidhibhedena doṣāṇāṃ trividhā gatiḥ //
Ca.1.17.114ab cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
Ca.1.17.114cd bhavantyekaikaśaḥṣaṭsu kāleṣvabhrāgamādiṣu //
Ca.1.17.115ab gatiḥ kālakṛtā caiṣā cayādyā punarucyate /
Ca.1.17.115cd gatiśca dvividhā dṛṣṭā prākṛtī vaikṛtī ca yā //
Ca.1.17.116ab pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate /
Ca.1.17.116cd tacca pittaṃ prakupitaṃ vikārān kurute bahūn //
Ca.1.17.117ab prākṛtastu balaṃ śleṣmā vikṛto mala ucyate /
Ca.1.17.117cd sa caivaujaḥ smṛtaḥ kāye sa ca pāpmopadiśyate //
Ca.1.17.118ab sarvā hi ceṣṭā vātena sa prāṇaḥ prāṇināṃ smṛtaḥ /
Ca.1.17.118cd tenaiva rogā jāyante tena caivoparudhyate //
Ca.1.17.119ab nityaṃ sannihitāmitraṃ samīkṣyātmānamātmavān /
Ca.1.17.119cd nityaṃ yuktaḥ paricaredicchannāyuranitvaram //

Ca.1.17.120 tatra ślokau

Ca.1.17.120ab śirorogāḥ sahṛdrogā rogā mānavikalpajāḥ /
Ca.1.17.120cd kṣayāḥ sapiḍakāścoktā doṣāṇāṃ gatireva ca //
Ca.1.17.121ab kiyantaḥśirasīye+asminnadhyāye tattvadarśinā /
Ca.1.17.121cd jñānārthaṃ bhiṣajā prajānāṃ ca hitaiṣiṇā //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne kiyantaḥśirasīyo nāma saptadaśo+adhyāyaḥ //