pañcamo+adhyāyaḥ/

Ca.2.5.1 athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ//

Ca.2.5.2 iti ha smāha bhagavānātreyaḥ//

Ca.2.5.3 sapta dravyāṇi kuṣṭhānāṃ &prakṛtirvikṛtimāpannāni bhavanti/

tadyathā---trayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ, dūṣyāśca &śarīradhātavastvaṅmāṃsaśoṇitalatīkāścaturdhā doṣopaghātavikṛtā iti/

etat saptānāṃ saptadhātukamevaṅgatamājananaṃ kuṣṭhānām, ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti//

Ca.2.5.4 na ca kiñcidasti kuṣṭhamekadoṣaprakopanimittam, asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ/

sa saptavidho+aṣṭādaśavidho+aparisaṃkhyeyavidho vā bhavati/

doṣā hi vikalpanairvikalpyamānā vikalpayanti vikārān, anyatrāsādhyabhāvāt/

teṣāṃ vikalpavikārasaṃkhyāne+atiprasaṅgamabhisamīkṣya saptavidhameva kuṣṭhaviśeṣamupakṣyāmaḥ//

Ca.2.5.5 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte+ dhikatare kapālakuṣṭhamabhinirvartate, pitte tvaudumbaraṃ, śleṣmaṇi maṇḍalakuṣṭhaṃ, vātapittayorṛṣyajihvaṃ, pittaśleṣmaṇoḥ puṇḍarīkaṃ, śleṣmamārutayoḥ sidhmakuṣṭhaṃ, sarvadoṣābhivṛddhau kākaṇakamabhinirvartate; evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati/

&sa caiṣa bhūyastaratamataḥ prakṛtau vikalpyamānāyāṃ bhūyasīṃ vikāravikalpasaṃkhyāmāpadyate//

Ca.2.5.6 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ---śītoṣṇavyatyāsamanānupūrvyopasevamānasya tathā saṃtarpaṇapatarpaṇābhyavahāryavahāryavyatyāsaṃ, madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ, cilicimaṃ ca payasā, hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti, etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya, bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ, vidagdhaṃ cāhārajātamanullikhya vidāhīnyabhyavaharataḥ, chardiṃ ca pratighnataḥ, snehāṃścāticarataḥ, trayo doṣāḥ yugapat prakopamāpadyante; tvagādayaścatvāraḥ śaithilyamāpadyante; teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti//

Ca.2.5.7 teṣāmimāni pūrvarūpāṇi bhavanti; tadyathā---asvedanamatisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathuvīrsarpāgamanamabhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭirasaṃrohaṇaṃ ceti//

Ca.2.5.8-1 tato+anantaraṃ kuṣṭhānyabhinirvartante, teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati; tadyathā---rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni &tanūnyudvṛttabahistanūni &suptavatsuptāni hṛṣitalomācitāni nistodabahulānyalpakaṇḍūdāhapūyalasīkānyāśugatisamutthānānyāśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt;

Ca.2.5.8-2 tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt;

Ca.2.5.8-3 snigdhāni gurūṇyutsedhavanti &ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni &bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt;

Ca.2.5.8-4 paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistoda(pāka)bahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt;

Ca.2.5.8-5 śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsantatānyutsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt;

Ca.2.5.8-6 &paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt;

Ca.2.5.8 kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni &pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt/

tānyasādhyāni, sādhyāni punaritarāṇi//

Ca.2.5.9 tatra yadasādhyaṃ tadasādhyatāṃ nātivartate, sādhyaṃ punaḥ kiṃcit sādhyatāmativartate kadācidapacārāt/

sādhyāni hi ṣaṭ kākaṇakavarjyānyacikitsyamānānyapacārato vā doṣairabhiṣyandamānānyasādhyatāmupayānti//

Ca.2.5.10 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo+abhimūrcchanti; te bhakṣayantastvagādīn &doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthagutpādayanti---tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān, pittaṃ dāhasvedakledakothasrāvapākarāgān, śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān, krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi &taruṇānyādadate//

Ca.2.5.11 asyāṃ caivāvasthāyāmupadravāḥ kuṣṭhinaṃ spṛśanti; tadyathā---prasravaṇamaṅgabhedaḥ patanānyaṅgāvayavānāṃ tṛṣṇājvarātīsāradāhadaurbalyārocakāvipākāśca, tathāvidhamasādhyaṃ vidyāditi//

Ca.2.5.12 bhavanti cātra---

sādhyo+ayamiti yaḥ pūrvaṃ naro rogamupekṣate/
sa kiṃcitkālamāsādya mṛta evāvabudhyate//
Ca.2.5.13 yastu prāgeva rogebhyo rogeṣu taruṇeṣu vā/
bheṣajaṃ kurute samyak sa ciraṃ sukhamaśnute//
Ca.2.5.14 yathā hyalpena yatnena chidyate taruṇastṣaruḥ/
sa evātipravṛddhastu chidyate+atiprayatnataḥ//
Ca.2.5.15 evameva vikāro+api taruṇaḥ sādhyate sukham/
vivṛddhaḥ sādhyate kṛcchrādasādhyo vā+api jāyate//

Ca.2.5.16 tatra ślokaḥ---

saṃkhyā dravyāṇi doṣāśca hetavaḥ pūrvalakṣaṇam/
rūpāṇyupadravāścoktāḥ kuṣṭhānāṃ kauṣṭhike pṛthak//
ityagniveśakṛte tantre carakapratisaṃskṛte nidānasthāne kuṣṭhanidānaṃ nāma pañcamo+adhyāyaḥ//5//