dvitīyo+adhyāyaḥ/

Ca.1.2.1 athāto+apāmārgataṇḍulīyamadhyāyaṃ vyākhyāsyāmaḥ//

Ca.1.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.1.2.3ab apāmārgasya bījāni pippalīrmaricāni ca/
Ca.1.2.3cd viḍaṅgānyatha śigrūṇi sarṣapāṃstumburūṇi ca//
Ca.1.2.4ab ajājīṃ 8cājagandhāṃ ca pīlūnyelāṃ hareṇukām/
Ca.1.2.4cd pṛthvīkāṃ surasāṃ śvetāṃ kuṭherakaphaṇijjhakau//
Ca.1.2.5ab śirīṣabījaṃ laśunaṃ haridre lavaṇadvayam/
Ca.1.2.5cd jyotiṣmatīṃ nāgaraṃ ca dadyācchīrṣavirecane//
Ca.1.2.6ab gaurave śirasaḥ śūle pīnase+ardhāvabhedake/
Ca.1.2.6cd krimivyādhāvapasmāre ghrāṇanāśe pramohake//
Ca.1.2.7ab madanaṃ madhukaṃ nimbaṃ jīmūtaṃ kṛtavedhanam/
Ca.1.2.7cd pippalīkuṭajekṣvākūṇyelāṃ dhāmārgavāṇi ca//
Ca.1.2.8ab upasthite śleṣmapitte vyādhāvāmāśayāśraye/
Ca.1.2.8cd vamanārthaṃ prayuñjīta bhiṣagdehamadūṣayan//
Ca.1.2.9ab trivṛtāṃ triphalāṃ dantīṃ nīlinīṃ saptalāṃ vacām/
Ca.1.2.9cd kampillakaṃ gavākṣīṃ ca kṣīriṇīmudakīryakām//
Ca.1.2.10ab pīlūnyāragvadhaṃ drākṣāṃ dravantīṃ niculāni ca/
Ca.1.2.10cd pakvāśayagate doṣe virekārthaṃ prayojayet//
Ca.1.2.11ab 9pāṭalāṃ cāgnimanthaṃ ca bilvaṃ śyonākameva ca/
Ca.1.2.11cd kāśmaryaṃ śālaparṇīṃ ca pṛśniparṇīṃ nidigdhikām//
Ca.1.2.12ab balāṃ śvadaṃṣṭrāṃ bṛhatīmeraṇḍaṃ sapunarnavam/
Ca.1.2.12cd yavān kulatthān kolāni guḍūcīṃ madanāni ca//
Ca.1.2.13ab palāśaṃ kattṛṇaṃ caiva snehāṃśca lavaṇāni ca/
Ca.1.2.13cd udāvarte vibandheṣu yuñjyādāsthāpaneṣu ca//
Ca.1.2.14ab ata evauṣadhagaṇāt saṃkalpyamanuvāsanam/
Ca.1.2.14cd mārutaghnamiti proktaḥ saṃgrahaḥ pāñcakarmikaḥ//
Ca.1.2.15ab tānyupasthitadoṣāṇāṃ snehasvedopapādanaiḥ/
Ca.1.2.15cd pañcakarmāṇi kurvīta mātrākālau vicārayan//
Ca.1.2.16ab mātrākālāśrayā yuktiḥ, siddhiryuktau pratiṣṭhitā/
Ca.1.2.16cd tiṣṭhatyupari yuktijño dravyajñānavatāṃ sadā//
Ca.1.2.17ab ata ūrdhvaṃ pravakṣyāmi yavāgūrvividhauṣadhāḥ/
Ca.1.2.17cd vividhānāṃ vikārāṇāṃ tatsādhyānāṃ nivṛttaye//
Ca.1.2.18ab pippalīpippalīmūlacavyacitrakanāgaraiḥ/
Ca.1.2.18cd yavāgūrdīpanīyā syācchūlaghnī copasādhitā//
Ca.1.2.19ab dadhitthabilvacāṅgerītakradāḍimasādhitā/
Ca.1.2.19cd pācanī grāhiṇī, peyā savāte pāñcamūlikī//
Ca.1.2.20ab śālaparṇībalāvilvaiḥ pṛśniparṇyā ca sādhitā/
Ca.1.2.20cd dāḍimāmlā hitā peyā pittaśleṣmātisāriṇām//
Ca.1.2.21ab payasyardhodake cchāge hrīverotpalanāgaraiḥ/
Ca.1.2.21cd peyā raktātisāraghnī pṛśniparṇyā ca sādhitā//
Ca.1.2.22ab dadyāt sātiviṣāṃ 10peyāṃ sāme sāmlāṃ sanāgarām/
Ca.1.2.22cd śvadaṃṣṭrākaṇṭakārībhyāṃ mūtrakṛcchre saphāṇitām//
Ca.1.2.23ab viḍaṅgapippalīmūlaśigrubhirmaricena ca/
Ca.1.2.23cd takrasiddhā11 yavāgūḥ syāt krimighnī sasuvarcikā//
Ca.1.2.24ab mṛdvīkāsārivālajapippalīmadhunāgaraiḥ/
Ca.1.2.24cd pipāsāghnī, viṣaghnī ca somarājīvipācitā//
Ca.1.2.25ab siddhā varāhaniryūhe yavāgūrbṛṃhaṇī matā/
Ca.1.2.25cd gavedhukānāṃ bhṛṣṭānāṃ karśanīyā samākṣikā//
Ca.1.2.26ab sarpiṣmatī bahutilā snehanī lavaṇānvitā/
Ca.1.2.26cd kuśāmalakaniryūhe śyāmākānāṃ& virukṣaṇī//
Ca.1.2.27ab daśamūlīśṛtā kāsahikkāśvāsakaphāpahā/
Ca.1.2.27cd yamake madirāsiddhā pakvāśayarujāpahā//
Ca.1.2.28ab śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati/
Ca.1.2.28cd jambvāmrāsthidadhitthāmlabilvaiḥ sāṅgrāhikī matā//
Ca.1.2.29ab kṣāracitrakahiṅgvamlavetasairbhedinī matā/
Ca.1.2.29cd abhayāpippalīmūlaviśvairvātānulomanī12//
Ca.1.2.30ab takrasiddhā yavāgūḥ syādghṛtavyāpattināśinī/
Ca.1.2.30cd tailavyāpadi śastā syāttakrapiṇyākasādhitā//
Ca.1.2.31ab gavyamāṃsarasaiḥ sāmlā viṣamajvaranāśinī/
Ca.1.2.31cd kaṇṭhyā yavānāṃ yamake pippalyāmalakaiḥ śṛtā//
Ca.1.2.32ab tāmracūḍarase siddhā retomārgarujāpahā/
Ca.1.2.32cd samāṣavidalā vṛṣyā ghṛtakṣīropasādhitā//
Ca.1.2.33ab upodikādadhibhyāṃ tu siddhā madavināśinī/
Ca.1.2.33cd kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā//
Ca.1.2.34 tatra ślokaḥ ---
Ca.1.2.34ab aṣṭāviṃśatirityetā yavāgvaḥ parikīrtitāḥ/
Ca.1.2.34cd pañcakarmāṇi cāśritya prokto bhaiṣajyasaṃgrahaḥ//
Ca.1.2.35ab pūrvaṃ mūlaphalajñānahetoruktaṃ yadauṣadham/
Ca.1.2.35cd pañcakarmāśrayajñānahetostat kīrtitaṃ punaḥ//
Ca.1.2.36ab smṛtimān hetuyuktijO jitātmā pratipattimān/
Ca.1.2.36cd bhiṣagauṣadhasaṃyogaiścikitsāṃ kartumarhati//
ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne+apāmārgataṇḍulīyo nāma dvitīyo+adhyāyaḥ//2//
  1. `cājamodāṃ ca' iti pā-
  2. `pāṭaliṃ' iti pā-
  3. `peyāmāme' iti pā-]
  4. `atra takraṃ jalasthāne bodhyaṃ' iti gaṅgādharaḥ
  5. `-bilvai-' iti pā-