dvitīyo+adhyāyaḥ/

Ca.2.2.1 athāto raktapittanidānaṃ vyākhyāsyāmaḥ

Ca.2.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.2.2.3 pittaṃ yathābhūtaṃ lohitapittamiti saṃjñāṃ labhate, *tad vyākhyāsyāmaḥ//

Ca.2.2.4 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte, bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ, &dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā, vārāhamāhiṣāvikamātsyagavyapiśitaṃ, piṇyākapiṇḍāluśuṣkaśākopahitaṃ, mūlakasarṣapalaśunakarañjaśigrumadhuśigru(&khaḍayūṣa) bhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ, surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā, piṣṭānnottarabhūyiṣṭham; uṣṇābhitapto vā+atimātramativelaṃ vā++āmaṃ payaḥ pibati, payasā samaśnāti &rauhiṇīkaṃ, kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ, kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ &pibatyuṣṇābhitaptaḥ; tasyaivamācarataḥ pittaṃ prakopamāpadyate, lohitaṃ &ca svapramāṇamativartate/

tasmin pramāṇātivṛtte pittaṃ prakupitaṃ &śarīramanusarpadyadeva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya &pratirundhyāt &tadeva lohitaṃ dūṣayati//

Ca.2.2.5 &saṃsargāllohitapradūṣaṇāllohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate//

Ca.2.2.6 tasyemāni pūrvarūpāṇi bhavanti; tadyathā---anannābhilāṣaḥ, bhuktasya vidāhaḥ, śuktāmlagandharasa udgāraḥ, charderabhīkṣṇamāgamanaṃ, charditasya bībhatsatā, svarabhedo, gātrāṇāṃ sadanaṃ, paridāhaḥ, mukhāddhūmāgama iva, lohalohitamatsyāmagandhitvamiva cāsyasya, raktaharitahāridratvamaṅgāvayavaśakṛnmūtrasvedalālāsiṅgāṇakāsyakarṇamala-&piḍakolikāpiḍakānām, aṅgavedanā, lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti (&lohitapittapūrvarūpāṇi bhavanti)//

Ca.2.2.7 upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca//

Ca.2.2.8 mārgau punarasya dvau ūrdhvaṃ, cādhaśca/

tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate, bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate, bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate, tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya//

Ca.2.2.9 tatra yadūrdhvabhāgaṃ tat sādhyaṃ, virecanopakramaṇīyatvādbahvauṣadhatvācca; yadadhobhāgaṃ tadyathāpyaṃ, vamanopakramaṇīyatvādalpauṣadhatvācca; yadubhayabhāgaṃ tadasādhyaṃ, vamanavirecanāyogitvādanauṣadhatvācceti//

Ca.2.2.10 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse &rudrakopāmarṣāgninā prāṇināṃ parigataśarīrapraṇānāmabhavajjvaramanu//

Ca.2.2.11 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanairvamanādyairvā tatrāvahiteneti//

Ca.2.2.12 bhavanti cātra---

sādhyaṃ lohitapittaṃ tadyadūrdhvaṃ pratipadyate/
virecanasya yogitvādbahutvādbheṣajasya ca//
Ca.2.2.13 virecanaṃ tu pittasya jayārthe paramauṣadham/
yaśca &tatrānvayaḥ śleṣmā tasya cānadhamaṃ smṛtam//
Ca.2.2.14 bhavedyogāvahaṃ tatra &madhuraṃ caiva bheṣajam/
tasmāt sādhyaṃ mataṃ raktaṃ yadūrdhvaṃ pratipadyate//
Ca.2.2.15 raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam/
vamanasyālpayogitvādalpatvādbheṣajasya ca//
Ca.2.2.16 vamanaṃ hi na pittasya &haraṇe śreṣṭhamucyate/
yaśca &tatrānvayo vāyustacchāntau cāvaraṃ smṛtam//
Ca.2.2.17 &taccāyogāvahaṃ tatra kaṣāyaṃ tiktakāni ca/
tasmādyāpyaṃ samākhyātaṃ &yaduktamanulomagam//
Ca.2.2.18 raktapittaṃ tu yanmārgau dvāvapi pratipadyate/
asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt//
Ca.2.2.19 nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam/
pratimārgaṃ ca haraṇaṃ raktapitte vidhīyate//
Ca.2.2.20 evamevopaśamanaṃ sarvaśo nāsya vidyate/
saṃsṛṣṭeṣu ca doṣeṣu sarvajicchamanaṃ &matam//
Ca.2.2.21 ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ/
ebhyastu khalu hetubhyaḥ kiṃcitsādhyaṃ na sidhyati//
Ca.2.2.22 preṣyopakaraṇābhāvāaddaurātmyādvaidyadoṣataḥ/
akarmataśca sādhyatvaṃ kaścidrogo+ativartate//
Ca.2.2.23 tatrāsādhyatvamekaṃ syāt sādhyayāpyaparikramāt/
raktapittasya vijñānamidaṃ tasyopadiśyate//
Ca.2.2.24 yat kṛṣṇamathavā nīlaṃ yadvā śakradhanuṣprabham/
raktapittamasādhyaṃ tadvāsaso rañjanaṃ ca yat//
Ca.2.2.25 bhṛśaṃ pūtyatimātraṃ ca sarvopadravavacca yat/
balamāṃsakṣaye yacca tacca raktamasiddhimat//
Ca.2.2.26 yena copahato raktaṃ raktapittena mānavaḥ/
paśyeddṛśyaṃ viyaccāpi taccāsādhyaṃ na saṃśayaḥ//
Ca.2.2.27 tatrāsādhyaṃ parityājyaṃ, yāpyaṃ yatnena yāpayet/
sādhyaṃ cāvahitaḥ siddhairbheṣajaiḥ sādhayedbhiṣak//

Ca.2.2.28 tatra ślokau---

kāraṇaṃ nāmanirvṛttiṃ pūrvarūpāṇyupadravān/
mārgau doṣānubandhaṃ ca sādhyatvaṃ na ca hetumat//
Ca.2.2.29 nidāne raktapittasya vyājahāra punarvasuḥ/
vītamoharajodoṣalobhamānamadaspṛhaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte nidānasthāne raktapittanidānaṃ nāma dvitīyo+adhyāyaḥ//2//