aṣṭādaśo+adhyāyaḥ/

Ca.1.18.1 athātastriśothīyamadhyāyaṃ vyākhyāsyāmaḥ //

Ca.1.18.2 iti ha smāha bhagavānātreyaḥ //

Ca.1.18.3 trayaḥ śothā bhavanti vātapittaśleṣmanimittāḥ te punardvividhā nijāgantubhedena //

Ca.1.18.4 tatrāgantavaśchedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhirvā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanairvā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇisaṃṣṭrādantaviṣāṇanakhanipātairvā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //

Ca.1.18.5 te punaryathāsvaṃ hetuvyañjnairādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandhamantrāgadapralepapratāpanirvāpaṇādibhiścopakramairupakramyamāṇāḥ praśāntimāpadyante //

Ca.1.18.6 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānāmayathāvatprayogānmithyāsaṃsarjanādvā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasā+atigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogānmṛtpaṇkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇādgarbhasāpīḍanādāmagarbhaprapatanāt prajātānāṃ ca mithyopacārādudīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //

Ca.1.18.7.-1 ayaṃ tvatra viśeṣaḥ+asītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhirvāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivaṛno vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ ;

Ca.1.18.7-2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanairagnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhihbūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo ṃrduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ ;

Ca.1.18.7-3 gurumadhuraśītasnigdhairatisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ;

Ca.1.18.7 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ; &evaṃ saptavidho bhedaḥ //

Ca.1.18.8 &prakṛtibhistābhistābhirbhidymāno dvividhastrividhaścaturvidhā saptavidho+aṣṭavidhaśca śotha upalabhyate &punaścaika evotsedhasāmānyāt //

Ca.1.18.9 bhavanti cātra

Ca.1.18.9ab śūyante yasya gātrāṇi svapantīva rujanti ca /
Ca.1.18.9cd pīḍitānyunnamāntyāśu vātaśothā tamādiśet //
Ca.1.18.10ab yaścāpyaruṇavarṇābhaḥ śotho naktaṃ praṇaśyati /
Ca.1.18.10cd snehoṣṇamardanābhyāṃ ca praṇaśyet sa ca vātikaḥ //
Ca.1.18.11ab yaḥ pipāsājvarārtasya dūyate+atha vidahyate /
Ca.1.18.11cd svidyati klidyate gandhī sa paittaḥ śvayatuḥ smṛtaḥ //
Ca.1.18.12ab yaḥ pītanetravaktratvak pūrvaṃ madhyāt praśūyate /
Ca.1.18.12cd tanutvak cātisārī ca pitaśothaḥ sa ucyate //
Ca.1.18.13ab śītaḥ saktagatiryastu kaṇdūmān pāṇḍureva ca /
Ca.1.18.13cd nipīḍito nonnamati śvayatuḥ sa kaphātmaḥ //
Ca.1.18.14ab yasya śastrakuśacchinnācchoṇitaṃ na pravatate /
Ca.1.18.14cd kṛcchreṇa picchā sravati sa cāpi kaphasaṃbhavaḥ //
Ca.1.18.15ab nidānākṛtismāsargācchvayathuḥ syāddvidoṣajaḥ /
Ca.1.18.15cd sarvākṛtiḥ sannipātācchotho vyāmiśrahetujaḥ //
Ca.1.18.16ab ystu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavaet /
Ca.1.18.16cd jantoḥ sa ca sukaṣṭaḥ syāt prasṛtaḥ strīmukhācca yaḥ //
Ca.1.18.17ab yaścāpi guhyaprabhavaḥ striyā vā puruṣasya vā /
Ca.1.18.17cd sa ca kaṣṭatamo jñeyo yasya ca syurupadravāḥ //
Ca.1.18.18ab chardiḥ śvāso+arucistṛṣṇā jvaro+atīsāra eva ca /
Ca.1.18.18cd saptako+ayaṃ sadaurbalyaḥ śophopadaravasaṃgrahaḥ //
Ca.1.18.19ab yasya śleṣmā prakupito jihvāmūle+avatiṣṭhate /
Ca.1.18.19cd āśu saṃjanayecchothā jāyate+asyopajihvikā //
Ca.1.18.20ab yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate /
Ca.1.18.20cd āśu saṃjanayecchophaṃ karoti galaśuṇḍikām //
Ca.1.18.21ab yasya śleṣmā prakupito galabāhye+avatiṣṭhate /
Ca.1.18.21cd śanaiḥ saṃjanayecchophaṃ galagaṇḍo+asya jāyate //
Ca.1.18.22ab yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ /
Ca.1.18.22cd āśu saṃjanayechophaṃ jāyate+asya galagrahaḥ //
Ca.1.18.23ab yasay pittaṃ prakupitā saraktaṃ tvaci sarpapi /
Ca.1.18.23cd śophaṃ sarāgām janayedvisarpastasya jāyate //
Ca.1.18.24ab yasya pittaṃ prakupitaṃ tvaci rakte+avatiṣṭhate /
Ca.1.18.24cd śothaṃ sarāgaṃ janayet piḍakā tasya jāyate //
Ca.1.18.25ab yasya prakupitaṃ pittaṃ śoṇitaṃ prāpya śuṣyati /
Ca.1.18.25cd tilakā piplavo vyaṅgā nīlikā tasya jāyate //
Ca.1.18.26ab yasya pittaṃ prakupitā śaṅkhayoravatiṣṭhate /
Ca.1.18.26cd śvaythuḥ śaṅkhako nāma dāruṇastasya jāyate //
Ca.1.18.27ab yasya pittaṃ prakupitaṃ karṇamūle+avatiṣṭhate /
Ca.1.18.27cd jvarānte durjayo+antāya śothastasyopajāyate //
Ca.1.18.28ab vātaḥ plīhānamuddhūya kupito yasya tiṣṭhati /
Ca.1.18.28cd śaniḥ paritudana pārśvaṃ plīhā tasyābhivardhate //
Ca.1.18.29ab yasya vāyuḥ prakupito gulmasthāne+avatiṣṭhate /
Ca.1.18.29cd śophaṃ saśūlaṃ janayan gulmastasyopajāyate //
Ca.1.18.30ab yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran /
Ca.1.18.30cd vaṅkṣaṇādvṛṣaṇau yāti vṛddhistasyopajāyate //
Ca.1.18.31ab yasya vātaḥ prakupitastvaṅmāṃsāntaramāśritaḥ /
Ca.1.18.31cd śothaṃ saṃjanayet kukṣāvduaraṃ tasya jāyate //
Ca.1.18.32ab yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati /
Ca.1.18.32cd nādho vrajati nāpyūrdhvamānāhastasya jāyae //
Ca.1.18.33ab rogāścotsedhasāmānyadadhimāṃsārbudādayaḥ /
Ca.1.18.33cd viśiṣṭā nāmarūpābhyāṃ nirdeśyāḥ śothasaṃgrahe //
Ca.1.18.34ab vātapittakaphā yasya yugapat kupitāstrayaḥ /
Ca.1.18.34cd jihvāmūle+avatiṣṭhante vidahantaḥ samucchiritāḥ //
Ca.1.18.35ab janayanti bhṛśaṃ śothaṃ vedanāśca pṛthagvidhāḥ /
Ca.1.18.35cd taṃ śīghrakāriṇaṃ rogaṃ rohiṇīti vinirdiśet //
Ca.1.18.36ab trirātraṃ paramaṃ tasya jantorbhavati jīvitam /
Ca.1.18.36cd kuśalena tvanukrāntaḥ kṣipraṃ saṃpadyate sukhī //
Ca.1.18.37ab santi hyevaṃvidhā rogāḥ sādhyā dāruṇasaṃmatāḥ /
Ca.1.18.37cd ye hanyuranupakrāntā mithyācāreṇa vā vā punaḥ //
Ca.1.18.38ab sādhyāścāpyapare santi vyādhayo mṛdusaṃmatāḥ /
Ca.1.18.38cd yatnāyatnakṛtaṃ yeṣu karma sidhyatyasaṃśayam //
Ca.1.18.39ab asādhyāścāpare santi vyādhayo yāpyasaṃjñitāḥ /
Ca.1.18.39cd susādhvapi kṛtaṃ yeṣu karma yātrākaraṃ bhavet //
Ca.1.18.40ab santi cāpyapare rogā yeṣ karema na sidhyati /
Ca.1.18.40cd api yatnakṛtaṃ vālairna tān vidvānupācaret //
Ca.1.18.41ab sādhyāścaivāpyasādhyāśca vyādhayo dvividhāḥ smṛtāḥ /
Ca.1.18.41cd mṛdudāruṇabhedena te bhavanti caturvidhāḥ //
Ca.1.18.42ab ta evāparisaṃkhyeyā bhidyamānā bhavanti hi /
Ca.1.18.42cd rujāvarṇasamutthānasthānasaṃsthānanāmabhiḥ //
Ca.1.18.43ab vyavasthākaraṇaṃ teṣāṃ yathāsthūleṣu saṃgrahaḥ /
Ca.1.18.43cd tathā prakṛtisāmānyaṃ vikāreṣūpadiśyate //
Ca.1.18.44ab vikāranāmākuśalo na jihrīyāt kadācana /
Ca.1.18.44cd na hi sarvavikārāṇāṃ nāmato+asti dhruvā sthitiḥ //
Ca.1.18.45ab sa eva kupito doṣaḥ samutthānaviśeṣataḥ /
Ca.1.18.45cd sthānāntaragataścaiva janayatyāmayān bahūn //
Ca.1.18.46ab tasmādvikāraprakṛtīradhiṣṭhānāntarāṇi ca /
Ca.1.18.46cd samutthānaviśeṣāṃśca buddhvā karma samācaret //
Ca.1.18.47ab yo hyetastritayaṃ jñātvā karmāṇyārabhate bhiṣak /
Ca.1.18.47cd jñānapūrvaṃ yathānyāyaṃ sa karmasu na muhyati //
Ca.1.18.48ab nityāḥ prāṇabhṛtāṃ dehe vātapittakaphāstrayaḥ /
Ca.1.18.48cd vikṛtāḥ prakṛtisthā vā tān bubhutseta paṇḍitaḥ //
Ca.1.18.49ab utsāhocchvāsaniḥśvāsaceṣṭā dhātugatiḥ samā /
Ca.1.18.49cd samo mokṣo gatimatāṃ vāyoḥ karmāvikārajam //
Ca.1.18.50ab darśanaṃ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam /
Ca.1.18.50cd prabhā prasādo medhā ca pittakarmāvikārajam //
Ca.1.18.51ab sneho bandhaḥ sthiratvaṃ ca gaurvaṃ vṛṣatā balam /
Ca.1.18.51cd kṣamā dhṛtiralobhaśca kaphakarmāvikārajam //
Ca.1.18.52ab vāte pitte kaphe caiva kṣīṇe lakṣaṇamucyate /
Ca.1.18.52cd karmaṇaḥ prākṛtāddhānirvṛddhirvā+api virodhinām //
Ca.1.18.53ab doṣaprakṛtivaiśeṣyaṃ niyataṃ vṛddhilakṣaṇam /
Ca.1.18.53cd doṣāṇāṃ prakṛtirhānirvṛddhiścaivaṃ pakrīkṣyate //
Ca.1.18.54 tatra ślokāḥ
Ca.1.18.54ab saṃkhyāṃ nimittaṃ rūpāṇi śothānāṃ sādhyatāṃ na ca /
Ca.1.18.54cd teṣāṃ teṣāṃ vikārāṇāṃ śothāṃstāṃstāṃśca pūrvajān //
Ca.1.18.55ab vidhibhedaṃ vikārāṇāṃ trividhā bodhyasaṃgraham /
Ca.1.18.55cd prākṛtaṃ karma doṣāṇāṃ lakṣaṇaṃ hānivṛddhiṣu //
Ca.1.18.56ab vītamoharajodoṣalobhamānamadaspṛhaḥ /
Ca.1.18.56cd vyākhyātavāṃstriśothīye rogādhyāye punarvasuḥ //
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne triśothīyo nāmāṣṭādaśo+adhyāyaḥ //