trayoviṃśo+adhyāyaḥ/

Ca.1.23.1 athātaḥ saṃtarpaṇīyamadhyāyaṃ vyākhyāsyāmaḥ//

Ca.1.23.2 iti ha smāha bhagavānātreyaḥ//

Ca.1.23.3 saṃtarpayati yaḥ snigdhairmadhurairgurupicchilaiḥ/
navānnairnavamadyaiśca māṃsaiścānūpavārijaiḥ//
Ca.1.23.4 gorasairgauḍikaiścānnaiḥ& paiṣṭikaiścātimātraśaḥ/
ceṣṭādveṣī divāsvapnaśayyāsanasukhe rataḥ//
Ca.1.23.5 rogāstasyopajāyante saṃtarpaṇanimittajāḥ/
pramehapiḍakākoṭhakaṇḍūpāṇḍvāmayajvarāḥ&//
Ca.1.23.6 kuṣṭhānyāmapradoṣāśca mūtrakṛcchramarocakaḥ/
tandrā klaibyamatisthaulyamālasyaṃ gurugātratā//
Ca.1.23.7 indriyasrotasāṃ lepo buddhermohaḥ pramīlakaḥ/
śophāścaivaṃvidhāścānye śīghramapratikurvataḥ//
Ca.1.23.8 śastamullekhanaṃ tatra vireko raktamokṣaṇam/
vyāyāmaścopavāsaśca dhūmāśca svedanāni ca//
Ca.1.23.9 sakṣaudraścābhayāprāśaḥ prāyo rūkṣānnasevanam/
cūrṇapradehā ye coktāḥ kaṇḍūkoṭhavināśanāḥ//
Ca.1.23.10 triphalāragvadhaṃ pāṭhāṃ saptaparṇaṃ savatsakam/
mustaṃ samadanaṃ nimbaṃ jalenotkvathitaṃ pibet//
Ca.1.23.11 tena mehādayo yānti nāśamabhyasyato dhruvam/
mātrākālaprayuktena saṃtarpaṇasamutthitāḥ//
Ca.1.23.12 mustamāragvadhaḥ pāṭhā triphalā devadāru ca/
śvadaṃṣṭrā khadiro nimbo haridre tvakca vatsakāt//
Ca.1.23.13 rasameṣāṃ yathādoṣaṃ prātaḥ prātaḥ pibannaraḥ/
saṃtarpaṇakṛtaiḥ sarvairvyādhibhiḥ saṃpramucyate//
Ca.1.23.14 ebhiścodvartanodgharṣasnānayogopayojitaiḥ/
tvagdoṣāḥ praśamaṃ yānti tathā snehopasaṃhitaiḥ//
Ca.1.23.15 kuṣṭhaṃ gomedako hiṅgu krauñcāsthi tryūṣaṇaṃ vacā/
vṛṣakaile śvadaṃṣṭrā ca kharāhvā cāśmabhedakaḥ//
Ca.1.23.16 takreṇa dadhimaṇḍena badarāmlarasena vā/
mūtrakṛcchraṃ pramehaṃ ca pītametadvyapohati//
Ca.1.23.17 takrābhayāprayogaiśca triphalāyāstathaiva ca/
ariṣṭānāṃ prayogaiśca yānti mehādayaḥ śamam//
Ca.1.23.18 tryūṣaṇaṃ triphalā kṣaudraṃ krimighnamajamodakaḥ/
mantho+ayaṃ saktavastailaṃ hito lohodakāplutaḥ//
Ca.1.23.19 &vyoṣaṃ viḍaṅgaṃ śigrūṇi triphalāṃ kaṭurohiṇīm/
bṛhatyau dve haridre dve pāṭhāmativiṣāṃ sthirām//
Ca.1.23.20 hiṅgu kebukamūlāni yavānīdhānyacitrakān/
sauvarcalamajājīṃ ca hapuṣāṃ ceti cūrṇayet//
Ca.1.23.21 cūrṇatailaghṛtakṣaudrabhāgāḥ syurmānataḥ samāḥ/
saktūnāṃ ṣoḍaśaguṇo bhāgaḥ saṃtarpaṇaṃ pibet//
Ca.1.23.22 prayogādasya śāmyanti rogāḥ saṃtarpaṇotthitāḥ/
pramehā mūḍhavātāśca kuṣṭhānyarśāṃsi kāmalāḥ//
Ca.1.23.23 plīhā pāṇḍvāmayaḥ śopho mūtrakṛcchramarocakaḥ/
hṛdrogo rājayakṣmā ca kāsaḥ śvāso galagrahaḥ//
Ca.1.23.24 krimayo grahaṇīdoṣāḥ śvaitryaṃ sthaulyamatīva ca/
narāṇāṃ dīpyate cāgniḥ smṛtirbuddhiśca vardhate//
Ca.1.23.25 vyāyāmanityo jīrṇaśī yavagodhūmabhojanaḥ/
saṃtarpaṇakṛtairdoṣaiḥ &sthaulyaṃ muktvā vimucyate//
Ca.1.23.26 uktaṃ saṃtarpaṇotthānāmapatarpaṇamauṣadham/
vakṣyante sauṣadhāścordhvamapatarpaṇajā gadāḥ//
Ca.1.23.27 dehāgnibalavarṇaujaḥśukramāṃsaparikṣayaḥ/
jvaraḥ kāsānubandhaśca pārśvaśūlamarocakaḥ//
Ca.1.23.28 śrotradaurbalyamunmādaḥ pralāpo hṛdayavyathā/
viṇmūtrasaṃgrahaḥ śūlaṃ jaṅghorutrikasaṃśrayam//
Ca.1.23.29 parvāsthisandhimedaśca ye cānye vātajā gadāḥ/
ūrdhvavātādayaḥ sarve jāyante te+apatarpaṇāt//
Ca.1.23.30 teṣāṃ saṃtarpaṇaṃ tajjñaiḥ punarākhyātamauṣadham/
yattadātve samarthaṃ syādabhyāse vā tadiṣyate&//
Ca.1.23.31 sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate/
narte saṃtarpaṇābhyāsāccirakṣīṇastu puṣyati//
Ca.1.23.32 dehāgnidoṣabhaiṣajyamātrākālānuvartinā/
kāryamatvaramāṇena bheṣajaṃ ciradurbale//
Ca.1.23.33 hitā māṃsarasāstasmai payāṃsi ca ghṛtāni ca/
snānāni bastayo+abhyaṅgāstarpaṇāśca ye//
Ca.1.23.34 jvarakāsaprasaktānāṃ kṛśānāṃ mūtrakṛcchriṇām/
tṛṣyatāmūrdhvavātānāṃ vakṣyante tarpaṇā hitāḥ//
Ca.1.23.35 śarkarāpippalītailaghṛtakṣaudraiḥ samāṃśakaiḥ/
saktudviguṇito vṛṣyasteṣāṃ manthaḥ praśasyate//
Ca.1.23.36 saktavo madirā kṣaudraṃ śarkarā ceti tarpaṇam/
pibenmārutaviṇmūtrakaphapittānulomanam//
Ca.1.23.37 phaṇitaṃ saktavaḥ sarpirdadhimaṇḍo+amlakāñjikam/
tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ pibet//
Ca.1.23.38 manthaḥ kharjūramṛdvīkāvṛkṣāmlāmlīkadāḍimaiḥ/
parūṣakaiḥ sāmalakairyukto madyavikāranut//
Ca.1.23.39 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā/
sadyaḥ saṃtarpaṇo manthaḥ sthairyavarṇabalapradaḥ//

Ca.1.23.40 tatra ślokaḥ---

saṃtarpaṇotthā ye rogā rogā ye cāpatarpaṇāt/
saṃtarpaṇīye te+adhyāye sauṣadhāḥ parikīrtitāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne saṃtarpaṇīyo nāma trayoviṃśo+adhyāyaḥ//23//